Home » 2011 » May » 16

Daily Archives: May 16, 2011

वसतु 3As-लोँट्

Today we will look at the form वसतु 3As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 2-54-22.

अवकाशो विविक्तोऽयं महानद्योः समागमे ।
पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम्  ।। २-५४-२२ ।।

Gita Press translation “This open stretch of land at the confluence of the two great rivers is not only secluded but sacred and lovely too. Dwell you here comfortably.”

वसतु is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे, धातु-पाठः #१. ११६०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √वस्-धातुः has one इत् letter which is the अकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus the √वस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √वस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) वस् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप् ” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) वस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वस् + तु  । By 3-4-86 एरुः, इकारः of a लोँट् affix is substituted by उकारः।

(6) वस् + शप् + तु । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) वस् + अ + तु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) वसतु ।

Questions:

1. Why doesn’t the ending इकार: of the तिप्-प्रत्यय: take लोप: (after step 4) by 3-4-85 लोटो लङ्वत्‌, 3-4-100 इतश्च?

2. Where has the सूत्रम् 3-4-86 एरुः been used in Chapter 3 of the गीता?

3. In the verse, can you spot a term which has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Can you spot a डवतुँ-प्रत्यय: in the verse?

5. Where has the सूत्रम् 6-1-105 दीर्घाज्जसि च been used?

6. Which सर्वनाम-प्रातिपदिकम् has been used twice in the verse?

7. How would you say this in Sanskrit?
“Let the guest stay here at night.” Use the masculine प्रातिपदिकम् “अतिथि” for “guest.”

8. How would you say this in Sanskrit?
“Let the witness speak the truth.” Use the adjective प्रातिपदिकम् “साक्षिन्” for “witness” and the वद्-धातु: (वदँ व्यक्तायां वाचि १. ११६४) for “to speak.”

Easy questions:

1. Where has the सुत्रम् 7-2-111 इदोऽय् पुंसि been used in the verse?

2. Derive the form भवान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् “भवत्”। What would have been the form if the शतृँ-प्रत्यय: had been used in “भवत्”?

<

Recent Posts

Topics