Home » 2011 » May » 26

Daily Archives: May 26, 2011

शंसति 3As-लँट्

Today we will look at the form शंसति 3As-लँट् from श्रीमद्भागवतम् Sb4-29-66.

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः ।। ४-२९-६६ ।।

GitaPress translation “The very mind of  a man, God bless you, reveals (the nature of) his former existences as well as the future ones in the case of the man who is going to be reborn and even so (indicates) the liberation of the man who is not going to be so reborn.”

शंसति is derived from the धातुः √शंस् (भ्वादि-गणः, शंसुँ स्तुतौ , धातु-पाठः #१. ८२९ )

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the शंस्-धातुः has one इत् letter – the उकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus the शंस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the शंस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So शंस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) शंस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शंस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शंस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शंस् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) शंस् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) शंसति ।

Questions:

1. In which chapter of the गीता is a लँट् form of √शंस् used in the first verse?

2. Which term in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

3. Where has the युष्मद्-प्रातिपदिकम् been used?

4. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used?

5. Please list the six synonyms for the word “मन:” (प्रातिपदिकम् “मनस्” neuter, meaning “mind”) as given in the अमरकोश:।
चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ।।१-४-३१।।
(इति सप्त “मनस:” नामानि)

6. How would you say this in Sanskrit?
“God dwells in a pure mind.” Use √वस् (वस निवासे १. ११६०) for “to dwell.”

Easy questions:

1. Why did 6-1-88 वृद्धिरेचि not apply between मन एव?

2. Derive the form मनुष्यस्य (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “मनुष्य”।

Recent Posts

Topics