Home » 2013 » February » 04

Daily Archives: February 4, 2013

शस्त्राणि nAp

Today we will look at the form शस्त्राणि nAp from श्रीमद्-वाल्मीकि-रामायणम् 3.25.28

तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः । न रामेण सुखं लेभे शुष्कं वनमिवाग्निना ।। ३-२५-२६ ।।
केचिद्भीमबलाः शूराः प्रासाञ्शूलान्परश्वधान् । चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ।। ३-२५-२७ ।।
तानि बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् । जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ।। ३-२५-२८ ।।

Gita Press translation – Tormented by Śrī Rāma with arrows of various kinds piercing their vital parts, the said army was ill at ease like a dry forest oppressed by fire (26). Extremely enraged, some gallant night-stalkers possessed of terrible might hurled at Śrī Rāma barbed missiles, iron pikes and axes (27). Intercepting their weapons with his arrows, the valiant and mighty-armed Śrī Rāma severed their necks and took away their lives in the encounter (28).

शसति (हिनस्ति) अनेन = शस्त्रम् ।

The प्रातिपदिकम् ‘शस्त्र’ is derived from the verbal root √शस् (शसुँ हिंसायाम् १. ८२८). The ending उकारः of ‘शसुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) शस् + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) शस् + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists.

Note: The “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः is stopped by 7-2-9 तितुत्रतथसिसुसरकसेषु च – The following ten कृत् affixes do not take the augment ‘इट्’ –
(i) ‘ति’ (‘क्तिच्’ as well as ‘क्तिन्’)
(ii) ‘तु’ (उणादि-प्रत्यय: ‘तुन्’)
(iii) ‘त्र’ (‘ष्‍ट्रन्’ prescribed by 3-2-182 as well the उणादि-प्रत्यय: ‘ष्‍ट्रन्’)
(iv) ‘त’ (उणादि-प्रत्यय: ‘तन्’). Note: The affix ‘क्त’ (prescribed in the अष्टाध्यायी) is not meant here.
(v) ‘थ’ (उणादि-प्रत्यय: ‘क्थन्’)
(vi) ‘सि’ (उणादि-प्रत्यय: ‘क्सि’)
(vii) ‘सु’ (उणादि-प्रत्यय: ‘क्सु’)
(viii) ‘सर’ (उणादि-प्रत्यय: ‘सरन्’)
(ix) ‘क’ (उणादि-प्रत्यय: ‘कन्’)
(x) ‘स’ (उणादि-प्रत्यय: ‘स’)

= शस्त्र ।

‘शस्त्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा is नपुंसकलिङ्गे द्वितीया-बहुवचनम् ।

(3) शस्त्र + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) शस्त्र + शि । By 7-1-20 जश्शसोः शिः – The affixes ‘जस्’ and ‘शस्’ get ‘शि’ as the replacement when they follow a neuter अङ्गम्। ‘शि’ gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(5) शस्त्र + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(6) शस्त्र नुँम् + इ । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘नुँम्’-आगम: is placed after the last अच् (the अकार: after the रेफः) in ‘शस्त्र’।

(7) शस्त्र न् + इ । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।

(8) शस्त्रान् + इ = शस्त्रानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(9) शस्त्राणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

Questions:

1. Where has the प्रातिपदिकम् ‘शस्त्र’ been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 7-2-9 तितुत्रतथसिसुसरकसेषु च (used in step 2) the काशिका says – औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुन: क्तस्य। हसितमित्येव तत्र भवति।

3. Which सूत्रम् prescribes the affix ‘णिनिँ’ in मर्मभेदिभिः?

4. Can you spot the affix ‘ट’ in the verses?

5. Where has the सूत्रम् 1-2-5 असंयोगाल्लिट् कित् been used in the verses?

6. How would you say this in Sanskrit?
“Weapons may pierce the body but not the soul (self.)” Use the verbal root √छिद् (छिदिँर् द्वैधीकरणे ७. ३) for to ‘pierce.’

Easy questions:

1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the verses?

2. Consider the सन्धि-कार्यम् between प्रासान् + शूलान्। There are four possible resulting forms. One of them in given in the verse as प्रासाञ्शूलान्। Which are the other three optional forms?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics