Home » 2013 » February » 21

Daily Archives: February 21, 2013

वक्तुम् ind

Today we will look at the form वक्तुम् ind from श्रीमद्भागवतम् 11.14.31.

श्रीउद्धव उवाच
यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम् । ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ।। ११-१४-३१ ।।
श्रीभगवानुवाच
सम आसन आसीनः समकायो यथासुखम् । हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ।। ११-१४-३२ ।।
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः । विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः ।। ११-१४-३३ ।।

श्रीधर-स्वामि-टीका
मां चिन्तयेदित्युक्तं तत्प्रकारं पृच्छति – यथेति ध्यानाङ्गप्रश्नः । यादृशमिति ध्येयविशेषणप्रश्नः । यदात्मकमिति यस्य तानि विशेषणानि तत्स्वरूपप्रश्नः । एतन्मे ध्यानं मे वक्तुमर्हसीति पाठः । तत्रायमर्थः – मुमुक्षुस्त्वां यथा ध्यायेत्तन्मे वक्तुमर्हसीति जिज्ञासोः कथनाय । मे पुनरेतत्त्वद्दास्यमेव पुरुषार्थो न तु ध्यानेन कृत्यमस्तीति । तदुक्तम् ‘त्वयोपमुक्तस्रग्गन्ध-‘ इत्यादि । ‘त्वं वक्तुमर्हसि’ इति पाठः सुगमः ।। ३१ ।। तत्र ध्यानाङ्गत्वेनासनप्राणायामप्रकारमाह – सम इति चतुर्भिः । समे नात्युच्छ्रिते नातिनीचे आसने कम्बलादौ समकायः सन् । यथासुखमासीन इति नास्ति स्वस्तिकादिनियम इत्युक्तम् । नासाग्रनिरीक्षणं च चित्तस्थैर्याय – ‘अन्तर्लक्ष्योऽबहिर्दृष्टिः स्थिरचित्तः सुसंयतः’ इति योगशास्त्रोक्तेः ।। ३२ ।। विपर्ययेण रेचकपूरककुम्भकक्रमेणापि । यद्वा वामनाड्या पूरितं दक्षिणया त्यजेत्तया वा पूरितं वामयेत्येवं विपर्ययेण । यथोक्तं योगे – ‘इडया पूरयेद्वायुं त्यजेत्पिङ्गलया ततः ।। पिङ्गलापूरितं वायुमिडया च परित्यजेत् ।।’ इति । निर्जितेन्द्रिय इति प्रत्याहार उक्तः ।। ३३ ।।

Gita Press translation – Uddhava submitted: (Now) be pleased to tell Me, O Lord with lotus-like eyes, the process of meditation indicated in the foregoing verses – as to how, in what form and as what a seeker of Liberation should contemplate on You (31). The glorious Lord replied: Seated on a sear of moderate height (neither very high nor very low) with his body erect in a comfortable posture placing both his hands (with palm upwards) on his lap and steadying his gaze on the tip of his nose, and having fully controlled his senses, one should cleanse the passages of the life-breath by (the three processes of breath-control viz.,) Pūraka (slow inhalation) Kumbhaka (retention of breath) and Recaka (slow exhalation) and should slowly practice this course in the reverse order (i.e., by doing Recaka first, Kumbhaka next and Pūraka last of all) too (32-33).

The प्रातिपदिकम् ‘वक्तुम्’ is derived from the verbal root √वच् (वचँ परिभाषणे २. ५८). The अकारः at the end of “वचँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) वच् + तुमुँन् । By 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with any one of the following verbal roots or their synonyms –
(i) √शक् (शकॢँ शक्तौ ५. १७)
(ii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(iii) √ज्ञा (ज्ञा अवबोधने ९. ४३)
(iv) √ग्लै (ग्लै हर्षक्षये १. १०५१)
(v) √घट् (घटँ चेष्टायाम् १. ८६७)
(vi) √रभ् (रभँ राभस्ये १. ११२९)
(vii) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
(viii) √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)
(ix) √सह् (षहँ मर्षणे १. ९८८)
(x) √अर्ह् (अर्हँ पूजायाम् १. ८४१)
(xi) √अस् (असँ भुवि २. ६०)

See question 2.

(2) वच् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) वक् + तुम् । By 8-2-30 चोः कुः

= वक्तुम् ।

‘वक्तुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘वक्तुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(4) वक्तुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) वक्तुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has वक्तुम् been used in the गीता?

2. Commenting on the सूत्रम् 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (used in step 1) the सिद्धान्तकौमुदी says – अर्थग्रहणमस्तिनैव सम्बध्यते। अनन्तरत्वात्। Please explain.

3. Where सूत्रम् prescribes the ईकारादेश: in the प्रातिपदिकम् ‘आसीन’?

4. Can you spot the substitution ‘शतृँ’ in the commentary?

5. Where has the सूत्रम् 3-1-120 विभाषा कृवृषोः been used in the commentary?

6. How would you say this in Sanskrit?
“You ought to tell me what’s on your mind.” Paraphrase to “You ought to tell me that which is on your mind.”

Easy questions:

1. In the verses can you a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical usage)?

2. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in the commentary?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics