Home » 2013 » February » 01

Daily Archives: February 1, 2013

दंष्ट्रया fIs

Today we will look at the form दंष्ट्रया fIs from श्रीमद्भागवतम् 4.7.46.

त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा । स्तूयमानो नदँल्लीलया योगिभिर्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ।। ४-७-४६ ।।
स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् । कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ।। ४-७-४७ ।।

गां पृथ्वीं रसाया रसातलाद्दंष्ट्रया व्युज्जहर्थ विशेषेणोद्धृतवानसि योगिभिः स्तूयमानः । हे त्रयीगात्र वेदमूर्ते, यज्ञो यागः सयूपस्तद्विशेषः क्रतुस्तद्रूपी यज्ञसंकल्परूप इति वा । यज्ञः क्रतुः कर्म यस्येति वा ।। ४६ ।। स त्वमस्माकं त्वद्दर्शनमाकाङ्क्षतां प्रसीद अस्मद्यज्ञमप्युद्धरेत्यर्थः । न चाशक्यं तवैतत् । यतस्तव नाम्नि कीर्त्यमान एव यज्ञविघ्नाः क्षयं यान्ति । एवंप्रभावो यस्तस्मै नमः ।। ४७ ।।

Translation – Appearing as the mighty Boar, it was You who sportfully lifted the earth out of the depths of the ocean with Your tusk – even as a lordly elephant would lift a lotus plant – roaring and being glorified by the Yogīs. Nay, the Vedas constitute Your very body and You are both the institution of sacrifice and the vow to perform a sacrifice (46). Therefore, be gracious to us, whose noble undertaking (in the shape of this sacrifice) was interrupted and who were (therefore) longing for Your sight. Interruptions in sacrificial performances disappear when, O Lord of sacrifices, Your name is chanted by men. Hail to You! (47)

दशन्त्यनया = दंष्ट्रा ।

The प्रातिपदिकम् ‘दंष्ट्र’ is derived from the verbal root √दंश् (दन्शँ दशने १. ११४४).

(1) दन्श् + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) दन्श् + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

(3) दन्ष् + त्र । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः – The seven verbal roots listed – √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √भ्रस्ज् (भ्रस्जँ पाके ६. ४), √सृज् (सृजँ विसर्गे ६. १५०), √मृज् (मृजूँ शुद्धौ २. ६१), √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √राज् (राजृँ दीप्तौ १. ९५६) and √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७) – and terms ending in the letter ‘छ्’ or the letter ‘श्’ get the letter ‘ष्’ as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
Note: As per 1-1-52 अलोऽन्त्यस्य only the ending letter is replaced by the letter ‘ष्’।

(4) दंष् + त्र । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

(5) दंष्ट्र । By 8-4-41 ष्टुना ष्टुः -When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘ष्’ or a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) then it is replaced respectively by ‘ष्’, ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’).

‘दंष्ट्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)। Since the affix ‘ष्‍ट्रन्’ contains the letter ‘ष्’ as a ‘इत्’, 4-1-41 षिद्गौरादिभ्यश्च would apply. As per 4-1-41 षिद्गौरादिभ्यश्च – In the feminine gender the affix ‘ङीष्’ is prescribed following a प्रातिपदिकम् which either (i) contains the letter ‘ष्’ as a ‘इत्’ or (ii) belongs to the class of words beginning with ‘गौर’।
But instead 4-1-4 अजाद्यतष्टाप्‌ is applied because पाणिनि: specifically mentions ‘दंष्ट्रा’ in the अजादि-गण:।

(6) दंष्ट्र + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(7) दंष्ट्र + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) दंष्ट्रा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(9) दंष्ट्रा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) दंष्ट्रा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) दंष्ट्रे + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(12) दंष्ट्रया । By 6-1-78 एचोऽयवायावः

Questions:

1. In which chapter of the गीता has ‘दंष्ट्रा’ been used (part of a compound)?

2. Commenting on ‘दंष्ट्रा’ the तत्त्वबोधिनी says – षित्त्वेऽपि ङीषिह न भवति, अनित्यः षितां ङीषित्युक्तत्वात्। अन्ये त्वजादिपाठाट्टापमाहुः। Please explain.

3. In which two words in the verses has 7-2-82 आने मुक् been used?

4. Can you spot the affix ‘घिनुँण्’ in the verses?

5. Which कृत्य-प्रत्यय: is used to form the प्रातिपदिकम् ‘शक्य’ (used as part of the compound अशक्यम् in the commentary)?

6. How would you say this in Sanskrit?
“With a piece of his own tusk, Śrī Gaṇeśa wrote the Mahābhāratam narrated by Vyāsa.” Use the masculine/neuter प्रातिपदिकम् ‘खण्ड’ for ‘piece.’

Easy questions:

1. Which सूत्रम् is used to get नदन् + लीलया = नदँल्लीलया?

2. Where has 6-4-105 अतो हेः been used in the verses?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics