Home » 2013 » February (Page 2)

Monthly Archives: February 2013

भूमिः fNs

Today we will look at the form भूमिः fNs from श्रीमद्भागवतम् 10.1.17.

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि । वक्तारं प्रच्छकं श्रोतॄंस्तत्पादसलिलं यथा ।। १०-१-१६ ।।
भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः । आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ।। १०-१-१७ ।।
गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं समवोचत ।। १०-१-१८ ।।

श्रीधर-स्वामि-टीका
तत्र तावत्प्रथमं भगवदवतारकारणमाह – भूमिरित्यादिनवभिः श्लोकैः । दृप्तनृपव्याजा ये दैत्यास्तेषामनीकशतानामयुतैर्यो भूरिभारस्तेनाक्रान्ता ।। १७ ।। विभोरन्तिके उपस्थिता सती ।। १८ ।।

Gita Press translation – An inquiry concerning the story of Lord Vāsudeva indeed purifies all the three persons, viz., the reciter, the interlocator and the audience (even) as the water touched by the Lord’s feet (the water in which an image of the Lord has been washed or the Gaṅgā) hallows all (16). Oppressed with stupendous weight by millions of detachments of Daityas in the disguise of arrogant kings, Mother Earth sought Brahmā (the creator) as her refuge (17). Appearing as a disconsolate cow, its face wet with tears and piteously bellowing, she sought the presence of Brahma (the supreme ruler) and told him of her distress (18).

भवतीति (भवति इति) भूमि:।

The प्रातिपदिकम् ‘भूमि’ is derived from the verbal root √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

(1) भू + मि । By the उणादि-सूत्रम् 4-45 भुव: कित् – The affix ‘मि’ may be used following the verbal root √भू (भू सत्तायाम् १. १) and is treated as a कित्। Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘मि’ is used कर्तरि – to denote the agent of the action. भवतीति भूमि: – that which exists is the Earth.

= भूमि । Note: 7-2-8 नेड् वशि कृति prevents the affix ‘मि’ from taking the augment इट् which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। Note: The affix ‘मि’ is a कित् by 4-45 भुव: कित्। Therefore, 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

‘भूमि’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘भूमि’ is a स्त्रीलिङ्ग-प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्

(2) भूमि + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(3) भूमि + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) भूमिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘भूमि’ been used in Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः (used in step 1) the तत्त्वबोधिनी says – ताभ्यामित्यनुक्तौ तु संनिहितापादानस्यैव परामर्शादपादानादन्यत्रेत्यर्थ: स्यात्। Please explain.

3. Can you spot the augment ‘उम्’ in the verses?

4. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?

5. Which सूत्रम् prescribes the affix ‘ण्वुल्’ used to form the प्रातिपदिकम् ‘प्रच्छक’?

6. How would you say this in Sanskrit?
“The serpent Śeṣa carries the entire burden (weight) of the Earth on his (own) head.”

Easy questions:

1. Where has the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः been used in the verses?

2. From which प्रातिपदिकम् is गौ: (प्रथमा-एकवचनम्) derived?

भयानकम् nAs

Today we will look at the form भयानकम् nAs from श्रीमद्भागवतम् 7.8.20.

मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम् ।। ७-८-२० ।।
करालदंष्ट्रं करवालचञ्चलक्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुतव्यात्तास्यनासं हनुभेदभीषणम् ।। ७-८-२१ ।।

श्रीधर-स्वामि-टीका
तस्यैवमलं भयानकं तन्नृसिंहरूपं मीमांसमानस्याग्रतो नृसिंहरूपो हरिः समुत्थितः । भयानकत्वमेव दर्शयंस्तद्रूपमनुवर्णयति – प्रतप्तेत्यादिना विद्रावितदैत्यदानवमित्यन्तेन । प्रतप्तं चामीकरं सुवर्णं तद्वत्पिङ्गानि चण्डानि लोचनानि यस्मिन् । सटा जटाः, केसराः कण्ठरोमाणि, स्फुरद्भिः सटाकेसरैर्जुम्भितं साटोपमाननं यस्मिन् ।।  २० ।। करालास्तुङ्गा दंष्ट्रा यस्मिन् । करवालः खड्गस्तद्वच्चञ्चला क्षुरान्तवत्तीक्ष्णा च जिह्वा यस्मिन् । भ्रुकुटीयुक्तेन मुखेनोल्वणम् । स्तब्धावुन्नतौ शङ्कुवदूर्ध्वौ कर्णौ यस्मिन् ।  गिरिकन्दरवदद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । हनू कपोलप्रान्तौ तयोर्भेदेन विदारणेन भीषणम् । कर्णान्तमुखविस्तारमित्यर्थः ।। २१ ।।

Gita Press translation – Before (the eyes of) Hiraṇyakaśpu, who was (busy) musing on that most terrible figure, visibly stood the Lord in the form of a man-lion. It had fierce eyes shining as molten gold and a face swollen with its dazzling hair and manes (20). It had fearful teeth and a tongue waving like a sword and sharp as the blade of a razor, and looked (all the more) frightful because of its frowning aspect. It had erect and motionless ears and a gaping mouth and nostrils amazing as a mountain-cave, and excited terror with the parting of its jaws (21).

बिभेत्यस्मादिति (बिभेति अस्मात् इति) भयानकम्।

The प्रातिपदिकम् ‘भयानक’ is derived from the verbal root √भी (ञिभी भये ३. २)। The beginning ‘ञि’ of ‘ञिभी’ gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and takes लोपः by 1-3-9 तस्य लोपः

(1) भी + आनक । By the उणादि-सूत्रम् 3-82 आनक: शीङ्भिय: – The affix ‘आनक’ may be used after the verbal roots √शी (शीङ् स्वप्ने २. २६) and √भी (ञिभी भये ३. २). Note: By the सूत्रम् 3-4-74 भीमादयोऽपादाने – (The affixes occurring in a few) words such as ‘भीम’ etc are in the ablative sense. ‘भयानक’ is listed in the भीमादि-गण:। The affix ‘आनक’ is used here in the ablative sense.

(2) भे + आनक । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(3) भय् + आनक = भयानक । By 6-1-78 एचोऽयवायावः

‘भयानक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(4) भयानक + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भयानक + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(6) भयानकम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In which Chapter of the गीता has the प्रातिपदिकम् ‘भयानक’ been used?

2. Where has the सूत्रम् 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य been used in the verses?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘भीषण’?

4. From which verbal root is the प्रातिपदिकम् ‘व्यात्त’ (used as part of the compound गिरिकन्दराद्भुतव्यात्तास्यनासम्) derived? Hint: Recall the सूत्रम् 7-4-47 अच उपसर्गात्तः which we have seen in a prior post.

5. Can you spot the affix ‘ष्ट्रन्’ in the commentary?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa showed his (own) frightful form to Arjuna.” Use चतुर्थी विभक्ति: with ‘Arjuna.’ Use a causative form of √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for ‘to show.’

Easy questions:

1. Can you spot the affix ‘णिच्’ in a तिङन्तं पदम् in the commentary?

2. Where has the सूत्रम् 7-1-18 औङ आपः been used in the commentary?

आगामिनि mLs

Today we will look at the form आगामिनि mLs from श्रीमद्भागवतम् 10.50.44.

अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा । हतेषु स्वेष्वनीकेषु त्यक्तोऽगादरिभिर्नृपः ।। १०-५०-४३ ।।
अष्टादशमसङ्ग्राम आगामिनि तदन्तरा । नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ।। १०-५०-४४ ।।

श्रीधर-स्वामि-टीका
अक्षिण्वन् क्षयं निन्युः ।। ४३ ।। अष्टादशमेऽष्टादशे संग्रामे भाव्ये तन्मध्येऽकस्मात्कालयवनः प्राप्तः ।। ४४ ।।

Gita Press translation – Endowed (however) with the (inexhaustible and equalled) might of Śrī Kṛṣṇa, the Vṛṣṇis annihilated his entire force. Let off by the Yadus (his enemies) on his troops having been killed, the monarch withdrew (to his capital) (43). While the eighteenth encounter was yet to come, Kālayavana (Yavana hero), despatched by the sage Nārada, appeared (on the scene) during the interval (44).

आगमिष्यतीत्यागामी (आगमिष्यति इति आगामी)।

The प्रातिपदिकम् ‘आगामिन्’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) along with the उपसर्गः ‘आङ्’। The ending ऌकार: of ‘गमॢँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) आङ् गम् + इनिँ । By the उणादि-सूत्रम् 4-7 आङि णित् – The affix ‘इनिँ’ comes after the verbal root √गम् (गमॢँ गतौ १. ११३७) when preceded by the उपसर्गः ‘आङ्’ and is treated as ‘णित्’ (having णकार: as a इत्)। By 3-3-3 भविष्यति गम्यादयः – (The affixes उण् etc used in the derivation of a few) words such as गमी etc are used to denote an action in the future tense. Note: The अनुवृत्ति: of ‘वर्तमाने’ runs from 3-2-123 वर्तमाने लट् down to 3-3-1 उणादयो बहुलम्। Hence as per 3-3-1 उणादयो बहुलम् the affixes उण् etc may be used variously to denote an action in the present tense. Now by the सूत्रम् 3-3-3 भविष्यति गम्यादयः they may be seen to be used only occasionally (as in the case of the प्रातिपदिकम् ‘आगामिन्’) to denote an action in the future tense.

(2) आ गम् + इन् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) आ गाम् + इन् । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘आगामिन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, सप्तमी-एकवचनम्

(4) आगामिन् + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(5) आगामिनि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Questions:

1. Where has the verbal root √गम् (गमॢँ गतौ १. ११३७) been used along with the उपसर्गः ‘आङ्’ in Chapter Fourteen of the गीता?

2. From which verbal root is अगात् derived?

3. Which सूत्रम् prescribes the यणादेश: in the form निन्युः (used in the commentary)?

4. Can you spot the affix ‘क’ in the verses?

5. How would you say this in Sanskrit?
“In the coming year I want to go to India.” Use a सन्नन्त-प्रयोग: for “want to go.”

Advanced question:

1. Can you try to find the सूत्रम् (which we have not yet studied) which prescribes the affix ण्यत् in the प्रातिपदिकम् ‘भाव्य’ (used in the form भाव्ये in the commentary)? Hint: We have studied the सूत्रम् 3-1-124 ऋहलोर्ण्यत्‌ which prescribes the affix ण्यत्। The अनुवृत्ति: of ण्यत् goes from 3-1-124 down to 3-1-131.

Easy questions:

1. Can you spot the affix ‘यक्’ in the verses?

2. Where has the सूत्रम् 3-1-73 स्वादिभ्यः श्नुः been used in the verses?

वायुना mIs

Today we will look at the form वायुना mIs from श्रीमद्भागवतम् 3.30.16.

वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः । कासश्वासकृतायासः कण्ठे घुरघुरायते ।। ३-३०-१६ ।।
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः । वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ।। ३-३०-१७ ।।

श्रीधर-स्वामि-टीका
उत्तारो बहिर्निर्गतनेत्रः । कफेन संरुद्धाः नाड्यो मार्गभूता यस्य । कासश्वासाभ्यां कृत आयासो यस्य । घुरघुर इति शब्दं करोति ।। १६ ।। परिवीतः परिवेष्टितः । वाच्यमानो बन्धो तातेत्याहूयमानः ।। १७ ।।

Gita Press translation – (At the approach of death) his eye-balls are shot out by (the action of) the life-breath trying to find an exit; his wind-pipe gets choked with phlegm, coughing and breathing cause him exertion and death-rattle is heard from his throat (16). Lying (in his bed) surrounded by his sorrowing relations and caught in the noose of Death, he cannot utter a word even when addressed (17).

वातीति वायु: । Note: As per the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. In the present example the affix उण् is used कर्तरि (to denote the agent of the action.)

The प्रातिपदिकम् ‘वायु’ is derived from the verbal root √वा (वा गतिगन्धनयोः २. ४५).

(1) वा + उण् । By उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् – The affix उण् may be used following any one of the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √वा (वा गतिगन्धनयोः २. ४५)
(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
(iv) √जि (जि अभिभवे १. १०९६)
(v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
(vi) √स्वद् (ष्वदँ आस्वादने १. १८)
(vii) √साध् (साधँ संसिद्धौ ५. १९)
(vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)

(2) वा + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) वा युक् + उ । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the “युक्”-आगमः at the end of the अङ्गम्।

(4) वा य् + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “युक्” is उच्चारणार्थ: (for pronunciation only.)

= वायु ।

‘वायु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘वायु’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(5) वायु + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। “वायु” gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।

(6) वायु + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।

(7) वायुना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”।

Questions:

1. Where has the प्रातिपदिकम् ‘वायु’ been used in Chapter Eleven of the गीता?

2. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

3. Why is उत्क्रमता a आर्ष-प्रयोग:?

4. Which सूत्रम् prescribes the गुणादेश: in the form शयानः?

5. From which verbal root is आहूयमान: (used in the commentary) derived?

6. How would you say this in Sanskrit?
“Wind is called the friend of fire.”

Easy questions:

1. Which सूत्रम् prescribes the elision of the affix शप् in ब्रूते?

2. Can you spot the affix ‘उ’ in the commentary?

वर्त्म nAs

Today we will look at the form वर्त्म nAs from श्रीमद्भागवतम् 4.8.37.

अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः । सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ।। ४-८-३६ ।।
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ।। ४-८-३७ ।।

श्रीधर-स्वामि-टीका
क्षात्त्रं स्वभावं प्राप्तवतोऽत एवाविनीतस्य दुर्वाक्यबाणैर्भिन्ने हृदि न श्रयते न तिष्ठति ।। ३६ ।। अन्यैरनधिष्ठितं त्रिभुवने उत्कृष्टं पदं जेतुमिच्छोर्मे साधु वर्त्म मार्गं ब्रूहि ।। ३७ ।।

Gita Press translation – Yet in the heart of my insubordinate self, who has inherited a violent martial spirit – a heart which has been cleft by the shaft-like taunts of Suruci (my stepmother) – the precept has failed to make any abiding impression (36). Be pleased, O holy sage, to tell me a good path, keen as I am to attain to a place which is the highest in all the three worlds and which has not been attained to by (any of) our forefathers or anyone else (37).

वृत्तमिदं वर्त्म ।

The प्रातिपदिकम् ‘वर्त्मन्’ is derived from the verbal root √वृत् (भ्वादि-गणः, वृतुँ वर्तने, धातु-पाठः १. ८६२). The ending उकार: of ‘वृतुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) वृत् + मनिँन् । By the उणादि-सूत्रम् 4-144 सर्वधातुभ्यो मनिन् – The affix ‘मनिँन्’ may be used after any verbal root. By 3-3-2 भूतेऽपि दृश्यन्ते – The affixes उण् etc may occasionally be seen to be used denoting an action in the past tense also. Note: The अनुवृत्ति: of ‘वर्तमाने’ runs from 3-2-123 वर्तमाने लट् down to 3-3-1 उणादयो बहुलम्। Hence as per 3-3-1 उणादयो बहुलम् the affixes उण् etc may be used variously to denote an action in the present tense. Now by the सूत्रम् 3-3-2 भूतेऽपि दृश्यन्ते they may be seen to be used only occasionally (as in the case of the प्रातिपदिकम् ‘वर्त्मन्’) to denote an action in the past tense.

(2) वृत् + मन् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: 7-2-8 नेड् वशि कृति prevents the affix ‘मन्’ from taking the augment इट् which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) वर्त्मन् । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its “इक्”-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

‘वर्त्मन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘वर्त्मन्’ is a नपुंसकलिङ्ग-प्रातिपदिकम्। The विवक्षा here is द्वितीया-एकवचनम्

(4) वर्त्मन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…

(5) वर्त्मन् । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् take the लुक् elision. Now ‘वर्त्मन्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(6) वर्त्म । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Where has the प्रातिपदिकम् ‘वर्त्मन्’ been used in Chapter Three of the गीता?

2. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् been used in the verses?

3. Can you spot the substitution ‘क्वसुँ’ in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘जिगीषु’ (used in जिगीषोः) derived?

5. From which सूत्रम् do we get the प्रातिपदिकम् ‘इच्छु’ (used in इच्छोः in the commentary)?

6. How would you say this in Sanskrit?
“Follow the path of the wise.” Use the verbal root √वृत् (वृतुँ वर्तने १. ८६२) with the उपसर्ग: ‘अनु’ for ‘to follow.’

Easy questions:

1. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the commentary?

2. How would you say this in Sanskrit?
“(You) tell me the truth.” Use चतुर्थी विभक्ति: with ‘me.’ Use a word from the verses for ‘(you) tell.’

राहुः mNs

Today we will look at the form राहुः mNs from श्रीमद्-वाल्मीकि-रामायणम् 7.35.32

अनेन च परामृष्टो राहु: सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७-३५-३२ ।।
इन्द्रस्य भवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद् भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७-३५-३३ ।।
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७-३५-३४ ।।
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७-३५-३५ ।।

Gita Press translation – Nay, Rāhu was laid hands on by Hanumān on the solar chariot. Thereupon Rāhu, the scourge of the sun-god and the moon-god, slipped away from that place frightened (32). Knitting his eyebrows after proceeding to the abode of Indra, Rāhu (son of Siṁhikā) angrily spoke (as follows) to the deity surrounded by hosts of gods :- (33) “Having allotted to me the moon and the sun as a means of appeasing my hunger, O Indra, how is it that my aforesaid share has been given over by you to another, O destroyer of the demons Bala and Vṛtra? (34) Today at the conjunction of the moonless night and the new moon day I for my part came to lay hold of the sun. Meanwhile, approaching the sun, another Rāhu seized it all at once” (35).

रहति गृहीत्वा त्यजति चन्द्रार्कौ = राहुः ।

The प्रातिपदिकम् ‘राहु’ is derived from the verbal root √रह् (रहँ त्यागे १. ८३२). The ending अकार: of ‘रहँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) रह् + उण् । By उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् – The affix उण् may be used following any one of the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √वा (वा गतिगन्धनयोः २. ४५)
(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
(iv) √जि (जि अभिभवे १. १०९६)
(v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
(vi) √स्वद् (ष्वदँ आस्वादने १. १८)
(vii) √साध् (साधँ संसिद्धौ ५. १९)
(vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)
Note: The verbal root √रह् (रहँ त्यागे १. ८३२) is not mentioned in the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण्। But ‘उणादयो बहुलम्’ इति बहुलवचनादन्यस्मादप्युण्भवति – the affix उण् may also be used following other verbal roots (besides the ones listed in उणादि-सूत्रम् 1-1). This is justified by taking recourse to the mention of बहुलम् in the सूत्रम् 3-3-1 उणादयो बहुलम् – The affixes उण् etc may be used variously to form nouns from verbal roots when the action is denoted in the present tense. So also such affixes which are not specifically prescribed are to be inferred.

(2) रह् + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) राहु । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘राहु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा here is प्रथमा-एकवचनम्

(5) राहु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) राहु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) राहुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् (used in step 1) been used in the last ten verses of Chapter Two of the गीता?

2. Approximately how many सूत्राणि are there in the उणादि-प्रकरणम्?
(i) 650 (ii) 750 (iii) 850 (iv) 950

3. Approximately how many affixes – उण् etc – are prescribed in the उणादि-प्रकरणम्?
(i) 325 (ii) 425 (iii) 525 (iv) 750

4. In which word used in the verses would the सूत्रम् 2-4-37 लुङ्सनोर्घसॢ find application?

5. Which सूत्रम् prescribes the दीर्घादेश: in the प्रातिपदिकम् ‘क्रान्त’ (used in अपक्रान्त:)?

6. How would you say this in Sanskrit?
“Even when insulted, a saint is not disturbed.” Use (a passive participle form of) the verbal root √क्षिप् (क्षिपँ प्रेरणे ६. ५) with the उपसर्ग: ‘अधि’ for ‘to insult.’ Use the verbal root √विज् (ओँविजीँ भयचलनयोः ६. ९) with the उपसर्ग: ‘उद्’ for ‘to be disturbed.’ Use the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् to form a प्रातिपदिकम् for ‘saint’ (साध्नोति परकार्यम्)।

Easy questions:

1. Which सूत्रम् prescribes the augment ईट् in अब्रवीद्?

2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in the verses?

पवित्रैः nIp

Today we will look at the form पवित्रैः nIp from श्रीमद्भागवतम् 3.13.25.

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् । स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः ।। ३-१३-२४ ।।
निशम्य ते घर्घरितं स्वखेदक्षयिष्णु मायामयसूकरस्य । जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म ।। ३-१३-२५ ।।

श्रीधर-स्वामि-टीका – गर्जनप्रयोजनमाह – ब्रह्माणमिति ।। २४ ।। घर्घरितं तज्जात्यनुकरध्वनिम् । अनिश्चयेन यः स्वखेदस्तस्य क्षयिष्णु नाशकम् । ते इति पुनरुक्तिः प्रसिद्धख्यापनार्था । त्रिभिः पवित्रैर्ऋग्यजुःसाममन्त्रैरगृणन्नस्तुवन् ।। २५ ।।

Gita Press translation – The all powerful Śrī Hari delighted Brahmā and those foremost Brāhmaṇas by His loud roar, which made the quarters resound (24). Hearing the roar of the Lord disguised as a boar, which removed their perplexity, the sages, who all belonged to the Janaloka, Tapoloka or Satyaloka, began to extol Him through the holy (Mantras of the three Vedas) (25).

पवते पुनाति वानेन = पवित्रम् ।

The प्रातिपदिकम् ‘पवित्र’ is derived from the verbal root √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४). The ending ङकारः/ञकार: of ‘पूङ्’/’पूञ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः

(1) पू + इत्र । By 3-2-185 पुवः संज्ञायाम् – To denote the instrument of the action, the affix ‘इत्र’ may be used following the verbal root √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४) provided the derived word is a proper name.

(2) पो + इत्र । By 7-3-84 सार्वधातुकार्धधातुकयोः, a अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(3) पवित्र । By 6-1-78 एचोऽयवायावः

= पवित्र ।

The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम्

(4) पवित्र + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) पवित्र + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘भिस्’ is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(6) पवित्रैस् । By 6-1-88 वृद्धिरेचि

(7) पवित्रैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘पवित्र’ been used in Chapter Ten of the गीता?

2. Commenting on the सूत्रम् 3-2-185 पुवः संज्ञायाम् (used in step 1), the तत्त्वबोधिनी says – पूङ्पूञोरुभयोर्ग्रहणमविशेषात्। Please explain.

3. Can you spot the affix ‘डु’ in the verses?

4. How do we justify the use of the affix ‘इष्णुच्’ in the form ‘क्षयिष्णु’ (used as part of the compound स्वखेदक्षयिष्णु)?

5. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

6. How would you say this in Sanskrit?
“Knowledge is the best instrument of purification.” Use the adjective प्रातिपदिकम् ‘उत्तम’ for ‘best.’

Easy questions:

1. Where has the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः been used in the verses?

2. Which सूत्रम् prescribes the ‘उवँङ्’ substitution in the form अस्तुवन् used in the commentary?

खनित्रैः nIp

Today we will look at the form खनित्रैः nIp from श्रीमद्भागवतम् 7.2.15.

केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् । आजीव्यांश्चिच्छिदुर्वृक्षान्केचित्परशुपाणयः ।। ७-२-१५ ।।
प्रादहन्शरणान्यन्ये प्रजानां ज्वलितोल्मुकैः । एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ।। ७-२-१६ ।।

श्रीधर-स्वामि-टीका
खनित्रैः खननसाधनैः । आजीव्यानुपजीव्यान् जम्ब्वाम्रकपित्थादीन् शरणानि गृहान् ।। १५ ।। विप्रकृते उपद्रुते । यज्ञभागानामभावाद्दिवं परित्यज्यालक्षिताः सन्तो भुवि चेरुः ।। १६ ।।

Gita Press translation – Some (of them) demolished with spades bridges, defensive walls and city-gates; while others, with axes in their hands, cut down (fruit-bearing) trees which served as a means of livelihood (to the people). And (still) others burnt down the dwellings of the people with flaming brands (15). When the people were thus oppressed again and again by the followers of Hiraṇyakaśipu (the lord of the Daityas), the gods deserted heaven and wandered over the earth unperceived (by the demons) (16).

खनत्यनेन = खनित्रम् ।

The प्रातिपदिकम् ‘खनित्र’ is derived from the verbal root √खन् (खनुँ अवदारणे १. १०२०). The ending उकारः of ‘खनुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) खन् + इत्र । By 3-2-184 अर्तिलूधूसूखनसहचर इत्रः – To denote the instrument of the action, the affix ‘इत्र’ may be used following any one of the verbal roots listed below –
(i) √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७)
(ii) √लू (लूञ् छेदने ९.१६)
(iii) √धू (धू विधूनने ६. १३३)
(iv) √सू (षू प्रेरणे ६. १४४)
(v) √खन् (खनुँ अवदारणे १. १०२०)
(vi) √सह् (षहँ मर्षणे १. ९८८)
(vii) √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)

= खनित्र ।

The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम्

(2) खनित्र + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(3) खनित्र + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘भिस्’ is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(4) खनित्रैस् । By 6-1-88 वृद्धिरेचि

(5) खनित्रैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः (used in step 1) the तत्त्वबोधिनी says – धू विधूनने इति कुटादिरेव गृह्यते, निरनुबन्धकत्वात्। अत एव ‘गाङ्कुटा-‘ इति ङित्त्वाद्गुणनिषेधे उवङ्।

2. Can you spot the affix ‘ड’ in the verses?

3. From which verbal root is सन्तः (प्रातिपदिकम् ‘सत्’, पुंलिङ्गे प्रथमा-बहुवचनम्) derived? (सन्तः has been used in the commentary.)

4. Which सूत्रम् is used for the णि-लोप: in the प्रातिपदिकम् ‘लक्षित’ (used as part of the compound अलक्षिता: in the verses)?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘गृह’ (used in the commentary)?

6. How would you say this in Sanskrit?
“By his impeccable (faultless) conduct Śrī Rāma pleased his father, his mothers as well as all the people of Ayodhyā.” Use a प्रातिपदिकम् from the verses for ‘people’. Use the adjective प्रातिपदिकम् ‘निरवद्य’ for ‘impeccable (faultless.)’ Use the सर्वनाम-प्रातिपदिकम् ‘स्व’ for ‘his (own.)’ Use a causative form of √तुष् (तुषँ प्रीतौ ४. ८१) for ‘to please.’ Use the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः to form a प्रातिपदिकम् for ‘conduct/character’ (चरत्यनेन)।

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. From which प्रातिपदिकम् is भुवि (सप्तमी-एकवचनम्) formed?

शस्त्राणि nAp

Today we will look at the form शस्त्राणि nAp from श्रीमद्-वाल्मीकि-रामायणम् 3.25.28

तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः । न रामेण सुखं लेभे शुष्कं वनमिवाग्निना ।। ३-२५-२६ ।।
केचिद्भीमबलाः शूराः प्रासाञ्शूलान्परश्वधान् । चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ।। ३-२५-२७ ।।
तानि बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् । जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ।। ३-२५-२८ ।।

Gita Press translation – Tormented by Śrī Rāma with arrows of various kinds piercing their vital parts, the said army was ill at ease like a dry forest oppressed by fire (26). Extremely enraged, some gallant night-stalkers possessed of terrible might hurled at Śrī Rāma barbed missiles, iron pikes and axes (27). Intercepting their weapons with his arrows, the valiant and mighty-armed Śrī Rāma severed their necks and took away their lives in the encounter (28).

शसति (हिनस्ति) अनेन = शस्त्रम् ।

The प्रातिपदिकम् ‘शस्त्र’ is derived from the verbal root √शस् (शसुँ हिंसायाम् १. ८२८). The ending उकारः of ‘शसुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) शस् + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) शस् + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists.

Note: The “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः is stopped by 7-2-9 तितुत्रतथसिसुसरकसेषु च – The following ten कृत् affixes do not take the augment ‘इट्’ –
(i) ‘ति’ (‘क्तिच्’ as well as ‘क्तिन्’)
(ii) ‘तु’ (उणादि-प्रत्यय: ‘तुन्’)
(iii) ‘त्र’ (‘ष्‍ट्रन्’ prescribed by 3-2-182 as well the उणादि-प्रत्यय: ‘ष्‍ट्रन्’)
(iv) ‘त’ (उणादि-प्रत्यय: ‘तन्’). Note: The affix ‘क्त’ (prescribed in the अष्टाध्यायी) is not meant here.
(v) ‘थ’ (उणादि-प्रत्यय: ‘क्थन्’)
(vi) ‘सि’ (उणादि-प्रत्यय: ‘क्सि’)
(vii) ‘सु’ (उणादि-प्रत्यय: ‘क्सु’)
(viii) ‘सर’ (उणादि-प्रत्यय: ‘सरन्’)
(ix) ‘क’ (उणादि-प्रत्यय: ‘कन्’)
(x) ‘स’ (उणादि-प्रत्यय: ‘स’)

= शस्त्र ।

‘शस्त्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा is नपुंसकलिङ्गे द्वितीया-बहुवचनम् ।

(3) शस्त्र + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) शस्त्र + शि । By 7-1-20 जश्शसोः शिः – The affixes ‘जस्’ and ‘शस्’ get ‘शि’ as the replacement when they follow a neuter अङ्गम्। ‘शि’ gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(5) शस्त्र + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(6) शस्त्र नुँम् + इ । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘नुँम्’-आगम: is placed after the last अच् (the अकार: after the रेफः) in ‘शस्त्र’।

(7) शस्त्र न् + इ । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।

(8) शस्त्रान् + इ = शस्त्रानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(9) शस्त्राणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

Questions:

1. Where has the प्रातिपदिकम् ‘शस्त्र’ been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 7-2-9 तितुत्रतथसिसुसरकसेषु च (used in step 2) the काशिका says – औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुन: क्तस्य। हसितमित्येव तत्र भवति।

3. Which सूत्रम् prescribes the affix ‘णिनिँ’ in मर्मभेदिभिः?

4. Can you spot the affix ‘ट’ in the verses?

5. Where has the सूत्रम् 1-2-5 असंयोगाल्लिट् कित् been used in the verses?

6. How would you say this in Sanskrit?
“Weapons may pierce the body but not the soul (self.)” Use the verbal root √छिद् (छिदिँर् द्वैधीकरणे ७. ३) for to ‘pierce.’

Easy questions:

1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the verses?

2. Consider the सन्धि-कार्यम् between प्रासान् + शूलान्। There are four possible resulting forms. One of them in given in the verse as प्रासाञ्शूलान्। Which are the other three optional forms?

दंष्ट्रया fIs

Today we will look at the form दंष्ट्रया fIs from श्रीमद्भागवतम् 4.7.46.

त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा । स्तूयमानो नदँल्लीलया योगिभिर्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ।। ४-७-४६ ।।
स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् । कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ।। ४-७-४७ ।।

गां पृथ्वीं रसाया रसातलाद्दंष्ट्रया व्युज्जहर्थ विशेषेणोद्धृतवानसि योगिभिः स्तूयमानः । हे त्रयीगात्र वेदमूर्ते, यज्ञो यागः सयूपस्तद्विशेषः क्रतुस्तद्रूपी यज्ञसंकल्परूप इति वा । यज्ञः क्रतुः कर्म यस्येति वा ।। ४६ ।। स त्वमस्माकं त्वद्दर्शनमाकाङ्क्षतां प्रसीद अस्मद्यज्ञमप्युद्धरेत्यर्थः । न चाशक्यं तवैतत् । यतस्तव नाम्नि कीर्त्यमान एव यज्ञविघ्नाः क्षयं यान्ति । एवंप्रभावो यस्तस्मै नमः ।। ४७ ।।

Translation – Appearing as the mighty Boar, it was You who sportfully lifted the earth out of the depths of the ocean with Your tusk – even as a lordly elephant would lift a lotus plant – roaring and being glorified by the Yogīs. Nay, the Vedas constitute Your very body and You are both the institution of sacrifice and the vow to perform a sacrifice (46). Therefore, be gracious to us, whose noble undertaking (in the shape of this sacrifice) was interrupted and who were (therefore) longing for Your sight. Interruptions in sacrificial performances disappear when, O Lord of sacrifices, Your name is chanted by men. Hail to You! (47)

दशन्त्यनया = दंष्ट्रा ।

The प्रातिपदिकम् ‘दंष्ट्र’ is derived from the verbal root √दंश् (दन्शँ दशने १. ११४४).

(1) दन्श् + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) दन्श् + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

(3) दन्ष् + त्र । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः – The seven verbal roots listed – √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √भ्रस्ज् (भ्रस्जँ पाके ६. ४), √सृज् (सृजँ विसर्गे ६. १५०), √मृज् (मृजूँ शुद्धौ २. ६१), √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √राज् (राजृँ दीप्तौ १. ९५६) and √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७) – and terms ending in the letter ‘छ्’ or the letter ‘श्’ get the letter ‘ष्’ as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
Note: As per 1-1-52 अलोऽन्त्यस्य only the ending letter is replaced by the letter ‘ष्’।

(4) दंष् + त्र । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

(5) दंष्ट्र । By 8-4-41 ष्टुना ष्टुः -When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘ष्’ or a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) then it is replaced respectively by ‘ष्’, ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’).

‘दंष्ट्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)। Since the affix ‘ष्‍ट्रन्’ contains the letter ‘ष्’ as a ‘इत्’, 4-1-41 षिद्गौरादिभ्यश्च would apply. As per 4-1-41 षिद्गौरादिभ्यश्च – In the feminine gender the affix ‘ङीष्’ is prescribed following a प्रातिपदिकम् which either (i) contains the letter ‘ष्’ as a ‘इत्’ or (ii) belongs to the class of words beginning with ‘गौर’।
But instead 4-1-4 अजाद्यतष्टाप्‌ is applied because पाणिनि: specifically mentions ‘दंष्ट्रा’ in the अजादि-गण:।

(6) दंष्ट्र + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(7) दंष्ट्र + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) दंष्ट्रा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(9) दंष्ट्रा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) दंष्ट्रा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) दंष्ट्रे + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(12) दंष्ट्रया । By 6-1-78 एचोऽयवायावः

Questions:

1. In which chapter of the गीता has ‘दंष्ट्रा’ been used (part of a compound)?

2. Commenting on ‘दंष्ट्रा’ the तत्त्वबोधिनी says – षित्त्वेऽपि ङीषिह न भवति, अनित्यः षितां ङीषित्युक्तत्वात्। अन्ये त्वजादिपाठाट्टापमाहुः। Please explain.

3. In which two words in the verses has 7-2-82 आने मुक् been used?

4. Can you spot the affix ‘घिनुँण्’ in the verses?

5. Which कृत्य-प्रत्यय: is used to form the प्रातिपदिकम् ‘शक्य’ (used as part of the compound अशक्यम् in the commentary)?

6. How would you say this in Sanskrit?
“With a piece of his own tusk, Śrī Gaṇeśa wrote the Mahābhāratam narrated by Vyāsa.” Use the masculine/neuter प्रातिपदिकम् ‘खण्ड’ for ‘piece.’

Easy questions:

1. Which सूत्रम् is used to get नदन् + लीलया = नदँल्लीलया?

2. Where has 6-4-105 अतो हेः been used in the verses?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics