Home » Example for the day » भयानकम् nAs

भयानकम् nAs

Today we will look at the form भयानकम् nAs from श्रीमद्भागवतम् 7.8.20.

मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम् ।। ७-८-२० ।।
करालदंष्ट्रं करवालचञ्चलक्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुतव्यात्तास्यनासं हनुभेदभीषणम् ।। ७-८-२१ ।।

श्रीधर-स्वामि-टीका
तस्यैवमलं भयानकं तन्नृसिंहरूपं मीमांसमानस्याग्रतो नृसिंहरूपो हरिः समुत्थितः । भयानकत्वमेव दर्शयंस्तद्रूपमनुवर्णयति – प्रतप्तेत्यादिना विद्रावितदैत्यदानवमित्यन्तेन । प्रतप्तं चामीकरं सुवर्णं तद्वत्पिङ्गानि चण्डानि लोचनानि यस्मिन् । सटा जटाः, केसराः कण्ठरोमाणि, स्फुरद्भिः सटाकेसरैर्जुम्भितं साटोपमाननं यस्मिन् ।।  २० ।। करालास्तुङ्गा दंष्ट्रा यस्मिन् । करवालः खड्गस्तद्वच्चञ्चला क्षुरान्तवत्तीक्ष्णा च जिह्वा यस्मिन् । भ्रुकुटीयुक्तेन मुखेनोल्वणम् । स्तब्धावुन्नतौ शङ्कुवदूर्ध्वौ कर्णौ यस्मिन् ।  गिरिकन्दरवदद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । हनू कपोलप्रान्तौ तयोर्भेदेन विदारणेन भीषणम् । कर्णान्तमुखविस्तारमित्यर्थः ।। २१ ।।

Gita Press translation – Before (the eyes of) Hiraṇyakaśpu, who was (busy) musing on that most terrible figure, visibly stood the Lord in the form of a man-lion. It had fierce eyes shining as molten gold and a face swollen with its dazzling hair and manes (20). It had fearful teeth and a tongue waving like a sword and sharp as the blade of a razor, and looked (all the more) frightful because of its frowning aspect. It had erect and motionless ears and a gaping mouth and nostrils amazing as a mountain-cave, and excited terror with the parting of its jaws (21).

बिभेत्यस्मादिति (बिभेति अस्मात् इति) भयानकम्।

The प्रातिपदिकम् ‘भयानक’ is derived from the verbal root √भी (ञिभी भये ३. २)। The beginning ‘ञि’ of ‘ञिभी’ gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and takes लोपः by 1-3-9 तस्य लोपः

(1) भी + आनक । By the उणादि-सूत्रम् 3-82 आनक: शीङ्भिय: – The affix ‘आनक’ may be used after the verbal roots √शी (शीङ् स्वप्ने २. २६) and √भी (ञिभी भये ३. २). Note: By the सूत्रम् 3-4-74 भीमादयोऽपादाने – (The affixes occurring in a few) words such as ‘भीम’ etc are in the ablative sense. ‘भयानक’ is listed in the भीमादि-गण:। The affix ‘आनक’ is used here in the ablative sense.

(2) भे + आनक । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(3) भय् + आनक = भयानक । By 6-1-78 एचोऽयवायावः

‘भयानक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(4) भयानक + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भयानक + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(6) भयानकम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In which Chapter of the गीता has the प्रातिपदिकम् ‘भयानक’ been used?

2. Where has the सूत्रम् 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य been used in the verses?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘भीषण’?

4. From which verbal root is the प्रातिपदिकम् ‘व्यात्त’ (used as part of the compound गिरिकन्दराद्भुतव्यात्तास्यनासम्) derived? Hint: Recall the सूत्रम् 7-4-47 अच उपसर्गात्तः which we have seen in a prior post.

5. Can you spot the affix ‘ष्ट्रन्’ in the commentary?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa showed his (own) frightful form to Arjuna.” Use चतुर्थी विभक्ति: with ‘Arjuna.’ Use a causative form of √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for ‘to show.’

Easy questions:

1. Can you spot the affix ‘णिच्’ in a तिङन्तं पदम् in the commentary?

2. Where has the सूत्रम् 7-1-18 औङ आपः been used in the commentary?


1 Comment

  1. 1. In which Chapter of the गीता has the प्रातिपदिकम् ‘भयानक’ been used?
    Answer: The प्रातिपदिकम् ‘भयानक’ has been used in the form भयानकानि (प्रातिपदिकम् ‘भयानक’, नपुंसकलिङ्गे द्वितीया-बहुवचनम्)।
    वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि |
    केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः || 11-27||

    2. Where has the सूत्रम् 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य been used in the verses?
    Answer: The सूत्रम् 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य has been used in the derivation of the सन्नन्त-धातुः ‘मीमांस’ used in the form मीमांसमानस्य (प्रातिपदिकम् ‘मीमांसमान’, पुंलिङ्गे षष्ठी-एकवचनम्)। The सन्नन्त-धातुः ‘मीमांस’ is derived from the verbal root √मान् (मानँ पूजायाम् १. ११२७).

    Please see the following post for derivation of the सन्नन्त-धातुः ‘मीमांस’ – http://avg-sanskrit.org/2012/07/16/मीमांसते-3as-लँट्/

    The प्रातिपदिकम् ‘मीमांसमान’ is derived as follows:
    मीमांस + लँट् । By 3-2-123 वर्तमाने लट्।
    = मीमांस + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मीमांस + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। Note: The ending letter ‘अ’ (which is a इत् as per 1-3-2 उपदेशेऽजनुनासिक इत्) of the verbal root ‘मानँ’ is marked with a अनुदात्त-स्वर:। Hence as per 1-3-12 अनुदात्तङित आत्मनेपदम् this verbal root √मान् (मानँ पूजायाम् १. ११२७) should take a आत्मनेपदम् affix. But this verbal root is never used on its own. The affix सन् is always added to it to create the सन्नन्त-धातुः ‘मीमांस’। Hence we conclude that the only logical purpose of assigning a अनुदात्त-स्वर: to the इत् letter of the verbal root ‘मानँ’ is to indicate that the सन्नन्त-धातुः ‘मीमांस’ takes a आत्मनेपदम् affix. The सिद्धान्त-कौमुदी explains this as follows – अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ्
    = मीमांस + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = मीमांस + शप् + आन । By 3-1-68 कर्तरि शप्।
    = मीमांस + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मीमांस + आन । By 6-1-97 अतो गुणे।
    = मीमांस मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
    = मीमांस म् + आन = मीमांसमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ‘मीमांसमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘भीषण’?
    Answer: The affix ‘ल्यु’ has been used in the प्रातिपदिकम् ‘भीषण’।

    भीषयतीति भीषणः। The प्रातिपदिकम् ‘भीषण’ is derived by adding the affix ‘ल्यु’ to a causative form of the verbal root √भी (जुहोत्यादि-गणः, ञिभी भये, धातु-पाठः #३. २).
    Note: The word भीषणः is considered to belong the नन्द्यादि-गण:। For the detailed derivation please refer to the following post – http://avg-sanskrit.org/2012/09/26/विभीषणस्य-mgs/ which shows the derivation of the प्रातिपदिकम् ‘विभीषण’। The derivation of the प्रातिपदिकम् ‘भीषण’ is the same, except that there is no उपसर्ग:।

    4. From which verbal root is the प्रातिपदिकम् ‘व्यात्त’ (used as part of the compound गिरिकन्दराद्भुतव्यात्तास्यनासम्) derived? Hint: Recall the सूत्रम् 7-4-47 अच उपसर्गात्तः which we have seen in a prior post.
    Answer: The प्रातिपदिकम् ‘व्यात्त’ is derived from the verbal root √दा (डुदाञ् दाने ३. १०) preceded by the उपसर्गौ ‘वि’ and ‘आङ्’।
    वि + आङ् + दा + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = वि + आ + दा + त । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ (which would have been brought in by 7-2-35 आर्धधातुकस्येड् वलादेः)।
    = वि + आ + द् त् + त । By 7-4-47 अच उपसर्गात्तः – The letter ‘त्’ is substituted in place of the vowel (letter ‘आ’) of the verbal root √दा which has the घु-सञ्ज्ञा (ref. 1-1-20), when the following conditions are satisfied – (i) √दा is preceded by a उपसर्ग: which ends in a अच् (vowel) and (ii) √दा is followed by an affix which is कित् (has the letter ‘क्’ as a इत्) and begins with the letter ‘त्’।
    = व्याद्त्त । By 6-1-77 इको यणचि।
    = व्यात्त्त । By 8-4-55 खरि च।
    = व्यात्त/व्यात्त्त । By 8-4-65 झरो झरि सवर्णे। ‘व्यात्त/व्यात्त्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Can you spot the affix ‘ष्ट्रन्’ in the commentary?
    Answer: The affix ‘ष्ट्रन्’ is seen in the स्त्रीलिङ्ग-प्रातिपदिकम् ‘दंष्ट्रा’ used in the form दंष्ट्रा: (प्रथमा-बहुवचनम्) in the commentary.

    दशन्त्यनया = दंष्ट्रा । Please see the following post for the derivation of the प्रातिपदिकम् ‘दंष्ट्रा’ – http://avg-sanskrit.org/2013/02/01/दंष्ट्रया-fis/

    6. How would you say this in Sanskrit?
    “Śrī Kṛṣṇa showed his (own) frightful form to Arjuna.” Use चतुर्थी विभक्ति: with ‘Arjuna.’ Use a causative form of √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for ‘to show.’
    Answer: श्रीकृष्णः स्वम् भयानकम् रूपम् अर्जुनाय दर्शयामास = श्रीकृष्णः स्वं भयानकं रूपमर्जुनाय दर्शयामास ।

    Easy questions:

    1. Can you spot the affix ‘णिच्’ in a तिङन्तं पदम् in the commentary?
    Answer: The affix ‘णिच्’ is used in the form अनुवर्णयति – derived from the verbal root √वर्ण (चुरादि-गणः, वर्ण वर्णक्रियाविस्तारगुणवचनेषु, धातु-पाठः # १०. ४८४).

    The ending letter ‘अ’ of ‘वर्ण’ is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्।

    वर्ण + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् , the affix णिच् is used after these words – ‘सत्य’ ‘truth’ (which then takes the form of ‘सत्याप्’ as exhibited in the सूत्रम्), ‘पाश’ ‘fetter’, ‘रूप’ ‘form’, ‘वीणा’ ‘lute’, ‘तूल’ ‘cotton’, ‘श्लोक’ ‘celebration’, ‘सेना’ ‘army’, ‘लोमन्’ ‘hair of the body’, ‘त्वच’ ‘skin’, ‘वर्मन्’ ‘mail’, ‘वर्ण’ ‘color’, ‘चूर्ण’ ‘powder’ and the verbal roots belonging to the चुरादि-गणः। ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = वर्ण् + णिच् । By 6-4-48 अतो लोपः।
    = वर्ण् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर्णि । ‘वर्णि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    वर्णि + लँट् । By 3-2-123 वर्तमाने लट्।
    = वर्णि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्णि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वर्णि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्णि + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = वर्णि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर्णे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = वर्णय् + अ + ति । By 6-1-78 एचोऽयवायावः।
    = वर्णयति ।

    ‘अनु’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अनु + वर्णयति = अनुवर्णयति ।

    2. Where has the सूत्रम् 7-1-18 औङ आपः been used in the commentary?
    Answer: The सूत्रम् 7-1-18 औङ आपः has been used in the form नासे (स्त्रीलिङ्ग-प्रातिपदिकम् ‘नासा’, प्रथमा-द्विवचनम्)।

    नासा + औ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = नासा + शी । By 7-1-18 औङ आपः – The affixes ‘औ’ and ‘औट्’ get ‘शी’ as a substitute when they follow a base ending in a ‘आप्’ affix.
    = नासा + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = नासे । By 6-1-87 आद्गुणः। Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।

Leave a comment

Your email address will not be published.

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics