Home » 2013 » February » 22

Daily Archives: February 22, 2013

अनिलेन mIs

Today we will look at the form अनिलेन mIs from श्रीमद्भागवतम् 9.7.25.

शुनःशेफस्य माहात्म्यमुपरिष्टात्प्रचक्ष्यते । सत्यसारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ।। ९-७-२४ ।।
विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् । मनः पृथिव्यां तामद्भिस्तेजसापोऽनिलेन तत् ।। ९-७-२५ ।।
खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि । तस्मिन्ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ।। ९-७-२६ ।।

श्रीधर-स्वामि-टीका
उपरिष्टाद्विश्वामित्रसुताख्यानप्रसङ्गेन ।। २४ ।। अविहतां गतिं ज्ञानम् । तामेव गतिमाह सार्धाभ्याम् । मनः पृथिव्यां धारयन्ज्ञानकलां ध्यात्वा तयाऽज्ञानं विनिर्दहंस्तां च हित्वा मुक्त्वा मुक्तबन्धस्तस्थावित्यन्वयः । मनोमूलो हि संसारः । मनश्चान्नमयम् – ‘अन्नमयं हि सौम्य मनः’ इति श्रुतेः । अतोऽन्नशब्दवाच्यायां पृथिव्यां मनो धारयन्नेकीकुर्वन्, तां पृथिवीमद्भिरेकीकुर्वन्, अपस्तेजसा, तत्तेजोऽनिलेन ।। २५ ।। तं च खे आकाशे, तच्च भूतादावहंकारे, तं च भूतादिमहंकारं महात्मनि महत्तत्त्वे तस्मिन्विषयाकारं व्यावर्त्य ज्ञानकलां ज्ञानांशमात्मत्वेन ध्यात्वा तया ध्यानवृत्तिरूपयात्मावरकमज्ञानं विनिर्दहन् ।। २६ ।।

Gita Press translation – The glory of Śunaḥśepa (who was not eventually sacrificed but attained liberation during his very lifetime) will be recounted later (in connection with the story of Viśwāmitra’s son). And highly gratified to perceive (on another occasion) the firmness of the king (Hariścandra) as well as of his wife (Śaibyā) – firmness which derived its strength from his veracity – the sage Viśwāmitra vouchsafed to him (as a boon) unobstructed knowledge (of the Self). (Mentally) merging his mind (which is said to be a modification of the food that one takes) in earth (the source of all food), he identified the earth with water, water with fire and the latter with the air; and (again) merging the air in ether, the latter in Tāmasika aspect of the Ego and the said Tāmasika Ego in the Mahat-tattva (the principle of cosmic intelligence), and laying aside its objective character, he contemplated its knowledge aspect as his very self and through such contemplation he finally and thoroughly burnt his ignorance (that veiled the nature of the Self). (24-26)

The प्रातिपदिकम् ‘अनिल’ is derived from the verbal root √अन् (अनँ प्राणने २. ६५). The ending अकार: of ‘अनँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) अन् + इलच् । By the उणादि-सूत्रम् 1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्। – The affix ‘इलच्’ may be used following any one of the verbal roots listed below –
(i) √सल् (षलँ गतौ १. ६२८)
(ii) √कल् (कलँ शब्दसङ्ख्यानयोः १. ५७० )
(iii) √अन् (अनँ प्राणने २. ६५)
(iv) √मह् (महँ पूजायाम् १. ८३१)
(v) √भड् (सौत्र-धातुः)
(vi) √भण्ड् (भडिँ परिभाषणे १. ३०६, भडिँ कल्याणे १०. ७७)
(vii) √शण्ड् (शडिँ रुजायां सङ्घाते च १. ३१३)
(vii) √पिण्ड् (पिडिँ सङ्घाते १. ३०७)
(ix) √तुण्ड् (तुडिँ तोडने १. ३०९)
(x) √कुक् (कुकँ आदाने १. ९६)
(xi) √भू (भू सत्तायाम् १. १)

Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘इलच्’ is used करणे – to denote the instrument of the action. अनिति (जीवति) अनेन = अनिलः।

(2) अन् + इल । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

= अनिल ।

‘अनिल’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘अनिल’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(3) अनिल + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) अनिल + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।

(5) अनिलेन । By 6-1-87 आद्गुणः

Questions:

1. In Chapter Two of the गीता can you spot a प्रातिपदिकम् (used as part of the compound) which is formed using the उणादि-सूत्रम् 1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (used in step 1)?

2. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् been used in the verses?

3. In how many words in the verses has the substitution ‘शतृँ’ been used?

4. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘वाच्या’ (used as part of the compound अन्नशब्दवाच्यायाम् in the commentary)?

5. How would you say this in Sanskrit?
“Watch the leaves being shaken by the wind.” Use (a causative passive present participle form) of the verbal root √कम्प् (कपिँ चलने १. ४३५) for ‘to shake.’

6. How would you say this in Sanskrit?
“Without water there is no life.” Use the neuter प्रातिपदिकम् ‘जीवन’ for ‘life.’ Use the उणादि-सूत्रम् 1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् for forming a प्रातिपदिकम् for ‘water.’

Easy questions:

1. In the verses can you spot a प्रातिपदिकम् which is used only in the plural?

2. Where has the सूत्रम् 3-1-67 सार्वधातुके यक् been used in the verses?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics