Home » 2013 » February » 13

Daily Archives: February 13, 2013

भयानकम् nAs

Today we will look at the form भयानकम् nAs from श्रीमद्भागवतम् 7.8.20.

मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम् ।। ७-८-२० ।।
करालदंष्ट्रं करवालचञ्चलक्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुतव्यात्तास्यनासं हनुभेदभीषणम् ।। ७-८-२१ ।।

श्रीधर-स्वामि-टीका
तस्यैवमलं भयानकं तन्नृसिंहरूपं मीमांसमानस्याग्रतो नृसिंहरूपो हरिः समुत्थितः । भयानकत्वमेव दर्शयंस्तद्रूपमनुवर्णयति – प्रतप्तेत्यादिना विद्रावितदैत्यदानवमित्यन्तेन । प्रतप्तं चामीकरं सुवर्णं तद्वत्पिङ्गानि चण्डानि लोचनानि यस्मिन् । सटा जटाः, केसराः कण्ठरोमाणि, स्फुरद्भिः सटाकेसरैर्जुम्भितं साटोपमाननं यस्मिन् ।।  २० ।। करालास्तुङ्गा दंष्ट्रा यस्मिन् । करवालः खड्गस्तद्वच्चञ्चला क्षुरान्तवत्तीक्ष्णा च जिह्वा यस्मिन् । भ्रुकुटीयुक्तेन मुखेनोल्वणम् । स्तब्धावुन्नतौ शङ्कुवदूर्ध्वौ कर्णौ यस्मिन् ।  गिरिकन्दरवदद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । हनू कपोलप्रान्तौ तयोर्भेदेन विदारणेन भीषणम् । कर्णान्तमुखविस्तारमित्यर्थः ।। २१ ।।

Gita Press translation – Before (the eyes of) Hiraṇyakaśpu, who was (busy) musing on that most terrible figure, visibly stood the Lord in the form of a man-lion. It had fierce eyes shining as molten gold and a face swollen with its dazzling hair and manes (20). It had fearful teeth and a tongue waving like a sword and sharp as the blade of a razor, and looked (all the more) frightful because of its frowning aspect. It had erect and motionless ears and a gaping mouth and nostrils amazing as a mountain-cave, and excited terror with the parting of its jaws (21).

बिभेत्यस्मादिति (बिभेति अस्मात् इति) भयानकम्।

The प्रातिपदिकम् ‘भयानक’ is derived from the verbal root √भी (ञिभी भये ३. २)। The beginning ‘ञि’ of ‘ञिभी’ gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and takes लोपः by 1-3-9 तस्य लोपः

(1) भी + आनक । By the उणादि-सूत्रम् 3-82 आनक: शीङ्भिय: – The affix ‘आनक’ may be used after the verbal roots √शी (शीङ् स्वप्ने २. २६) and √भी (ञिभी भये ३. २). Note: By the सूत्रम् 3-4-74 भीमादयोऽपादाने – (The affixes occurring in a few) words such as ‘भीम’ etc are in the ablative sense. ‘भयानक’ is listed in the भीमादि-गण:। The affix ‘आनक’ is used here in the ablative sense.

(2) भे + आनक । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(3) भय् + आनक = भयानक । By 6-1-78 एचोऽयवायावः

‘भयानक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(4) भयानक + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) भयानक + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(6) भयानकम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In which Chapter of the गीता has the प्रातिपदिकम् ‘भयानक’ been used?

2. Where has the सूत्रम् 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य been used in the verses?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘भीषण’?

4. From which verbal root is the प्रातिपदिकम् ‘व्यात्त’ (used as part of the compound गिरिकन्दराद्भुतव्यात्तास्यनासम्) derived? Hint: Recall the सूत्रम् 7-4-47 अच उपसर्गात्तः which we have seen in a prior post.

5. Can you spot the affix ‘ष्ट्रन्’ in the commentary?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa showed his (own) frightful form to Arjuna.” Use चतुर्थी विभक्ति: with ‘Arjuna.’ Use a causative form of √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for ‘to show.’

Easy questions:

1. Can you spot the affix ‘णिच्’ in a तिङन्तं पदम् in the commentary?

2. Where has the सूत्रम् 7-1-18 औङ आपः been used in the commentary?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics