Home » 2013 » February » 25

Daily Archives: February 25, 2013

अग्निः mNs

Today we will look at the form अग्निः mNs from श्रीमद्भागवतम् 12.4.21.

न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ।। १२-४-२० ।।
न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः । संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति ।। १२-४-२१ ।।

श्रीधर-स्वामि-टीका
किंच, वागादिगोचरस्य सविशेषस्य विकारा भवन्ति, इदं तु न तथेत्याह – न यत्रेति द्वाभ्याम् । लोककल्पो लोकरूपः संनिवेशो रचनाविशेषो नास्ति ।। २० ।। स्वप्नजाग्रत्स्वप्नजागरावस्थायुक्तम् । संसुप्तवदिन्द्रियाभावात् । शून्यसादृश्ये हेतुः – अप्रतर्क्यम् । न पुनः शून्यमेवेत्याह – तदिति ।। २१ ।।

Gita Press translation – In that state, there is no speech, no mind, no (modes of Prakṛti, viz.,) Sattva, Rajas and Tamas, no Mahat and other products of Matter, no breath, no intellect, no senses nor the deities (presiding over them) and no conception, much less location of Lokas (spheres) (20). (Again,) there is no dream nor waking life nor deep slumber; no ether, water, earth, fire or sun. It is something like deep sleep or vacuity; nay, beyond conception. The Vedas speak of it as a state which is the root of the universe (21).

The प्रातिपदिकम् ‘अग्नि’ is derived from the verbal root √अन्ग् (अगिँ गत्यर्थः १. १५५). The ending इकार: of ‘अगिँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) अगिँ = अग् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) अ नुँम् ग् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the ‘नुँम्’-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the अकार:) of “अग्”।

(3) अन्ग् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) अग् + नि । By the उणादि-सूत्रम् 4-50 अङ्गेर्नलोपश्च – The affix ‘नि’ comes after the verbal root √अन्ग् (अगिँ गत्यर्थः १. १५५) and simultaneously the letter ‘न्’ (of the verbal root) is elided.

Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘नि’ is used कर्तरि – to denote the agent of the action. अङ्गतीति (अङ्गति इति) अग्निः।

= अग्नि ।

‘अग्नि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘अग्नि’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्

(8) अग्नि + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) अग्नि + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(10) अग्निः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘अग्नि’ been used in Chapter Eighteen of the गीता?

2. Which उणादि-सूत्रम् is used in the derivation of the प्रातिपदिकम् ‘अनिल’?

3. Where has the वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च been used in the verses?

4. Which सूत्रम् is used for the सम्प्रसारणम् in the प्रातिपदिकम् ‘सुप्त’?

5. Which कृत्य-प्रत्यय: is used to form the प्रातिपदिकम् ‘तर्क्य’?

6. How would you say this in Sanskrit?
“Don’t touch the fire!”

Easy questions:

1. In which word in the verses has the प्रातिपदिकम् ‘अदस्’ been used?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics