Home » 2011 » May » 08

Daily Archives: May 8, 2011

यद्वत्/तद्वत् ind.

Today we will look at the form यद्वत्/तद्वत् -ind. from श्रीमद्भगवद्गीता Bg2-70.

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् |
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ||२-७०||

Gita Press translation “As, the waters of different rivers enter the ocean, which, though full on all sides, remains undisturbed; likewise, he, in whom all enjoyments merge themselves without causing disturbance, attains peace; not he who hankers after such enjoyments.”

“यद्वत्/तद्वत्” is formed by adding the वतिँ-प्रत्ययः to the प्रातिपदिकम् “यद्/तद्”। (using the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः)।

“यद्वत्/तद्वत्” gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “यद्वत्/तद्वत्”।
“यद्वत्/तद्वत्” get अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables. Since “यद्वत्/तद्वत्” are अव्यये,  they will only take the default सुँ-प्रत्यय:।

(1) यद्वत्/तद्वत् + सुँ (default) ।

(2) यद्वत्/तद्वत् । By 2-4-82 अव्ययादाप्सुपः – the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where else (besides in verse 70) is the वतिँ-प्रत्यय: used in the Second Chapter of the गीता?

2. Can you spot a नकारान्तम् (ending in a नकार:) प्रातिपदिकम् in the verse?

3. Which of the तिङ्-प्रत्यया: have been used in the verse?

4. By which सूत्रम् does न get the अव्यय-सञ्ज्ञा?

5. To which section does the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः belong?
a) तसिलादयः प्राक् पाशपः।
b) शस्प्रभृतयः प्राक् समासान्तेभ्यः।
c) कृत्वोऽर्थाः।
d) None of the above.

6. Can you spot a शी-आदेश: in the verse?

7. How would you say this in Sanskrit?
“My friend runs like a horse.” Use the वतिँ-प्रत्यय: to express the meaning “like” and use the धाव्-धातु: (धावुँ गतिशुद्ध्योः १. ६८५) for “to run.”

8. Please list the fourteen synonyms of the word समुद्र: (प्रातिपदिकम् “समुद्र” masculine – meaning “ocean”) as given in the अमर-कोश:।
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ।।१-१०-१।।
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।।१-१०-२।।
(इति पञ्चदश “समुद्रस्य” नामानि)

Easy questions:

1. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verse?

2. Derive the form “यम्” (पुंलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।

Recent Posts

Topics