Home » 2011 » December » 01

Daily Archives: December 1, 2011

जनयति 3As-लँट्

Today we will look at the form जनयति 3As-लँट् from श्रीमद्भागवतम् Sb11.30.3.

प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम् ।
यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ।। ११-३०-३ ।।

Gita Press translation “From which ladies could not withdraw their eyes (once) riveted on it; which, having (once) entered the ears of the virtuous and (then) clung to their mind (through the passage of the ears), never departs from it; whose splendor (when glorified by poets) gives a delightful character to their speech and what goes without saying, brings honor to them, and looking on which, (when) seated in the car of (the all-victorious) Arjuna, warriors (who fell in battle) attained similarity to it.”

जनयति is a causative form derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४)

The ending ईकार: of “जनीँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

जन् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= जान् + इ । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: as an इत्)।

= जनि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।

“जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) जनि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जनि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जनि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जनि + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) जनि + अ + तिप् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) जने + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) जनयति । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has 6-4-92 मितां ह्रस्वः been used in a तिङन्तं पदम् in Chapter Two of the गीता? Where in Chapter Three?

2. Where else (besides in जनयति) has the शप्-प्रत्यय: been used in a तिङन्तं पदम् in the verse?

3. The अनुवृत्ति: of “णौ” (meaning – when followed by the affix “णि”) comes in to 6-4-92 मितां ह्रस्वः from a सूत्रम् which we have studied. Which सूत्रम् is it?

4. In which of the following forms is the गणसूत्रम् “जनीजॄष्क्नसुरञ्जोऽमन्ताश्च” required?
i. कथयति
ii. गणयति
iii. गमयति
iv. घटते

5. How would you say this in Sanskrit?
“Your bad behavior annoys me.” Use the neuter प्रातिपदिकम् “दुराचरण” for “bad behavior” and use √व्यथ् (व्यथँ भयसञ्चलनयोः १. ८६८) in the causative for “to annoy.”

6. How would you say this in Sanskrit?
“Let us not cause confusion.” Use the feminine प्रातिपदिकम् “भ्रान्ति” for “confusion” and √जन् (जनीँ प्रादुर्भावे ४. ४४) in the causative for “to cause.”

Easy questions:

1. Where has the सूत्रम् 6-4-3 नामि been used in the verse?

2. The term “रति” (used in the verse in the form रतिम्) has which सञ्ज्ञा?
i. घु-सञ्ज्ञा
ii. घि-सञ्ज्ञा
iii. नदी-सञ्ज्ञा
iv. टि-सञ्ज्ञा

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics