Home » 2011 » December » 17

Daily Archives: December 17, 2011

बबन्ध 3As-लिँट्

Today we will look at the form बबन्ध 3As-लिँट् from श्रीमद्भागवतम् 11.4.21

निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो रामस्तु हैहयकुलाप्ययभार्गवाग्निः ।
सोऽब्धिं बबन्ध दशवक्त्रमहन्सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्तिः ।। ११-४-२१ ।।

श्रीधर-स्वामि-टीकाहैहयानां कुलस्याप्ययाभार्गवरूपोऽग्निः स रामो दाशरथिः सन्सलङ्कं लङ्कायां स्थितम् । जयति । वर्तमानकालीनोऽवतार इत्यर्थः ।।

Gita Press translation “Descending as Paraśurāma, the fire born of the Bhārgava race for the destruction of the Haihayas, He swept the Kṣatriyas off the surface of the earth thrice seven times. And (in His descent) as Śrī Rāma (the spouse of Sītā) He bridged the ocean and killed the ten-headed demon (Rāvaṇa) and destroyed (his capital) Lañkā. He is (always) victorious everywhere and His fame destroys the sins of the people.”

बबन्ध is derived from the धातुः √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४)

The अकारः at the end of “बन्धँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has उदात्त-स्वरः। Thus √बन्ध् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √बन्ध् takes परस्मैपद-प्रत्यया: by default in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) बन्ध् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) बन्ध् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) बन्ध् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) बन्ध् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) बन्ध् बन्ध् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) ब बन्ध् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) बबन्ध ।

Questions:

1. Where has √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) been used in a तिङन्तं पदम् in the last five verses of Chapter Four of the गीता?

2. Can you spot a word in the verse wherein the शप्-प्रत्यय: has taken the लुक् elision?

3. Where has 7-3-84 सार्वधातुकार्धधातुकयोः been used in the verse?

4. Which सूत्रम् is used for the आकारादेश: in the form गाम् (प्रातिपदिकम् “गो”, द्वितीया-एकवचनम्)?

5. How would you say this in Sanskrit?
“Lord Vamana bound Bali with the noose of Varuna.” Use the masculine noun “पाश” for “noose.”

6. How would you say this in Sanskrit?
“Directed by Sri Rama, Nala built the bridge.” Use the masculine noun “सेतु” for “bridge” and the adjective प्रातिपदिकम् “आदिष्ट” for “directed.” Use √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४) for “to build.”

Easy questions:

1. Can you spot a “याट्”-आगम: in the commentary?

2. Where has 6-4-3 नामि been used in the commentary?

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics