Home » Example for the day » तुष्टुवु: 3Ap-लिँट्

तुष्टुवु: 3Ap-लिँट्

Today we will look at the form तुष्टुवु: 3Ap-लिँट् from श्रीमद्भागवतम् 4.1.54

दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः ।
मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ।। ४-१-५४ ।।

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation “Musical instruments played in heaven, showers of flowers rained, sages offered their praises (highly) gratified, the Gandharvas and Kinnaras sang.”

तुष्टुवु: is derived from the धातुः √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८)

The धातुः “ष्टुञ्” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकार-आदेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the तकारः since the cause for the टकारादेश: no longer exists. So we now have “स्तुञ्”।

The ending ञकार: gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √स्तु will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√स्तु will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √स्तु will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √स्तु will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) स्तु + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) स्तु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्तु + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) स्तु + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
Note: “उस्” is a कित्-प्रत्यय: here as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(5) स्तु स्तु + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case “उवँङ्”-आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ ) shall not be made in the place of a vowel on the basis of a vowel (in this case the उकार: of “उस्”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 6 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ

(5) तु स्तु + उस् । By 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। This सूत्रम् is a अपवाद: (exception) to 7-4-60 हलादिः शेषः

(6) तु स्त् उवँङ् + उस् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।
Note: As per 1-1-53 ङिच्च only the ending letter (उकार:) of the अङ्गम् is replaced.

(7) तु स्तुव् + उस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) तुस्तुवुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(9) तु ष् तुवुः । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)
Note: Recall that the धातु: is listed in the धातु-पाठ: as “ष्टुञ्”। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। Now that the सकार: is a substitute, 8-3-59 is able to apply.

(10) तुष्टुवुः । By 8-4-41 ष्टुना ष्टुः

Questions:

1. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ (used in step 6) been used in the first five verses of Chapter Twelve of the गीता?

2. Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८)?

3. Where has 6-1-45 आदेच उपदेशेऽशिति been used in the verse?

4. Can you spot a अभ्यास-लोप: in the verse?

5. Can you spot a “णिच्”-लोप: in the verse?

6. How would you say this in Sanskrit?
“When Lord Siva drank the poison, all the gods and sages offered their praises.” Use (a लिँट् form of) √पा (पा पाने १. १०७४) for “to drink.” Use a word from the verse for “offered their praises.” Use the अव्यये यदा/तदा।

Easy questions:

1. Where has the “ङि”-प्रत्यय: been used in the verse?

2. Which सूत्रम् is used for the णकारादेश: (substitution by “ण्”) is the form तूर्याणि?


1 Comment

  1. Questions:
    1. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ (used in step 6) been used in the first five verses of Chapter Twelve of the गीता?
    Answer: 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ (used in step 6) has been used in the first five verses of Chapter Twelve of the गीता in the form प्राप्नुवन्ति derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६)
    सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |
    ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः || 12-4||
    The विवक्षा is लट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।
    आप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आप् + श्नु + झि । By 3-1-73 स्वादिभ्यः श्नुः।
    = आप् + नु + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = आप् + नु + अन्ति । By 7-1-3 झोऽन्तः।
    = आप् + न् उवँङ् + अन्ति । “उवँङ्”-आदेश: by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”। In the present example, the अङ्गम् ends in the प्रत्यय: “श्नु” । Hence 6-4-77 applies. As per 1-1-53 ङिच्च, only the ending letter (उकार:) of the अङ्गम् is replaced.
    Note: 6-4-87 हुश्नुवोः सार्वधातुके does not apply here because of the संयोग: (“प्न्”) prior to the उकार:।
    = आप्नुवन्ति। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    “प्र” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + आप्नुवन्ति = प्राप्नुवन्ति।

    2. Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८)?
    Answer: पाणिनि: specifically mentions √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८) in the सूत्रम् 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि, a लिँट् affix shall be prohibited from taking the augment “इट्” (by 7-2-35) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२).

    3. Where has 6-1-45 आदेच उपदेशेऽशिति been used in the verse?
    Answer: 6-1-45 आदेच उपदेशेऽशिति has been used in the verse in the form जगुः derived from the धातुः √गै (गै शब्दे १. १०६५)।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    गा + लिँट् । By 3-2-115 परोक्षे लिँट्।
    Note: By 6-1-45 आदेच उपदेशेऽशिति, the ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
    Since there is going to be no शित् (शकार: as a इत्) following, the धातु: “गै” becomes “गा”।
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गा + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = गा गा + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = जा गा + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = ज गा + उस् । By 7-4-59 ह्रस्वः।
    = ज ग् उस् । By 6-4-64 आतो लोप इटि च ।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is कित् here. This allows 6-4-64 to apply.
    = जगुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot a अभ्यास-लोप: in the verse?
    Answer: अभ्यास-लोप: is seen in the verse in the form पेतुः derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।
    पत् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पत् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = पत् पत् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = प पत् + उस् । By 7-4-60 हलादिः शेषः।
    = पेत् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
    (i) the अकार: is preceded and followed by a single (non-conjunct) consonant
    (ii) the अङ्गम् is followed by a लिँट् affix which is कित्
    (iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
    Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.
    = पेतुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Can you spot a “णिच्”-लोप: in the verse?
    Answer: A “णिच्”-लोप: is seen in the verse in the form अवाद्यन्त derived from the धातुः √वद् (वदँ व्यक्तायां वाचि १. ११६४). The विवक्षा is लँङ्, कर्मणि-प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    वद् + णिच् । By 3-1-26 हेतुमति च।
    = वद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वाद् + इ । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
    = वादि।
    “वादि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वादि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = वादि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वादि + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per 1-3-13 भावकर्मणोः, आत्मनेपदम् is used.
    = वादि + यक् + झ । By 3-1-67 सार्वधातुके यक्।
    = वादि + य + झ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वाद् + य + झ । By By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्। Note: Since the प्रत्यय: “यक्” does not begin with a वल् letter, it cannot get a “इट्”-आगम: by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वाद् य अन्त् अ । By 7-1-3 झोऽन्तः।
    = वाद्यन्त। By 6-1-97 अतो गुणे।
    = अट् वाद्यन्त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवाद्यन्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “When Lord Siva drank the poison, all the gods and sages offered their praises.” Use (a लिँट् form of) √पा (पा पाने १. १०७४) for “to drink.” Use a word from the verse for “offered their praises.” Use the अव्यये यदा/तदा।
    Answer: यदा भगवान् शिवः विषम् पपौ तदा सर्वे देवाः मुनयः च तुष्टुवु: = यदा भगवाञ्शिवो/भगवाञ्छिवो विषं पपौ तदा सर्वे देवा मुनयश्च तुष्टुवु:।

    Easy questions:
    1. Where has the “ङि”-प्रत्यय: been used in the verse?
    Answer: The “ङि”-प्रत्यय: has been used in the verse in the form दिवि (स्त्रीलिङ्ग-प्रातिपदिकम् “दिव्”, सप्तमी-एकवचनम्।)
    दिव् + ङि । By 4-1-2 स्वौजसमौट्छष्टा…।
    = दिव् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = दिवि ।
    दिवि + अवाद्यन्त = दिव्यवाद्यन्त । By 6-1-77 इको यणचि।

    2. Which सूत्रम् is used for the णकारादेश: (substitution by “ण्”) is the form तूर्याणि?
    Answer: 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि is used for the णकारादेश: is the form तूर्याणि।
    तूर्य + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = तूर्य + शि । By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। “शि” has सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    = तूर्य + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = तूर्य नुँम् + इ । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
    = तूर्यन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = तूर्यान् + इ । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ।
    = तूर्याणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term आङ् or नुँम् (अनुस्वारः) either singly or in any combination. In the present example the intervening letters (between the रेफ: and the नकार:) are यकार: and आकार: both of which belong to the प्रत्याहार: “अट्”। Hence 8-4-2 applies.

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics