Home » 2013 » February » 06

Daily Archives: February 6, 2013

पवित्रैः nIp

Today we will look at the form पवित्रैः nIp from श्रीमद्भागवतम् 3.13.25.

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् । स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः ।। ३-१३-२४ ।।
निशम्य ते घर्घरितं स्वखेदक्षयिष्णु मायामयसूकरस्य । जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म ।। ३-१३-२५ ।।

श्रीधर-स्वामि-टीका – गर्जनप्रयोजनमाह – ब्रह्माणमिति ।। २४ ।। घर्घरितं तज्जात्यनुकरध्वनिम् । अनिश्चयेन यः स्वखेदस्तस्य क्षयिष्णु नाशकम् । ते इति पुनरुक्तिः प्रसिद्धख्यापनार्था । त्रिभिः पवित्रैर्ऋग्यजुःसाममन्त्रैरगृणन्नस्तुवन् ।। २५ ।।

Gita Press translation – The all powerful Śrī Hari delighted Brahmā and those foremost Brāhmaṇas by His loud roar, which made the quarters resound (24). Hearing the roar of the Lord disguised as a boar, which removed their perplexity, the sages, who all belonged to the Janaloka, Tapoloka or Satyaloka, began to extol Him through the holy (Mantras of the three Vedas) (25).

पवते पुनाति वानेन = पवित्रम् ।

The प्रातिपदिकम् ‘पवित्र’ is derived from the verbal root √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४). The ending ङकारः/ञकार: of ‘पूङ्’/’पूञ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः

(1) पू + इत्र । By 3-2-185 पुवः संज्ञायाम् – To denote the instrument of the action, the affix ‘इत्र’ may be used following the verbal root √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४) provided the derived word is a proper name.

(2) पो + इत्र । By 7-3-84 सार्वधातुकार्धधातुकयोः, a अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(3) पवित्र । By 6-1-78 एचोऽयवायावः

= पवित्र ।

The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम्

(4) पवित्र + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) पवित्र + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘भिस्’ is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(6) पवित्रैस् । By 6-1-88 वृद्धिरेचि

(7) पवित्रैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘पवित्र’ been used in Chapter Ten of the गीता?

2. Commenting on the सूत्रम् 3-2-185 पुवः संज्ञायाम् (used in step 1), the तत्त्वबोधिनी says – पूङ्पूञोरुभयोर्ग्रहणमविशेषात्। Please explain.

3. Can you spot the affix ‘डु’ in the verses?

4. How do we justify the use of the affix ‘इष्णुच्’ in the form ‘क्षयिष्णु’ (used as part of the compound स्वखेदक्षयिष्णु)?

5. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

6. How would you say this in Sanskrit?
“Knowledge is the best instrument of purification.” Use the adjective प्रातिपदिकम् ‘उत्तम’ for ‘best.’

Easy questions:

1. Where has the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः been used in the verses?

2. Which सूत्रम् prescribes the ‘उवँङ्’ substitution in the form अस्तुवन् used in the commentary?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics