Home » Example for the day » बिभेद 3As-लिँट्

बिभेद 3As-लिँट्

Today we will look at the form बिभेद 3As-लिँट् from श्रीमद्भागवतम् 10.77.15

शाल्वः शौरेस्तु दोः सव्यं सशार्ङ्गं शार्ङ्गधन्वनः ।
बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भुतम् ।। १०-७७-१५ ।।

श्रीधर-स्वामि-टीका
दोर्बाहुम्।

Gita Press translation “In the meantime Śālva hit Śrī Kṛṣṇa in the left arm with an arrow. The Śārṅga bow which was being held by that arm fell from Śrī Kṛṣṇa’s hand. It was a wonderful feat on the part of Śālva.”

बिभेद is derived from the धातुः √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “भिदिँर्” gets the इत्-सञ्ज्ञा । The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √भिद्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √भिद्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √भिद् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √भिद्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) भिद् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भिद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) भिद् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) भिद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) भिद् भिद् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) भि भिद् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) भि भेद । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः
or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(9) बिभेद । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where has 8-4-54 अभ्यासे चर्च (used in the last step of this example) been used in the first five verses of Chapter Fourteen of the गीता?

2. Can you spot a “ईट्”-आगम: in the verse?

3. Can you spot a “अट्”-आगम: in the verse?

4. In which word in the verse has 6-4-137 न संयोगाद्वमन्तात्‌ been used?

5. How would you say this in Sanskrit?
“Ravana pierced Lakshmana on the chest with a missile.” Use the feminine प्रातिपदिकम् “शक्ति” for “missile” and the neuter प्रातिपदिकम् “वक्षस्” for “chest.” Use the same धातु: as in the example for “to pierce.”

6. How would you say this in Sanskrit?
“Rejected by Indra, Trisanku fell from heaven.” Use the प्रातिपदिकम् “निराकृत” for “rejected” and use (a लिँट् form of) √पत् (पतॢँ गतौ १. ९७९) for “to fall.”

Easy questions:

1. Where has 8-4-62 झयो होऽन्यतरस्याम् been used in the verse?

2. The छकार: (letter “छ्”) used in the verse has come as a आदेश: (substitute) in place of which letter?


1 Comment

  1. Questions:
    1. Where has 8-4-54 अभ्यासे चर्च (used in the last step of this example) been used in the first five verses of Chapter Fourteen of the गीता?
    Answer: 8-4-54 अभ्यासे चर्च has been used in the form दधामि derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके, धातु-पाठः #३. ११)।
    मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |
    सम्भवः सर्वभूतानां ततो भवति भारत || 14-3||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धा + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + शप् + मि । By 3-1-68 कर्तरि शप्।
    = धा + मि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + मि । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.
    = ध + धा + मि । By 7-4-59 ह्रस्वः।
    = दधामि । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    2. Can you spot a “ईट्”-आगम: in the verse?
    Answer: A “ईट्”-आगम: in the verse is seen in the form आसीत् derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
    = अस् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
    i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
    ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

    1-1-46 आद्यन्तौ टकितौ places “ईट्” at the beginning of the प्रत्ययः।
    = अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आट् अस् + ईत् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment is placed at the beginning of the अङ्गम्।
    = आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आसीत् । By 6-1-90 आटश्च – वृद्धिः letter is a single replacement when आट् is followed by a vowel.

    3. Can you spot a “अट्”-आगम: in the verse?
    Answer: A“अट्”-आगम: in the verse is seen in the form न्यपतत् derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९)
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पत् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पत् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + त् । 3-4-100 इतश्च।
    = पत् + शप् + त् । 3-1-68 कर्तरि शप्।
    = पत् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् पतत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः। This “अट्”-आगमः has the उदात्तः accent. As per 1-1-46 आद्यन्तौ टकितौ, the आगम: joins at the beginning of the अङ्गम्।
    = अपतत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + अपतत् = न्यपतत् । By 6-1-77 इको यणचि।

    4. In which word in the verse has 6-4-137 न संयोगाद्वमन्तात् been used?
    Answer: 6-4-137 न संयोगाद्वमन्तात् has been used in the verse in the formation of शार्ङ्गधन्वनः (पुंलिङ्गे षष्ठी-एकवचनम्)। The प्रातिपदिकम् here is “शार्ङ्गधन्वन्” (= शार्ङ्गधन्व् अन्)। By 6-4-137 न संयोगाद्वमन्तात्, the अकारः of “अन्” does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 न संयोगाद्वमन्तात् is निषेध-सूत्रम् to 6-4-134 अल्लोपोऽनः। In this example, we have the conjunct “न्व्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् prohibits 6-4-134 अल्लोपोऽनः।
    शार्ङ्गधन्वन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……।
    = शार्ङ्गधन्वन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा। The अङ्गम् “शार्ङ्गधन्वन्” gets the भसञ्ज्ञा by 1-4-18 यचि भम्, but 6-4-134 अल्लोपोऽनः doesn’t apply because of the निषेध-सूत्रम् 6-4-137 न संयोगाद्वमन्तात्।
    = शार्ङ्गधन्वनः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    “Ravana pierced Lakshmana on the chest with a missile.” Use the feminine प्रातिपदिकम् “शक्ति” for “missile” and the neuter प्रातिपदिकम् “वक्षस्” for “chest.” Use the same धातु: as in the example for “to pierce.”
    Answer: रावणः लक्ष्मणम् वक्षसि शक्त्या बिभेद = रावणो लक्ष्मणं वक्षसि शक्त्या बिभेद ।

    6. How would you say this in Sanskrit?
    “Rejected by Indra, Trisanku fell from heaven.” Use the प्रातिपदिकम् “निराकृत” for “rejected” and use (a लिँट् form of) √पत् (पतॢँ गतौ १. ९७९) for “to fall.”
    Answer: इन्द्रेण निराकृतः त्रिशङ्कुः स्वर्गात् पपात = इन्द्रेण निराकृतस्त्रिशङ्कुः स्वर्गात् पपात ।

    Easy questions:

    1. Where has 8-4-62 झयो होऽन्यतरस्याम् been used in the verse?
    Answer: 8-4-62 झयो होऽन्यतरस्याम् has been used in the verse in the सन्धि-कार्यम् between न्यपतत् + हस्तात् = न्यपतद्धस्तात्।
    न्यपतत् + हस्तात्
    = न्यपतद् हस्तात् । By 8-2-39 झलां जशोऽन्ते।
    = न्यपतद्धस्तात् । By 8-4-62 झयो होऽन्यतरस्याम्, when a झय् letter precedes, then in place of the letter “ह्” there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter.)

    2. The छकार: (letter “छ्”) used in the verse has come as a आदेश: (substitute) in place of which letter?
    Answer: The छकार: (letter “छ्”) used in the verse has come as a आदेश: (substitute) in place of शकारः।
    हस्तात् + शार्ङ्गम्
    = हस्ताद् + शार्ङ्गम् । By 8-2-39 झलां जशोऽन्ते।
    = हस्ताज् + शार्ङ्गम् । By 8-4-40 स्तोः श्चुना श्चुः।
    = हस्ताच् + शार्ङ्गम् । By 8-4-55 खरि च।
    = हस्ताच्छार्ङ्गम् । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, a शकार: is optionally substituted by a छकार:, if an अट् letter follows.

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics