Home » 2013 » February » 14

Daily Archives: February 14, 2013

भूमिः fNs

Today we will look at the form भूमिः fNs from श्रीमद्भागवतम् 10.1.17.

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि । वक्तारं प्रच्छकं श्रोतॄंस्तत्पादसलिलं यथा ।। १०-१-१६ ।।
भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः । आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ।। १०-१-१७ ।।
गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं समवोचत ।। १०-१-१८ ।।

श्रीधर-स्वामि-टीका
तत्र तावत्प्रथमं भगवदवतारकारणमाह – भूमिरित्यादिनवभिः श्लोकैः । दृप्तनृपव्याजा ये दैत्यास्तेषामनीकशतानामयुतैर्यो भूरिभारस्तेनाक्रान्ता ।। १७ ।। विभोरन्तिके उपस्थिता सती ।। १८ ।।

Gita Press translation – An inquiry concerning the story of Lord Vāsudeva indeed purifies all the three persons, viz., the reciter, the interlocator and the audience (even) as the water touched by the Lord’s feet (the water in which an image of the Lord has been washed or the Gaṅgā) hallows all (16). Oppressed with stupendous weight by millions of detachments of Daityas in the disguise of arrogant kings, Mother Earth sought Brahmā (the creator) as her refuge (17). Appearing as a disconsolate cow, its face wet with tears and piteously bellowing, she sought the presence of Brahma (the supreme ruler) and told him of her distress (18).

भवतीति (भवति इति) भूमि:।

The प्रातिपदिकम् ‘भूमि’ is derived from the verbal root √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

(1) भू + मि । By the उणादि-सूत्रम् 4-45 भुव: कित् – The affix ‘मि’ may be used following the verbal root √भू (भू सत्तायाम् १. १) and is treated as a कित्। Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘मि’ is used कर्तरि – to denote the agent of the action. भवतीति भूमि: – that which exists is the Earth.

= भूमि । Note: 7-2-8 नेड् वशि कृति prevents the affix ‘मि’ from taking the augment इट् which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। Note: The affix ‘मि’ is a कित् by 4-45 भुव: कित्। Therefore, 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

‘भूमि’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘भूमि’ is a स्त्रीलिङ्ग-प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्

(2) भूमि + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(3) भूमि + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) भूमिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘भूमि’ been used in Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः (used in step 1) the तत्त्वबोधिनी says – ताभ्यामित्यनुक्तौ तु संनिहितापादानस्यैव परामर्शादपादानादन्यत्रेत्यर्थ: स्यात्। Please explain.

3. Can you spot the augment ‘उम्’ in the verses?

4. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?

5. Which सूत्रम् prescribes the affix ‘ण्वुल्’ used to form the प्रातिपदिकम् ‘प्रच्छक’?

6. How would you say this in Sanskrit?
“The serpent Śeṣa carries the entire burden (weight) of the Earth on his (own) head.”

Easy questions:

1. Where has the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः been used in the verses?

2. From which प्रातिपदिकम् is गौ: (प्रथमा-एकवचनम्) derived?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics