Home » Example for the day » चुक्रोश 3As-लिँट्

चुक्रोश 3As-लिँट्

Today we will look at the form चुक्रोश 3As-लिँट् from श्रीमद्भागवतम् 10.34.6

स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम् ।
सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ।। १०-३४-६ ।।

श्रीधर-स्वामि-टीका – No commentary on this verse.

Gita Press translation “Seized by the python, he cried, “Kṛṣṇa, O enchanter of all, this huge serpent is devouring me, O darling! (Pray), deliver me, who have sought you as my refuge.”

चुक्रोश is derived from the धातुः √क्रुश् (भ्वादि-गणः, क्रुशँ आह्वाने रोदने च, धातु-पाठः # १. ९९२)

In the धातु-पाठः, the धातुः √क्रुश् has one इत् letter – the अकार: following the शकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √क्रुश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the क्रुश्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So क्रुश्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) क्रुश् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) क्रुश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रुश् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) क्रुश् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) क्रुश् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) क्रुश् क्रुश् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) कु क्रुश् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) चु क्रुश् + अ । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(9) चुक्रोश । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः
or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Questions:

1. Where has 7-4-62 कुहोश्चुः (used in step 8 of the example) been used in the last twenty verses of Chapter Two of the गीता?

2. Which सूत्रम् is used for the “अय्”-आदेश: in the form अयम् (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्)?

3. Can you spot a णिच्-प्रत्यय: in the verse?

4. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?

5. How would you say this in Sanskrit?
“When Lakshmana cut off Surpanakha’s nose and ears, she screamed.” Use the अव्यये यदा/तदा। Use a (लिँट् form of) √छिद् (छिदिँर् द्वैधीकरणे ७. ३) for “to cut off”, use the feminine प्रातिपदिकम् “नासिका” for “nose” and the masculine प्रातिपदिकम् “कर्ण” for “ear.”

6. How would you say this in Sanskrit?
“A huge serpent devoured many cowherd boys.” Use the adjective प्रातिपदिकम् “महत्” for “huge” and use the प्रातिपदिकम् “गोपाल” in the masculine for “cowherd boy.” Use a word from the verse for “serpent” and use (a लिँट् form) of √खाद् (खादृँ भक्षणे १. ५१) for “to devour.”

Easy questions:

1. Which सूत्रम् is used for the “ना”-आदेश: in the form अहिना (पुंलिङ्ग-प्रातिपदिकम् “अहि”, तृतीया-एकवचनम्)?

2. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?


1 Comment

  1. Questions:
    1. Where has 7-4-62 कुहोश्चुः (used in step 8 of the example) been used in the last twenty verses of Chapter Two of the गीता?
    Answer: 7-4-62 कुहोश्चुः (used in step 8 of the example) been used in the last twenty verses of Chapter Two of the गीता in the form प्रजहाति derived from the धातुः √हा (ओँहाक् त्यागे, धातु-पाठः #३.९) ।
    श्रीभगवानुवाच |
    प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |
    आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते || 2-55||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हा + लँट् । By 3-2-123 वर्तमाने लट्।
    = हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = हा + शप् + ति । By 3-1-68 कर्तरि शप्।
    = हा ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हा हा + ति । By 6-1-10 श्लौ।
    = झा हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = झ + हा + ति । By 7-4-59 ह्रस्वः।
    = जहाति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + जहाति = प्रजहाति।

    2. Which सूत्रम् is used for the “अय्”-आदेश: in the form अयम् (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The सूत्रम् 7-2-111 इदोऽय् पुंसि is used for the “अय्”-आदेश: in the form अयम् (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    इदम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………….।
    = इद म् + सुँ । Now by 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102.
    = अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि – When the affix “सुँ” follows, the “इद्” part of “इदम्” gets the replacement “अय्”, in the context of the masculine gender.
    = अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    3. Can you spot a णिच्-प्रत्यय: in the verse?
    Answer: A णिच्-प्रत्यय: in the verse is seen in the form परिमोचय derived from the धातु: √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६). The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
    मुच् + णिच् । By 3-1-26 हेतुमति च। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मुच् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मोचि। By 7-3-86 पुगन्तलघूपधस्य च।
    “मोचि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मोचि + लोँट् । By 3-3-162 लोट् च।
    = मोचि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोचि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मोचि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोचि + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।
    = मोचि + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = मोचि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = मोचे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = मोचय + हि । By 6-1-78 एचोऽयवायावः।
    = मोचय । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।
    “परि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    परि + मोचय = परिमोचय।

    4. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?
    Answer: 3-4-79 टित आत्मनेपदानां टेरे has been used in the verse in the form ग्रसते derived from the धातु: √ग्रस् (ग्रसुँ अदने १. ७१७). The ending उकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) in “ग्रसुँ” has a अनुदात्त-स्वर: in the धातुपाठ:। Hence, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √ग्रस् takes आत्मनेपद-प्रत्यया:।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ग्रस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ग्रस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रस् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ग्रस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    = ग्रस् + शप् + ते । By 3-1-68 कर्तरि शप्।
    = ग्रसते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    5. How would you say this in Sanskrit?
    “When Lakshmana cut off Surpanakha’s nose and ears, she screamed.” Use the अव्यये यदा/तदा। Use a (लिँट् form of) √छिद् (छिदिँर् द्वैधीकरणे ७. ३) for “to cut off”, use the feminine प्रातिपदिकम् “नासिका” for “nose” and the masculine प्रातिपदिकम् “कर्ण” for “ear.”
    Answer: यदा लक्ष्मणः शूर्पणखायाः नासिकाम् कर्णौ च चिच्छेद तदा सा चुक्रोश = यदा लक्ष्मणः शूर्पणखाया नासिकां कर्णौ च चिच्छेद तदा सा चुक्रोश ।

    6. How would you say this in Sanskrit?
    “A huge serpent devoured many cowherd boys.” Use the adjective प्रातिपदिकम् “महत्” for “huge” and use the प्रातिपदिकम् “गोपाल” in the masculine for “cowherd boy.” Use a word from the verse for “serpent” and use (a लिँट् form) of √खाद् (खादृँ भक्षणे १. ५१) for “to devour.”
    Answer: एक:/कश्चित् महान् सर्पः बहून् गोपालान् चखाद = एको महान्/कश्चिन्महान् सर्पो बहून् गोपालांश्चखाद ।

    Easy questions:

    1. Which सूत्रम् is used for the “ना”-आदेश: in the form अहिना (पुंलिङ्ग-प्रातिपदिकम् “अहि”, तृतीया-एकवचनम्)?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is used for the “ना”-आदेश: in the form अहिना (पुंलिङ्ग-प्रातिपदिकम् “अहि”, तृतीया-एकवचनम्)।
    अहि + टा । By 4-1-2 स्वौजसमौट्छष्टा…। “अहि” gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = अहिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender.। “आङ्” is an ancient name for the (instrumental singular) affix “टा”।

    2. Where has 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः been used in the verse?
    Answer: 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः has been used in the verse in the form (हे) कृष्ण and (हे) तात।
    (हे) कृष्ण + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। “सुँ” gets the सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) कृष्ण + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) कृष्ण । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः – following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

    Same steps for (हे) तात ।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics