Home » 2011 » December » 02

Daily Archives: December 2, 2011

अनुकार्यते 3Ps-लँट्

Today we will look at the form अनुकार्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb4.29.17.

यथा यथा विक्रियते गुणाक्तो विकरोति वा ।
तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तीरनुकार्यते ।। ४-२९-१७ ।।

Gita Press translation “According as the equilibrium of the intellect is disturbed (in the dreaming state) or it disturbs the senses in its turn (in the waking state), the Jīva (the embodied soul), that is affected by its qualities, is compelled to follow its changes, although (by its essential nature) the Jīva is a (mere) witness.”

कार्यते is a causative passive form derived from the धातुः √कृ (डुकृञ् करणे ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

कृ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= कृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= कार् + इ । By 7-2-115 अचो ञ्णिति , a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter. By 1-1-51 उरण् रँपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
= कारि

“कारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लँट्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) कारि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) कारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कारि + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कारि + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) कारि + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
Note: The प्रत्यय: “यक्” is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35 आर्धधातुकस्येड् वलादेः

(6) कारि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) कार्यते । By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + कार्यते = अनुकार्यते।

Questions:

1. Where is कार्यते used in the गीता?

2. Can you spot a “रिङ्”-आदेश: in the verse?

3. Can you spot a “उ”-प्रत्यय: in the verse?

4. In the absence of 6-4-51 णेरनिटि, which सूत्रम् would have applied in step 7 to give which (undesired) form?

5. Commenting on the सूत्रम् “7-2-35 आर्धधातुकस्येड् वलादेः”, the तत्त्वबोधिनी says – आर्धधातुकस्येति किम्? आस्ते। Please explain.

6. How would you say this Sanskrit?
“I’m compelled to follow my father’s command.” Use the masculine प्रातिपदिकम् “आदेश” for “command.”

Easy questions:

1. Can you spot a “अनँङ्”-आदेश: in the verse?

2. Which consonant (हल्) is not included in the “वल्”-प्रत्याहार: (used in the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः)?

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics