Home » 2011 » May » 12

Daily Archives: May 12, 2011

अर्हसि 2As-लँट्

Today we will look at the form अर्हसि 2As-लँट् from श्रीमद्भगवद्गीता Bg2-25.

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ।। २-२५ ।।

Gita Press translation “This soul is unmanifest; it is incomprehensible and it is spoken of as immutable. Therefore, knowing it as such, you should not grieve.”

अर्हसि is derived from the धातुः √अर्ह् (भ्वादि-गणः, अर्हँ पूजायाम् धातु-पाठः #१. ८४१)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the अर्ह्-धातुः has one इत् letter which is the अकार: following the हकार:। This इत् letter has a उदात्त-स्वर:। Thus the अर्ह्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the अर्ह्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So अर्ह्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) अर्ह + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अर्ह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अर्ह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा(s1) by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) अर्ह् + शप् + सिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा(s1) by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) अर्ह् + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) अर्हसि ।

Questions:

1. Where is √अर्ह् used with the तिप्-प्रत्यय: in the Second Chapter of the गीता?

2. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले)। In this verse the word “विदित्वा” ends in the क्त्वा-प्रत्यय:। Who is the समानकर्ता/समानकर्त्री and what is his/her later action?

3. By which सूत्रम् does विदित्वा get the अव्यय-सञ्ज्ञा?

4. Where has the सुत्रम् 7-2-111 इदोऽय् पुंसि been used?

5. Can you spot a term from the प्रादि-गण: used in the second line of the verse?

6. Where has a word been used in अन्वादेश:?

7. How would you say this in Sanskrit?
“You ought to go to the temple immediately.” Use the अव्ययम् “गन्तुम्” for “to go” and the अव्ययम् “सपदि” for “immediately.”

8. How would you say this in Sanskrit?
“No one deserves to experience sorrow like this.” Use the अव्ययम् “अनुभवितुम्” for “to experience.”

Easy questions:

1. Which सूत्रम् was used to get विदित्वा + एनम् = विदित्वैनम्?

2. Where has the सूत्रम् 6-1-113 अतो रोरप्लुतादप्लुते been used?

Recent Posts

Topics