Home » 2013 » February » 07

Daily Archives: February 7, 2013

राहुः mNs

Today we will look at the form राहुः mNs from श्रीमद्-वाल्मीकि-रामायणम् 7.35.32

अनेन च परामृष्टो राहु: सूर्यरथोपरि । अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ।। ७-३५-३२ ।।
इन्द्रस्य भवनं गत्वा सरोषः सिंहिकासुतः । अब्रवीद् भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ।। ७-३५-३३ ।।
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ।। ७-३५-३४ ।।
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । अथान्यो राहुरासाद्य जग्राह सहसा रविम् ।। ७-३५-३५ ।।

Gita Press translation – Nay, Rāhu was laid hands on by Hanumān on the solar chariot. Thereupon Rāhu, the scourge of the sun-god and the moon-god, slipped away from that place frightened (32). Knitting his eyebrows after proceeding to the abode of Indra, Rāhu (son of Siṁhikā) angrily spoke (as follows) to the deity surrounded by hosts of gods :- (33) “Having allotted to me the moon and the sun as a means of appeasing my hunger, O Indra, how is it that my aforesaid share has been given over by you to another, O destroyer of the demons Bala and Vṛtra? (34) Today at the conjunction of the moonless night and the new moon day I for my part came to lay hold of the sun. Meanwhile, approaching the sun, another Rāhu seized it all at once” (35).

रहति गृहीत्वा त्यजति चन्द्रार्कौ = राहुः ।

The प्रातिपदिकम् ‘राहु’ is derived from the verbal root √रह् (रहँ त्यागे १. ८३२). The ending अकार: of ‘रहँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) रह् + उण् । By उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् – The affix उण् may be used following any one of the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √वा (वा गतिगन्धनयोः २. ४५)
(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
(iv) √जि (जि अभिभवे १. १०९६)
(v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
(vi) √स्वद् (ष्वदँ आस्वादने १. १८)
(vii) √साध् (साधँ संसिद्धौ ५. १९)
(vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)
Note: The verbal root √रह् (रहँ त्यागे १. ८३२) is not mentioned in the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण्। But ‘उणादयो बहुलम्’ इति बहुलवचनादन्यस्मादप्युण्भवति – the affix उण् may also be used following other verbal roots (besides the ones listed in उणादि-सूत्रम् 1-1). This is justified by taking recourse to the mention of बहुलम् in the सूत्रम् 3-3-1 उणादयो बहुलम् – The affixes उण् etc may be used variously to form nouns from verbal roots when the action is denoted in the present tense. So also such affixes which are not specifically prescribed are to be inferred.

(2) रह् + उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) राहु । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘राहु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा here is प्रथमा-एकवचनम्

(5) राहु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) राहु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) राहुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् (used in step 1) been used in the last ten verses of Chapter Two of the गीता?

2. Approximately how many सूत्राणि are there in the उणादि-प्रकरणम्?
(i) 650 (ii) 750 (iii) 850 (iv) 950

3. Approximately how many affixes – उण् etc – are prescribed in the उणादि-प्रकरणम्?
(i) 325 (ii) 425 (iii) 525 (iv) 750

4. In which word used in the verses would the सूत्रम् 2-4-37 लुङ्सनोर्घसॢ find application?

5. Which सूत्रम् prescribes the दीर्घादेश: in the प्रातिपदिकम् ‘क्रान्त’ (used in अपक्रान्त:)?

6. How would you say this in Sanskrit?
“Even when insulted, a saint is not disturbed.” Use (a passive participle form of) the verbal root √क्षिप् (क्षिपँ प्रेरणे ६. ५) with the उपसर्ग: ‘अधि’ for ‘to insult.’ Use the verbal root √विज् (ओँविजीँ भयचलनयोः ६. ९) with the उपसर्ग: ‘उद्’ for ‘to be disturbed.’ Use the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् to form a प्रातिपदिकम् for ‘saint’ (साध्नोति परकार्यम्)।

Easy questions:

1. Which सूत्रम् prescribes the augment ईट् in अब्रवीद्?

2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in the verses?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics