Home » 2013 » February » 20

Daily Archives: February 20, 2013

संक्रमितुम् ind

Today we will look at the form संक्रमितुम् ind from रघुवंशम् 5.10.

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ 5-10 ॥

मल्लिनाथ-टीका
अपीति ।। किंच, त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा । विद्यामुपदिश्येत्यर्थः । गृहाय गृहस्थाश्रमं प्रवेष्टुम् । ‘क्रियार्थोपपद -‘ (पा. २-३-१४) इत्यादिना चतुर्थी । अनुमतोऽप्यनुज्ञातः किम् ? हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्य-वानप्रस्थ-यतीनामुपकारे क्षमं शक्तम् । ‘क्षमं शक्ते हिते त्रिषु’ इत्यमरः । द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः । विद्याग्रहणानन्तर्यात्तस्येति भावः । ‘कालसमयवेलासु तुमुन्’ (पा. 3-3-164) इति तुमुन्। सर्वोपकारक्षममित्यत्र मनुः (३-७७)- ‘यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमा: ।।’ इति ।। १० ।।

Translation – Has not the great sage graciously given you permission to enter on the life of a householder, seeing that you have been properly instructed? For surely it is now time for you to enter upon the second stage of life which enables one to render service to all (10).

The प्रातिपदिकम् ‘संक्रमितुम्’ is derived from the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) along with the उपसर्गः ‘सम्’। The उकारः at the end of “क्रमुँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) सम् क्रम् + तुमुँन् । By 3-3-167 कालसमयवेलासु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with a word which denotes काल: (‘time.’)
Notes: The mention of only three synonyms (काल:, समय: and वेला) – rather than all – should be treated as illustrative only. This implies that other synonyms (such अवसर:) of काल: also qualify as उपपदम्।

(2) सम् क्रम् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) सम् क्रम् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(4) सम् क्रम् + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सं क्रम् + इ तुम् । । By 8-3-23 मोऽनुस्वारः

(6) सङ्क्रमितुम्/संक्रमितुम् । By 8-4-59 वा पदान्तस्य

‘संक्रमितुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘संक्रमितुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(7) संक्रमितुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(8) संक्रमितुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) been used in the first ten verses of Chapter One of the गीता?

2. Can you recall three सूत्राणि (which we have studied) in which पाणिनि: specifically mentions the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)?

3. Commenting on the सूत्रम् 3-3-167 कालसमयवेलासु तुमुन् the सिद्धान्त्कौमुदी says – पर्यायोपादानमर्थोपलक्षणार्थम्। Please explain.

4. Commenting further on the same सूत्रम् the सिद्धान्त्कौमुदी says – प्रैषादिग्रहणमिहानुवर्तते। तेनेह न। भूतानि काल: पचतीति वार्ता। Please explain.

5. How would you say this in Sanskrit?
“It’s time to wake up!” Paraphrase to “This is the time to wake up.” Use the verbal root √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८) with the उपसर्ग: ‘प्र’ for ‘to wake up.’

6. How would you say this in Sanskrit?
“This is not the time to cry.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form गृहाय?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the commentary?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics