Home » 2011 » December » 09

Daily Archives: December 9, 2011

प्राज्वालयत् 3As-लँङ्

Today we will look at the form प्राज्वालयत् 3As-लँङ् from श्रीमद्भागवतम् Sb10.70.39

जीवस्य यः संसरतो विमोक्षणं न जानतोऽनर्थवहाच्छरीरतः ।
लीलावतारैः स्वयशः प्रदीपकं प्राज्वालयत्त्वा तमहं प्रपद्ये ।। १०-७०-३९ ।।

Gita Press translation “(Tied down to the body) the soul moves on the whirling of birth and death and knows not the way to deliverance from this sheath, the source of (all) evil. Descending on earth in so many Forms by way of sport, You kindle the lamp of Your glory (with the help of which he may free himself from the bondage of the body). Lord, I resort to You for protection.”

प्राज्वालयत् is a causative form derived from the धातुः √ज्वल् (ज्वलँ दीप्तौ १. ९६५)

The ending अकार: of this धातुः is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

ज्वल् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= ज्वल् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= ज्वाल् + इ । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
= ज्वालि । See question 2.

“ज्वालि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) ज्वालि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) ज्वालि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ज्वालि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ज्वालि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ज्वालि + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) ज्वालि + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) ज्वालि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) ज्वाले + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) ज्वालयत् । By 6-1-78 एचोऽयवायावः

(10) अट् ज्वालयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम् ।

(11) अज्वालयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + अज्वालयत् = प्राज्वालयत् । 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In the last verse of which chapter of the गीता has 3-4-100 इतश्‍च as well as 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in a word (as in this example)?

2. Should the सूत्रम् 6-4-92 मितां ह्रस्वः have applied in this example?

3. Can you spot a श्यन्-प्रत्यय: in the verse?

4. Where has 8-1-23 त्वामौ द्वितीयायाः been used in the verse?

5. How would you say this in Sanskrit?
“How did you arrive at this deplorable state?” Use the adjective प्रातिपदिकम् “शोचनीय” (feminine “शोचनीया”) for “deplorable” and use the feminine प्रातिपदिकम् “अवस्था” for “state.” Use a धातु:/उपसर्ग: combination from the verse for “to arrive at.” Use the अव्ययम् “कथम्” for “how.”

6. How would you say this in Sanskrit?
“In the evening, we should light a lamp in our house.” Use the अव्ययम् “सायम्” for “in the evening.”

Easy questions:

1. Please do पदच्छेद: of जानतोऽनर्थवहाच्छरीरतः and mention the relevant rules.

2. Where has 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verse?

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics