Home » Example for the day » शस्त्राणि nAp

शस्त्राणि nAp

Today we will look at the form शस्त्राणि nAp from श्रीमद्-वाल्मीकि-रामायणम् 3.25.28

तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः । न रामेण सुखं लेभे शुष्कं वनमिवाग्निना ।। ३-२५-२६ ।।
केचिद्भीमबलाः शूराः प्रासाञ्शूलान्परश्वधान् । चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ।। ३-२५-२७ ।।
तानि बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् । जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ।। ३-२५-२८ ।।

Gita Press translation – Tormented by Śrī Rāma with arrows of various kinds piercing their vital parts, the said army was ill at ease like a dry forest oppressed by fire (26). Extremely enraged, some gallant night-stalkers possessed of terrible might hurled at Śrī Rāma barbed missiles, iron pikes and axes (27). Intercepting their weapons with his arrows, the valiant and mighty-armed Śrī Rāma severed their necks and took away their lives in the encounter (28).

शसति (हिनस्ति) अनेन = शस्त्रम् ।

The प्रातिपदिकम् ‘शस्त्र’ is derived from the verbal root √शस् (शसुँ हिंसायाम् १. ८२८). The ending उकारः of ‘शसुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) शस् + ष्‍ट्रन् । By 3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे – To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

(2) शस् + त्र । अनुबन्ध-लोप: by 1-3-6 षः प्रत्ययस्य, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists.

Note: The “इट्”-आगम: (for “त्र”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः is stopped by 7-2-9 तितुत्रतथसिसुसरकसेषु च – The following ten कृत् affixes do not take the augment ‘इट्’ –
(i) ‘ति’ (‘क्तिच्’ as well as ‘क्तिन्’)
(ii) ‘तु’ (उणादि-प्रत्यय: ‘तुन्’)
(iii) ‘त्र’ (‘ष्‍ट्रन्’ prescribed by 3-2-182 as well the उणादि-प्रत्यय: ‘ष्‍ट्रन्’)
(iv) ‘त’ (उणादि-प्रत्यय: ‘तन्’). Note: The affix ‘क्त’ (prescribed in the अष्टाध्यायी) is not meant here.
(v) ‘थ’ (उणादि-प्रत्यय: ‘क्थन्’)
(vi) ‘सि’ (उणादि-प्रत्यय: ‘क्सि’)
(vii) ‘सु’ (उणादि-प्रत्यय: ‘क्सु’)
(viii) ‘सर’ (उणादि-प्रत्यय: ‘सरन्’)
(ix) ‘क’ (उणादि-प्रत्यय: ‘कन्’)
(x) ‘स’ (उणादि-प्रत्यय: ‘स’)

= शस्त्र ।

‘शस्त्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा is नपुंसकलिङ्गे द्वितीया-बहुवचनम् ।

(3) शस्त्र + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) शस्त्र + शि । By 7-1-20 जश्शसोः शिः – The affixes ‘जस्’ and ‘शस्’ get ‘शि’ as the replacement when they follow a neuter अङ्गम्। ‘शि’ gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(5) शस्त्र + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः

(6) शस्त्र नुँम् + इ । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘नुँम्’-आगम: is placed after the last अच् (the अकार: after the रेफः) in ‘शस्त्र’।

(7) शस्त्र न् + इ । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।

(8) शस्त्रान् + इ = शस्त्रानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(9) शस्त्राणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

Questions:

1. Where has the प्रातिपदिकम् ‘शस्त्र’ been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 7-2-9 तितुत्रतथसिसुसरकसेषु च (used in step 2) the काशिका says – औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुन: क्तस्य। हसितमित्येव तत्र भवति।

3. Which सूत्रम् prescribes the affix ‘णिनिँ’ in मर्मभेदिभिः?

4. Can you spot the affix ‘ट’ in the verses?

5. Where has the सूत्रम् 1-2-5 असंयोगाल्लिट् कित् been used in the verses?

6. How would you say this in Sanskrit?
“Weapons may pierce the body but not the soul (self.)” Use the verbal root √छिद् (छिदिँर् द्वैधीकरणे ७. ३) for to ‘pierce.’

Easy questions:

1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the verses?

2. Consider the सन्धि-कार्यम् between प्रासान् + शूलान्। There are four possible resulting forms. One of them in given in the verse as प्रासाञ्शूलान्। Which are the other three optional forms?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘शस्त्र’ been used in Chapter Two of the गीता?
    Answer: The प्रातिपदिकम् ‘शस्त्र’ has been used in the form शस्त्राणि (नपुंसकलिङ्गे, प्रथमा-बहुवचनम्) in the following verse of the गीता –
    नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
    न चैनं क्लेदयन्त्यापो न शोषयति मारुतः || 2-23||

    2. Commenting on the सूत्रम् 7-2-9 तितुत्रतथसिसुसरकसेषु च (used in step 2) the काशिका says – औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुन: क्तस्य। हसितमित्येव तत्र भवति।
    Answer: The affix ‘त’ specified in the सूत्रम् 7-2-9 तितुत्रतथसिसुसरकसेषु च could mean either the उणादिः affix ‘तन्’ or the affix ‘क्त’ (prescribed in the अष्टाध्यायी।) The काशिका clarifies that only the उणादिः affix ‘तन्’ (and not the affix ‘क्त’ prescribed in the अष्टाध्यायी) is referred to in 7-2-9.

    The form ‘हसित’ is derived from the verbal root √हस् (हसेँ हसने १. ८२२) as follows:
    हस् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः। Or 3-3-114 नपुंसके भावे क्तः।
    = हस् + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = हस् + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ। Note: 7-2-9 तितुत्रतथसिसुसरकसेषु च does not apply here because the affix ‘क्त’ (and not the उणादिः affix ‘तन्’) has been used. If 7-2-9 तितुत्रतथसिसुसरकसेषु च were to be apply here then it would stop the augment ‘इट्’ which would result in an undesired form.
    = हस् + इ त = हसित । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ‘हसित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Which सूत्रम् prescribes the affix ‘णिनिँ’ in मर्मभेदिभिः?
    Answer: The सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये prescribes the affix ‘णिनिँ’ in मर्मभेदिभिः (प्रातिपदिकम् ‘मर्मभेदिन्’, पुंलिङ्गॆ तृतीया-बहुवचनम्।)

    मर्माणि भिनत्ति तच्छीलः = मर्मभेदी।

    ‘भेदिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भिद् (भिदिँर् विदारणे ७. २).

    The (compound) प्रातिपदिकम् ‘मर्मभेदिन्’ is derived as follows:

    मर्मन् + आम् + भिद् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘मर्मन् + आम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix ‘आम्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति।

    = मर्मन् + आम् + भिद् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = मर्मन् + आम् + भेद् + इन् । By 7-3-86 पुगन्तलघूपधस्य च।

    We form a compound between ‘मर्मन् + आम्’ (which is the उपपदम्) and ‘भेदिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘मर्मन् + आम्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।
    ‘मर्मन् + आम् + भेदिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    = मर्मन् + भेदिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = मर्म + भेदिन् । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।
    = मर्मभेदिन् । ‘मर्मभेदिन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Can you spot the affix ‘ट’ in the verses?
    Answer: The affix ‘ट’ is seen in the form रजनीचराः (प्रातिपदिकम् ‘रजनीचर’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    रजन्यां चरतीति रजनीजरः।

    The derivation of the प्रातिपदिकम् ‘रजनीचर’ is similar to that of the प्रातिपदिकम् ‘निशाचर’ shown in the following post – http://avg-sanskrit.org/2012/10/16/निशाचर-mvs/

    5. Where has the सूत्रम् 1-2-5 असंयोगाल्लिट् कित् been used in the verses?
    Answer: The सूत्रम् 1-2-5 असंयोगाल्लिट् कित् has been used in the form चिक्षिपुः।

    चिक्षिपुः is derived from the verbal root √क्षिप् (क्षिपँ प्रेरणे ४. १५, क्षिपँ प्रेरणे ६. ५).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    क्षिप् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = क्षिप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिप् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = क्षिप् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘उस्’ from getting the इत्-सञ्ज्ञा।
    = क्षिप् क्षिप् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = कि क्षिप् + उस् । By 7-4-60 हलादिः शेषः।
    = चि क्षिप् + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः। Note: The affix ‘उस्’ is a कित् here as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have the letter ‘प्’ as a इत् – is considered to be a कित् (as having the letter ‘क्’ as a इत्), as long as there is no संयोग: (conjunct consonant) prior to the affix. This allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।
    = चिक्षिपुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Weapons may pierce the body but not the soul (self.)” Use the verbal root √छिद् (छिदिँर् द्वैधीकरणे ७. ३) for to ‘pierce.’
    Answer: शस्त्राणि देहम् छिन्द्युः न तु आत्मानम् = शस्त्राणि देहं छिन्द्युर्न त्वात्मानम्।

    Easy questions:

    1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the verses?
    Answer: The सूत्रम् 7-1-13 ङेर्यः has been used in the form रामाय (पुंलिङ्ग-प्रातिपदिकम् ‘राम’, चतुर्थी-एकवचनम्)।

    राम + ङे । By 4-1-2 स्वौजसमौट्…।
    = राम + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in ‘अ’, the affix ‘ङे’ is replaced by ‘य’।
    = रामाय । By 7-3-102 सुपि च।

    2. Consider the सन्धि-कार्यम् between प्रासान् + शूलान्। There are four possible resulting forms. One of them in given in the verse as प्रासाञ्शूलान्। Which are the other three optional forms?
    Answer: The other three optional forms are प्रासाञ्छूलान्, प्रासाञ्च्छूलान् and प्रासाञ्च्शूलान्।

    प्रासान् + शूलान्
    = प्रासान् तुँक् + शूलान् । By 8-3-31 शि तुक् – the letter ‘न्’ occurring at the end of a पदम् optionally takes the augment तुँक् when the letter ‘श्’ follows. As per 1-1-46 आद्यन्तौ टकितौ the augment तुँक् joins after the letter ‘न्’। Note: In the case where the augment तुँक् is not done we get the first form प्रासान् + शूलान् = प्रासाञ्शूलान् by 8-4-40 स्तोः श्चुना श्चु:।
    = प्रासान् त् + शूलान् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रासान् च् + शूलान् । By 8-4-40 स्तोः श्चुना श्चु:, the letter ‘त्’ is replaced by the letter ‘च्’।
    = प्रासाञ् च् + शूलान् । By 8-4-40 स्तोः श्चुना श्चु:, the letter ‘न्’ is replaced by letter ‘ञ्’।
    = प्रासाञ् च् + छूलान् । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, then the letter ‘श्’ is optionally substituted by the letter ‘छ्’, if a अट् letter follows. Note: In the case where the substitution ‘छ्’ is not done we get the second form प्रासाञ्च्शूलान् ।
    = प्रासाञ्छूलान्/प्रासाञ्च्छूलान् । By 8-4-65 झरो झरि सवर्णे – Following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it. In the present example the letter ‘च्’ (which belongs to the प्रत्याहार: ‘झर्’) is optionally elided because it is preceded by the consonant ‘ञ्’ and followed by the सवर्ण: letter ‘छ्’ (which belongs to the प्रत्याहार: ‘झर्’।)

Leave a comment

Your email address will not be published.

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics