Home » 2013 » February » 11

Daily Archives: February 11, 2013

वायुना mIs

Today we will look at the form वायुना mIs from श्रीमद्भागवतम् 3.30.16.

वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः । कासश्वासकृतायासः कण्ठे घुरघुरायते ।। ३-३०-१६ ।।
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः । वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ।। ३-३०-१७ ।।

श्रीधर-स्वामि-टीका
उत्तारो बहिर्निर्गतनेत्रः । कफेन संरुद्धाः नाड्यो मार्गभूता यस्य । कासश्वासाभ्यां कृत आयासो यस्य । घुरघुर इति शब्दं करोति ।। १६ ।। परिवीतः परिवेष्टितः । वाच्यमानो बन्धो तातेत्याहूयमानः ।। १७ ।।

Gita Press translation – (At the approach of death) his eye-balls are shot out by (the action of) the life-breath trying to find an exit; his wind-pipe gets choked with phlegm, coughing and breathing cause him exertion and death-rattle is heard from his throat (16). Lying (in his bed) surrounded by his sorrowing relations and caught in the noose of Death, he cannot utter a word even when addressed (17).

वातीति वायु: । Note: As per the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. In the present example the affix उण् is used कर्तरि (to denote the agent of the action.)

The प्रातिपदिकम् ‘वायु’ is derived from the verbal root √वा (वा गतिगन्धनयोः २. ४५).

(1) वा + उण् । By उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् – The affix उण् may be used following any one of the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √वा (वा गतिगन्धनयोः २. ४५)
(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
(iv) √जि (जि अभिभवे १. १०९६)
(v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
(vi) √स्वद् (ष्वदँ आस्वादने १. १८)
(vii) √साध् (साधँ संसिद्धौ ५. १९)
(vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)

(2) वा + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) वा युक् + उ । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the “युक्”-आगमः at the end of the अङ्गम्।

(4) वा य् + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “युक्” is उच्चारणार्थ: (for pronunciation only.)

= वायु ।

‘वायु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘वायु’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(5) वायु + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। “वायु” gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।

(6) वायु + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।

(7) वायुना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”।

Questions:

1. Where has the प्रातिपदिकम् ‘वायु’ been used in Chapter Eleven of the गीता?

2. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

3. Why is उत्क्रमता a आर्ष-प्रयोग:?

4. Which सूत्रम् prescribes the गुणादेश: in the form शयानः?

5. From which verbal root is आहूयमान: (used in the commentary) derived?

6. How would you say this in Sanskrit?
“Wind is called the friend of fire.”

Easy questions:

1. Which सूत्रम् prescribes the elision of the affix शप् in ब्रूते?

2. Can you spot the affix ‘उ’ in the commentary?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics