Home » Example for the day » विज्ञातुम् ind.

विज्ञातुम् ind.

Today we will look at the form विज्ञातुम्-ind. from श्रीमद्भगवद्गीता Bg11-31.

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद |
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्‌ || ११-३१||

Gita Press translation “Tell me who You are with a form so terrible? My obeisance to You, O best of gods; be kind to me. I wish to know You, the Primal Being, in particular; for I know not Your purpose.”

विज्ञातुम् is a तुमुँन्-प्रत्ययान्त-शब्दः formed (using the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन्) from the धातुः “ज्ञा” along with उपसर्गः “वि”। It gives the meaning of “to comprehend.”

‘विज्ञातुम्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विज्ञातुम्’
By 1-1-39 कृन्मेजन्तः, the words formed from कृत्-affixes ending in the मकारः or एच् are also designated as indeclinables. Since ‘विज्ञातुम्’ is an अव्ययम्, it will only take the default सुँ-प्रत्यय:।

(1) विज्ञातुम् + सुँ ।

(2) विज्ञातुम् । By 2-4-82 अव्ययादाप्सुपः, the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Which section (from which सूत्रम् up to which सूत्रम्) of the अष्टाध्यायी contains the कृत्-प्रत्यया:?

2. Which अव्ययम् used in the verse has been translated to “for”?

3. Where has the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used?

4. In which verse (in Chapter 11) of the गीता is the तुमुँन्-प्रत्यय: used three times?

5. Where has the अस्मद्-प्रातिपदिकम् been used? Is it an alternate form?

6. Which of the following is true of कृत्-प्रत्यया: ending in एच् (ए, ओ, ऐ, औ)? (These are referred to in the सूत्रम् 1-1-39 कृन्मेजन्तः)।
a) They are used only भाषायाम् (in Classical Sanskrit)
b) They are used only छन्दसि (in the वेद:)
c) They are used both भाषायाम् and छन्दसि
d) They are used neither भाषायाम् nor छन्दसि

7. How would you say this in Sanskrit?
“I want to go to India in the coming month.” Use a verb from the verse for “I want”, use the अव्ययम् “गन्तुम्” for “to go”, use the adjective प्रातिपदिकम् “आगामिन्” for “coming” and use the masculine noun “भारत-देश” for “India.”

8. Please state the one synonym of the word “उग्रम्” (प्रातिपदिकम् “उग्र” adjective, meaning “fierce”) as given in the अमरकोश:।
रौद्रं तूग्रम् ।।१-७-२०।।
(इति द्वे “रौद्ररसस्य” नामनी)

Easy questions:

1. Where has the सूत्रम् 6-1-113 अतो रोरप्लुतादप्लुते been used?

2. Derive the form “भवन्तम्” (पुंलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “भवत्”। (Use 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः)।


1 Comment

  1. Questions:
    1. Which section (from which सूत्रम् up to which सूत्रम्) of the अष्टाध्यायी contains the कृत्-प्रत्यया:?
    Answer: कृत्-प्रत्यया: occur in the अष्टाध्यायी from 3-1-93 कृदतिङ् to the end of the third chapter 3-4-117 छन्दस्युभयथा।

    2. Which अव्ययम् used in the verse has been translated to “for”?
    Answer: अव्ययम् “हि” has been translated to “for”.

    3. Where has the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used?
    Answer: सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used in “भवान्”, सर्वनाम-प्रातिपदिकम् “भवत्”, पुंलिङ्गे प्रथमा-एकवचनम् ।
    भवत् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…।
    भवात् + सुँ । 6-4-14 अत्वसन्तस्य चाधातोः । The प्रातिपदिकम् “भवत्” ends in “अतुँ” because it is formed using the डवतुँ-प्रत्यय:।
    भवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    भवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    भवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् “भवान्त्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    भवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “भवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    4. In which verse (in Chapter 11) of the गीता is the तुमुँन्-प्रत्यय: used three times?

    Answer: तुमुँन्-प्रत्यय is used in ज्ञातुम्, द्रष्टुम्, and प्रवेष्टुम् in verse 54 of chapter 11.
    भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |
    ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप || 11-54||

    ज्ञातुम् – धातुः “ज्ञा”, meaning “to know”
    द्रष्टुम् – धातुः “दृश्”, meaning “to see”
    प्रवेष्टुम् – धातुः “विश्” along with उपसर्गः “प्र”, meaning “to enter”

    5. Where has the अस्मद्-प्रातिपदिकम् been used? Is it an alternate form?
    Answer: अस्मद्-प्रातिपदिकम् been used in “मे” चतुर्थी-एकवचनम् । Yes, this is an alternate form of मह्यम् । Ref. 8-1-22 तेमयावेकवचनस्य ।

    6. Which of the following is true of कृत्-प्रत्यया: ending in एच् (ए, ओ, ऐ, औ)? (These are referred to in the सूत्रम् 1-1-39 कृन्मेजन्तः)।
    a) They are used only भाषायाम् (in Classical Sanskrit)
    b) They are used only छन्दसि (in the वेद:)
    c) They are used both भाषायाम् and छन्दसि
    d) They are used neither भाषायाम् nor छन्दसि

    Answer: (b) They are used only छन्दसि (in the वेद:)।

    7. How would you say this in Sanskrit?
    “I want to go to India in the coming month.” Use a verb from the verse for “I want”, use the अव्ययम् “गन्तुम्” for “to go”, use the adjective प्रातिपदिकम् “आगामिन्” for “coming” and use the masculine noun “भारत-देश” for “India.”

    Answer: आगामिनि मासे अहम् भारतदेशम् गन्तुम् इच्छामि = आगामिनि मासेऽहं भारतदेशं गन्तुमिच्छामि।

    Note: The sentence would also be fine without “अहम्”।

    8. Please state the one synonym of the word “उग्रम्” (प्रातिपदिकम् “उग्र” adjective, meaning “fierce”) as given in the अमरकोश:।
    रौद्रं तूग्रम् ।।१-७-२०।।
    (इति द्वे “रौद्ररसस्य” नामनी)
    Answer: रौद्रम् (प्रातिपदिकम् “रौद्र” adjective.)

    Easy questions:
    1. Where has the सूत्रम् 6-1-113 अतो रोरप्लुतादप्लुते been used?
    Answer: In the सन्धि-कार्यम् between नम: and अस्तु giving नमोऽस्तु।
    नमस् + अस्तु
    नमर् + अस्तु (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    नम उ + अस्तु ( 6-1-113 अतो रोरप्लुतादप्लुते)
    नमो + अस्तु (6-1-87 आद्गुणः)
    नमोऽस्तु (6-1-109 एङः पदान्तादति)

    2. Derive the form “भवन्तम्” (पुंलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “भवत्”। (Use 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः)।
    Answer: भवत् + अम् । 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting the इत्-सञ्ज्ञा ।
    भव नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. The प्रातिपदिकम् “भवत्” is an उगित् because it is formed using the डवतुँ-प्रत्यय:।
    भवन्त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    भवन्तम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics