Home » Example for the day » भावयाम्बभूव 3As-लिँट्

भावयाम्बभूव 3As-लिँट्

Today we will look at the form भावयाम्बभूव 3As-लिँट् from श्रीमद्भागवतम् 5.1.24

अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ।। ५-१-२४ ।।

श्रीधर-स्वामि-टीका
इति विस्मये । इति प्रसिद्धौ । वावेति निश्चये । आत्मनः समानैः शीलादिभिरुदारान्महतो दश पुत्रान् जनयामास ।।

Gita Press translation “He then married a daughter, named Barhiṣmatī, of Viśwakarmā (the architect of gods), a lord of created beings; and how wonderful that through her he actually begot ten sons – who were evidently as great as he in amiability, virtues, actions, comeliness of form and prowess – as well as daughter, Ūrjawatī by name, who was younger than all of them.”

भावयाम्बभूव is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

भू + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= भौ + इ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= भावि । By 6-1-78 एचो ऽयवायावः
“भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) भावि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भावि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) भावि + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) भावयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “भावयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) भावयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) भावयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) भावयाम् + भू + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) भावयाम् + भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) भावयाम् + भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) भावयाम् + भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) भावयाम् + भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) भावयाम् + भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.

(13) भावयाम् भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)

(14) भावयाम् भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(15) भावयाम् भू भूव् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(16) भावयाम् भु भूव् + अ । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(17) भावयाम् भ भूव् + अ । By 7-4-73 भवतेरः, अकारः is substituted for the उकारः of the अभ्यास: (reduplicate) of the verbal root √भू (भू सत्तायाम् १. १) when लिँट् follows.

(18) भावयाम्बभूव । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः
See question 2.

Questions:

1. Where is Chapter Three of the गीता has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used in a causative form (as in this example) in a तिङन्तं पदम्?

2. What would be an alternate final form (in addition to भावयाम्बभूव) in this example?

3. In the form उपयेमे in the verse, a आत्मनेपद-प्रत्यय: has been used even though the धातु: √यम् (यमँ उपरमे १. ११३९) is परस्मैपदी। Can you try to find a सूत्रम् in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which पाणिनि: prescribes आत्मनेपदम् in this situation?

4. The वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि prescribes “आम्” as a प्रत्यय:। Can you recall two सूत्रे by which पाणिनि: prescribes “आम्” as a आदेश: (substitute)?

5. Where has 6-4-92 मितां ह्रस्वः been used in the commentary?

6. Use some words from the verse to construct the following sentence in Sanskrit:
“Sri Rama married the daughter of King Janaka.”

Easy questions:

1. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verse?

2. Which term used in the verse has the “षट्”-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. Where is Chapter Three of the गीता has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used in a causative form (as in this example) in a तिङन्तं पदम्?
    Answer: In Chapter Three of the गीता √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) has been used in a causative form (as in this example) in the two forms (1) भावयत and (2) भावयन्तु।

    देवान्भावयतानेन ते देवा भावयन्तु वः |
    परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || 3-11||

    भू + णिच् । By 3-1-26 हेतुमति च।
    = भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भौ + इ । By 7-2-115 अचो ञ्णिति।
    = भावि । By 6-1-78 एचोऽयवायावः।
    “भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भावयत – The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, बहुवचनम्।
    भावि + लोँट् । By 3-3-162 लोट् च।
    = भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भावि + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भावि + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = भावि + शप् + त । By 3-1-68 कर्तरि शप्।
    = भावि + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भावे + अ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भावयत । By 6-1-78 एचोऽयवायावः।

    भावयन्तु – The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    भावि + लोँट् । By 3-3-162 लोट् च।
    = भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भावि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भावि + झ् उ । by 3-4-86 एरुः ।
    = भावि + शप् + झ् उ । By 3-1-68 कर्तरि शप्।
    = भावि + अ + झ् उ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भावे + अ + झ् उ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भावे + अ + अन्त् उ । By 7-1-3 झोऽन्तः ।
    = भावय + अन्तु । By 6-1-78 एचोऽयवायावः।
    = भावयन्तु । By 6-1-97 अतो गुणे।

    2. What would be an alternate final form (in addition to भावयाम्बभूव) in this example?
    Answer: After step 18, भावयाम् + बभूव the पदान्त-मकारः of भावयाम् becomes a अनुस्वारः by 8-3-23 मोऽनुस्वारः and by the application of 8-4-59 वा पदान्तस्य the two forms are भावयाम्बभूव and भावयांबभूव
    If instead of √भू (भू सत्तायाम् १. १), √कृ (डुकृञ् करणे ८. १०) were to be used in अनुप्रयोग: the two forms would be भावयाञ्चकार and भावयांचकार। If √अस् (असँ भुवि २. ६०) were to be used in अनुप्रयोग:, the form would be भावयामास।

    3. In the form उपयेमे, a आत्मनेपद-प्रत्यय: has been used even though the धातु: √यम् (यमँ उपरमे १. ११३९) used in the verse is परस्मैपदी। Can you try to find a सूत्रम् in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which पाणिनि: prescribes आत्मनेपदम् in this situation?
    Answer: The सूत्रम् is 1-3-56 उपाद्यमः स्वकरणे, after the धातु: √यम् (यमँ उपरमे १. ११३९), preceded by the उपसर्ग: “उप”, when used in the sense of ‘espousing’, आत्मनेपदम् is used.

    4. The वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि prescribes “आम्” as a प्रत्यय:। Can you recall two सूत्रे by which पाणिनि: prescribes “आम्” as a आदेश: (substitute)?
    Answer: The two सूत्रे by which पाणिनि: prescribes “आम्” as a आदेश: (substitute) are :
    (1) 3-4-90 आमेतः – The एकार: of लोँट् is replaced by “आम्”।
    (2) 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix “ङि”, following a base ending in a “नदी” term (ref. 1-4-3) or the feminine affix “आप्” or following the word “नी”, gets “आम्” as the substitute.

    5. Where has 6-4-92 मितां ह्रस्वः been used in the commentary?
    Answer: 6-4-92 मितां ह्रस्वः has been used in the commentary in the form जनयामास derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४).
    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    जन् + णिच् । By 3-1-26 हेतुमति ।
    = जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जान् + इ । By 7-2-116 अत उपधायाः ।
    By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
    = जनि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”
    “जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    जनि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = जनि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = जनय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = जनयाम् । By 2-4-81 आमः।
    = जनयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = जनयाम् । By 2-4-81 आमः।
    = जनयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = जनयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = जनयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = जनयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जनयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = जनयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = जनयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = जनयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः ।
    = जनयामास । By 6-1-101 अकः सवर्णे दीर्घः ।

    6. Use some words from the verse to construct the following sentence in Sanskrit:
    “Sri Rama married the daughter of King Janaka.”
    Answer: श्रीरामः राज्ञ: जनकस्य दुहितरम् उपयेमे = श्रीरामो राज्ञो जनकस्य दुहितरमुपयेमे।

    Easy questions:
    1. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verse?
    Answer: 7-3-110 ऋतो ङिसर्वनामस्थानयोः has been used in the verse in the form दुहितरम् (स्त्रीलिङ्ग-प्रातिपदिकम् “दुहितृ”, द्वितीया-एकवचनम्)। Note: 4-1-5 ऋन्नेभ्यो ङीप्‌ does not apply in the case of “दुहितृ” because of the निषेध-सूत्रम् 4-1-10 न षट्स्वस्रादिभ्यः – “स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।याता मातेति सप्तैते स्वस्रादय उदाहृताः॥” The feminine affixes do not come after words that have the “षट्” designation and “स्वसृ” etc.
    दुहितृ + अम् । By 4-1-2 स्वौजसमौट्छष्टा………। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा। Note: “अम्” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = दुहित् अर् + अम् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रपरः in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = दुहितरम् ।

    2. Which term used in the verse has the “षट्”-सञ्ज्ञा?
    Answer: The प्रातिपदिकम् “दशन्” used in दश (द्वितीया-बहुवचनम्) has the षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट् – A numeral stem ending in षकारः or नकारः gets the designation षट्
    दशन् + शस् । By 4-1-2 स्वौजसमौट्छष्टा……। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “शस्” from getting the इत्-सञ्ज्ञा।
    = दशन् । By 7-1-22 षड्भ्यो लुक् – The affixes “जस्” and “शस्” take the लुक् elision when they follow the words that are designated “षट्”। Now “दशन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = दश । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics