Home » Example for the day » चरति 3As-लँट्

चरति 3As-लँट्

Today we will look at the form चरति 3As-लँट् from श्रीमद्भगवद्गीता Bg2-71

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ।। २-७१ ।।

Gita Press translation “He who has given up all desires, and moves free from attachment, egoism and thirst for enjoyments attains peace.”

चरति is derived from the धातुः √चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the चर्-धातुः has one इत् letter – the अकार: following the रेफ:। This इत् letter has a उदात्त-स्वर:। Thus the चर्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the चर्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So चर्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) चर् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चर् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) चर् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) चर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) चरति ।

Questions:

1. Where else (besides in verse 2-71) has the form “चरति” been used in the गीता?

2. What does प्रथम-पुरुषः correspond to in English grammar?
a) First person
b) Third person
c) Either First person or Third person
b) Neither First person nor Third person

3. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?

4. Which term in the verse gets the अव्यय-सञ्ज्ञा by the सुत्रम् 1-1-40 क्त्वातोसुन्कसुनः?

5. In commenting on the सूत्रम् 3-1-68 कर्तरि शप्‌, the काशिका says “शकारः सार्वधातुकसंज्ञार्थः।” Please explain.

6. Which तिङ्-प्रत्यय: consists of only one letter – एकाल्? (इत् letters, if any, are not to be counted.)

7. How would you say this in Sanskrit?
“Blessed are those who practice धर्म:।” Use the चर्-धातु: for “to practice” and use the adjective प्रातिपदिकम् “धन्य” for “blessed.”

8. Please list the two synonyms for “शान्ति:” (प्रातिपदिकम् “शान्ति” feminine, meaning “calmness”) as given in the अमरकोश:।
शमथस् तु शमः शान्ति: ॥३-२-३॥
(इति त्रीणि “कामक्रोधाद्यभावस्य” नामानि)

Easy questions:

1. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used?

2. Please do पदच्छेद: of पुमांश्चरति and mention the relevant rules.


1 Comment

  1. Questions:
    1. Where else (besides in verse 2-71) has the form “चरति” been used in the गीता?
    Answer:
    यद्यदाचरतिश्रेष्ठस्तत्तदेवेतरो जनः | (आचरति)
    स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || 3-21||

    अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः ।
    अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ 3-36॥

    यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |
    ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || 6-26||

    एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |
    आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्‌ || 16-22|| (आचरति)

    2. What does प्रथम-पुरुषः correspond to in English grammar?
    a) First person
    b) Third person
    c) Either First person or Third person
    b) Neither First person nor Third person

    Answer: b) Third person

    3. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?
    Answer: सकारान्त-प्रातिपदिकम् is “पुंस्” used in पुमान् ।

    पुमान्, प्रथमा-विभक्तिः एकवचनम्।
    पुंस् + सुँ । 4-1-2 स्वौजसमौट्छष्टा… ।
    पुम् असुँङ् + स् । 1-3-2 उपदेशेऽजनुनासिक इत्, 7-1-89 पुंसोऽसुङ्, 1-1-53 ङिच्च।
    पुमस् + स् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् ।
    पुमन्स् + स् । 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् ।
    पुमान्स् + स् । 6-4-10 सान्तमहतः संयोगस्य ।
    पुमान्स् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ।
    पुमान् । 8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    4. Which term in the verse gets the अव्यय-सञ्ज्ञा by the सुत्रम् 1-1-40 क्त्वातोसुन्कसुनः?
    Answer: विहाय gets the अव्यय-सञ्ज्ञा by the सुत्रम् 1-1-40 क्त्वातोसुन्कसुनः। विहाय is formed using the क्त्वा-प्रत्यय: (3-4-21 समानकर्तृकयोः पूर्वकाले). Since it is a compound formation (धातुः “हा” with उपसर्ग: “वि”), the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)।

    5. In commenting on the सुत्रम् 3-1-68 कर्तरि शप्, the काशिका says “शकारः सार्वधातुकसंज्ञार्थः।” Please explain.
    Answer: In प्रत्यय: “शप्”, शकारः is an इत्। Using शकारः guarantees that शप्-प्रत्यय: gets the सार्वधातुक-संज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।

    6. Which तिङ्-प्रत्यय: consists of only one letter – एकाल्? (इत् letters, if any, are not to be counted.)
    Answer: इट् is एकाल् because टकारः is इत् by 1-3-3 हलन्त्यम् ।

    7. How would you say this in Sanskrit?
    “Blessed are those who practice धर्म:।” Use the चर्-धातु: for “to practice” and use the adjective प्रातिपदिकम् “धन्य” for “blessed.”

    Answer: ये (जना:) धर्मम् चरन्ति ते धन्याः = ये (जना) धर्मं चरन्ति ते धन्याः।

    Note: Similar example in गीता 3-36 – पापं चरति पूरुषः।

    8. Please list the two synonyms for “शान्ति:” (प्रातिपदिकम् “शान्ति” feminine, meaning “calmness”) as given in the अमरकोश:।
    शमथस् तु शमः शान्ति: ॥३-२-३॥
    (इति त्रीणि “कामक्रोधाद्यभावस्य” नामानि)
    Answer:
    शमथः (प्रातिपदिकम् “शमथ”, masculine)
    शमः (प्रातिपदिकम् “शम”, masculine)

    Easy questions:
    1. Where has the सुत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used?
    Answer: कामान् (प्रातिपदिकम् “काम”, masculine, द्वितीया-बहुवचनम्) and सर्वान् (प्रातिपदिकम् “सर्व”, masculine, द्वितीया-बहुवचनम्)
    काम + शस् = काम + अस् 1-3-8, 1-3-4, 1-3-9 = कामास् 6-1-102 = कामान् By 6-1-103 तस्माच्छसो नः पुंसि in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न्।
    Similarly सर्वान्।

    2. Please do पदच्छेद: of पुमांश्चरति and mention the relevant rules.

    Answer: The पदच्छेदः is पुमान्, चरति।
    पुमान् + चरति = पुमांरुँ + चरति (By 8-3-7 नश्छव्यप्रशान्, when the letter न् occurs at the end of a पदम् it is substituted by रुँ when a छव् letter follows as long as the छव् letter is followed by an अम् letter. 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding the रुँ is not nasalized then following that letter (which precedes रुँ) the अनुस्वार: will come as an augment.)
    = पुमांर् + चरति (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    = पुमां: + चरति (8-3-15 खरवसानयोर्विसर्जनीयः)
    = पुमांस् + चरति (8-3-34 विसर्जनीयस्य सः)
    = पुमांश्चरति (8-4-40 स्तोः श्चुना श्चुः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics