Home » 2011 » May » 15

Daily Archives: May 15, 2011

भव 2As-लोँट्

Today we will look at the form भव 2As-लोँट् from श्रीमद्भगवद्गीता Bg18-57

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||१८-५७ ||

Gita Press translation “Mentally dedicating all your actions to Me, and taking recourse to Yoga in the form of even-mindedness be solely devoted to Me and constantly fix your mind on Me.”

भव is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) भू + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्

(5) भू + हि । By 3-4-87 सेर्ह्यपिच्च , सि of लोँट् is substituted by हि and it is an अपित्। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) भू + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) भो + शप् + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) भो + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) भवहि । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(10) भव । By 6-4-105 अतो हेः, there is an elision of the affix हि when it follows an अङ्गम् ending in a अकार:।

Questions:

1. The सूत्रम् 3-4-87 सेर्ह्यपिच्च comes in which अधिकार:?
a) “प्रत्ययः”, “परश्च”
b) “धातोः”
c) “लस्य”
d) All of the above.

2. After step 4, why didn’t the सूत्रम् 3-4-86 एरुः apply (to change सि to सु)?

3. After step 5, why didn’t the सूत्रम् 3-4-86 एरुः apply (to change हि to हु)?

4. What is the point of पाणिनि: prescribing the हि-आदेश: by the सूत्रम् 3-4-87 सेर्ह्यपिच्च when it is taking लोप: by the सूत्रम् 6-4-105 अतो हेः anyway?

5. In the last verse of which chapter of the गीता has the word भव been used?

6. Which term(s) in the verse has/have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-40 क्त्वातोसुन्कसुनः?

7. How would you say this in Sanskrit?
“Let us follow the teaching of Panini.” Use the धातु: “सृ” (सृँ गतौ १. १०८५) with the उपसर्ग: “अनु” for “to follow” and the masculine प्रातिपदिकम् “उपदेश” for “teaching.”

Advanced question:

1. What is the point of पाणिनि: making the हि-प्रत्यय: an अपित् in the सूत्रम् 3-4-87 सेर्ह्यपिच्च? It doesn’t make any difference in this example whether the हि-प्रत्यय: is अपित् or not.

Easy questions:

1. Can you spot a टा-प्रत्यय: in the verse?

2. Derive the form सर्वकर्माणि (द्वितीया-बहुवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “सर्वकर्मन्”।

Recent Posts

Topics