Home » 2011 » May » 03

Daily Archives: May 3, 2011

चरति 3As-लँट्

Today we will look at the form चरति 3As-लँट् from श्रीमद्भगवद्गीता Bg2-71

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ।। २-७१ ।।

Gita Press translation “He who has given up all desires, and moves free from attachment, egoism and thirst for enjoyments attains peace.”

चरति is derived from the धातुः √चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the चर्-धातुः has one इत् letter – the अकार: following the रेफ:। This इत् letter has a उदात्त-स्वर:। Thus the चर्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the चर्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So चर्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) चर् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चर् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) चर् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) चर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) चरति ।

Questions:

1. Where else (besides in verse 2-71) has the form “चरति” been used in the गीता?

2. What does प्रथम-पुरुषः correspond to in English grammar?
a) First person
b) Third person
c) Either First person or Third person
b) Neither First person nor Third person

3. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?

4. Which term in the verse gets the अव्यय-सञ्ज्ञा by the सुत्रम् 1-1-40 क्त्वातोसुन्कसुनः?

5. In commenting on the सूत्रम् 3-1-68 कर्तरि शप्‌, the काशिका says “शकारः सार्वधातुकसंज्ञार्थः।” Please explain.

6. Which तिङ्-प्रत्यय: consists of only one letter – एकाल्? (इत् letters, if any, are not to be counted.)

7. How would you say this in Sanskrit?
“Blessed are those who practice धर्म:।” Use the चर्-धातु: for “to practice” and use the adjective प्रातिपदिकम् “धन्य” for “blessed.”

8. Please list the two synonyms for “शान्ति:” (प्रातिपदिकम् “शान्ति” feminine, meaning “calmness”) as given in the अमरकोश:।
शमथस् तु शमः शान्ति: ॥३-२-३॥
(इति त्रीणि “कामक्रोधाद्यभावस्य” नामानि)

Easy questions:

1. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used?

2. Please do पदच्छेद: of पुमांश्चरति and mention the relevant rules.

Recent Posts

Topics