Home » 2013 » February » 15

Daily Archives: February 15, 2013

द्रष्टुम् ind

Today we will look at the form द्रष्टुम् ind from श्रीमद्भागवतम् 10.87.5.

एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ।। १०-८७-५ ।।
यो वै भारतवर्षेऽस्मिन्क्षेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ।। १०-८७-६ ।।
तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ।। १०-८७-७ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Going about the worlds, on one occasion, (the sage) Nārada, beloved of the Lord, went to the hermitage of (the sage) Nārāyaṇa in order to see the immortal seer, who has from the (very) beginning of the Kalpa (cycle) betaken Himself in this (land of) Bhāratavarṣa, for the prosperity and spiritual well-being of men, to (a life of) asceticism, coupled with piety, Self-Knowledge and dispassion (5-6). Bending low (with reverence), O jewel among the Kurus, Nārada put this very question to the divine sage, who was seated there (in His hermitage) surrounded by sages inhabiting the village of Kalāpa (7).

The प्रातिपदिकम् ‘द्रष्‍टुम्’ is derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३). The “इर्” in “दृशिँर्” gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9 तस्य लोपः

(1) दृश् + तुमुँन् । By 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ – The affix तुमुँन् as well as ण्वुल् may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action.
Notes: (i) क्रियार्था क्रिया is an action (क्रिया) whose अर्थ: (= प्रयोजनम्) is (another) action (क्रिया)।

सनातनमृषिं द्रष्टुं ययौ । Here the action of ‘going’ (यान-क्रिया) is the क्रियार्था क्रिया for the future action of ‘seeing’ (दर्शन-क्रिया)।

(2) दृश् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) दृ अम् श् + तुम् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(4) दृ अ श् + तुम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) द्रश् + तुम् । By 6-1-77 इको यणचि।

(6) द्रष् + तुम् By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(7) द्रष्टुम् । By 8-4-41 ष्टुना ष्टुः

‘द्रष्टुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘द्रष्टुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(8) द्रष्टुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) द्रष्टुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. In which chapter of the गीता has द्रष्टुम् been used?

2. What would be the final form in this example if the affix ण्वुल् were to be used (instead of the affix तुमुँन्)?

3. Commenting on the सूत्रम् 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ (used in step 1) the सिद्धान्तकौमुदी says – अत्र वासरूपेण तृजादयो न। पुनर्ण्वुलुक्ते:। Please explain.

4. Commenting on the same सूत्रम् the तत्त्वबोधिनी says – तुमुन्ण्वुलोः कृत्त्वाविशेषेऽपि ‘अव्ययकृतो भाव’ इति वचनाद्भावे तुमुन्। ण्वुल्तु कर्तरि। Please explain.

5. Can you spot the substitution ‘शतृँ’ in the verses?

6. How would you say this in Sanskrit?
“In the coming week I’ll go to India to see my (own) mother.”

Easy questions:

1. What would be an alternate form for नृणाम्?

2. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in the verses?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics