Home » 2013 » February » 05

Daily Archives: February 5, 2013

खनित्रैः nIp

Today we will look at the form खनित्रैः nIp from श्रीमद्भागवतम् 7.2.15.

केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् । आजीव्यांश्चिच्छिदुर्वृक्षान्केचित्परशुपाणयः ।। ७-२-१५ ।।
प्रादहन्शरणान्यन्ये प्रजानां ज्वलितोल्मुकैः । एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ।। ७-२-१६ ।।

श्रीधर-स्वामि-टीका
खनित्रैः खननसाधनैः । आजीव्यानुपजीव्यान् जम्ब्वाम्रकपित्थादीन् शरणानि गृहान् ।। १५ ।। विप्रकृते उपद्रुते । यज्ञभागानामभावाद्दिवं परित्यज्यालक्षिताः सन्तो भुवि चेरुः ।। १६ ।।

Gita Press translation – Some (of them) demolished with spades bridges, defensive walls and city-gates; while others, with axes in their hands, cut down (fruit-bearing) trees which served as a means of livelihood (to the people). And (still) others burnt down the dwellings of the people with flaming brands (15). When the people were thus oppressed again and again by the followers of Hiraṇyakaśipu (the lord of the Daityas), the gods deserted heaven and wandered over the earth unperceived (by the demons) (16).

खनत्यनेन = खनित्रम् ।

The प्रातिपदिकम् ‘खनित्र’ is derived from the verbal root √खन् (खनुँ अवदारणे १. १०२०). The ending उकारः of ‘खनुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) खन् + इत्र । By 3-2-184 अर्तिलूधूसूखनसहचर इत्रः – To denote the instrument of the action, the affix ‘इत्र’ may be used following any one of the verbal roots listed below –
(i) √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७)
(ii) √लू (लूञ् छेदने ९.१६)
(iii) √धू (धू विधूनने ६. १३३)
(iv) √सू (षू प्रेरणे ६. १४४)
(v) √खन् (खनुँ अवदारणे १. १०२०)
(vi) √सह् (षहँ मर्षणे १. ९८८)
(vii) √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)

= खनित्र ।

The विवक्षा is नपुंसकलिङ्गे, तृतीया-बहुवचनम्

(2) खनित्र + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(3) खनित्र + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘भिस्’ is replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(4) खनित्रैस् । By 6-1-88 वृद्धिरेचि

(5) खनित्रैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः (used in step 1) the तत्त्वबोधिनी says – धू विधूनने इति कुटादिरेव गृह्यते, निरनुबन्धकत्वात्। अत एव ‘गाङ्कुटा-‘ इति ङित्त्वाद्गुणनिषेधे उवङ्।

2. Can you spot the affix ‘ड’ in the verses?

3. From which verbal root is सन्तः (प्रातिपदिकम् ‘सत्’, पुंलिङ्गे प्रथमा-बहुवचनम्) derived? (सन्तः has been used in the commentary.)

4. Which सूत्रम् is used for the णि-लोप: in the प्रातिपदिकम् ‘लक्षित’ (used as part of the compound अलक्षिता: in the verses)?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘गृह’ (used in the commentary)?

6. How would you say this in Sanskrit?
“By his impeccable (faultless) conduct Śrī Rāma pleased his father, his mothers as well as all the people of Ayodhyā.” Use a प्रातिपदिकम् from the verses for ‘people’. Use the adjective प्रातिपदिकम् ‘निरवद्य’ for ‘impeccable (faultless.)’ Use the सर्वनाम-प्रातिपदिकम् ‘स्व’ for ‘his (own.)’ Use a causative form of √तुष् (तुषँ प्रीतौ ४. ८१) for ‘to please.’ Use the सूत्रम् 3-2-184 अर्तिलूधूसूखनसहचर इत्रः to form a प्रातिपदिकम् for ‘conduct/character’ (चरत्यनेन)।

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. From which प्रातिपदिकम् is भुवि (सप्तमी-एकवचनम्) formed?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics