Home » 2011 » May » 17

Daily Archives: May 17, 2011

भवत 2Ap -लोँट्

Today we will look at the form भवत 2Ap-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 2-45-14.

वहन्तो जवना रामं भो भो जात्यास्तुरङ्गमाः ।
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि  ।। २-४५-१४ ।।

Gita Press translation “Return, O swift steeds, of excellent breed drawing the chariot conveying Śrī Rāma, and be friendly to your master (since by taking Śrī Rāma against our wishes you will be doing a disservice to him); you ought not to proceed further.”

भवत is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) भू + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + थ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is an ङित्, are replaced by ताम्, तम्, त and अम् respectively by  3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। See question 4.

(5) भू + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) भो + शप् + त । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(7) भो + अ + त। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) भवत । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

Questions:

1. Who is the subject of the verb भवत?

2. Why doesn’t the मिप्-प्रत्यय: of लोँट् get replaced by “अम्” as per 3-4-85 लोटो लङ्वत्‌, 3-4-101 तस्थस्थमिपां तांतंतामः?

3. In the सूत्रम् 3-4-101 तस्थस्थमिपां तांतंतामः there are four items being replaced by four substitutes. Which सूत्रम् tells us that the substitution is to be done “respectively – in order of enumeration”?

4. Why did the entire थ-प्रत्यय: get replaced by “त” in step 4? (Why didn’t 1-1-52 अलोऽन्त्यस्य apply?)

5. Can you spot a शतृँ-प्रत्यय: in the verse?

6. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used?

7. How would you say this in Sanskrit?
“All of you be ready for war.” Use the adjective प्रातिपदिकम् “सज्ज” for “ready” and the neuter प्रातिपदिकम् “युद्ध” (use चतुर्थी-विभक्ति:) for “war.”

8. How would you say this in Sanskrit?
“Be attentive!” Use the adjective प्रातिपदिकम् “सावधान” for “attentive.”

Easy questions:

1. Where has the सुत्रम् 8-3-22 हलि सर्वेषाम् been used?

2. Which सूत्रम् was used to get राम + अम् (द्वितीया-एकवचनम्) = रामम्?

Recent Posts

Topics