Home » Example for the day » अदूषयत् 3As-लँङ्

अदूषयत् 3As-लँङ्

Today we will look at the form अदूषयत् 3As-लँङ् from श्रीमद्भागवतम् Sb10.67.6.

आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।
अदूषयच्छकृन्मूत्रैरग्नीन्वैतानिकान्खलः ।। १०-६७-६ ।।

Gita Press translation “The villian used to knock down trees in the hermiatages of great sages and profaned their sacrificial fires with his excrement and urine.”

अदूषयत् is a causative form derived from the धातुः √दुष् (दुषँ वैकृत्ये ४. ८२)

The ending अकार: of “दुषँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

दुष् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= दुष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दोष् + इ । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= दूषि । By 6-4-90 दोषो णौ, the penultimate letter (उपधा) of the verbal root √दुष् (दुषँ वैकृत्ये ४. ८२) takes the ऊकारादेश: when the “णि”-प्रत्यय: follows.

“दूषि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) दूषि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) दूषि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दूषि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) दूषि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दूषि + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) दूषि + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) दूषि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) दूषे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) दूषयत् । By 6-1-78 एचोऽयवायावः

(9) अट् दूषयत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः at the beginning of the अङ्गम् ।

(10) अदूषयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् in the first five verses of Chapter Seven of the गीता?

2. Commenting on the सूत्रम् “6-4-90 दोषो णौ”, the सिद्धान्तकौमुदी says – दुष इति सुवचम्। Please explain.

3. Commenting on the सूत्रम् 7-3-86 पुगन्‍तलघूपधस्‍य च, the काशिका gives the example: पुगन्तस्य – ह्रेपयति। Please derive the form ह्रेपयति।

4. How would you say this in Sanskrit?
“Who spoiled my new book?” Use the adjective प्रातिपदिकम् “नूतन” for “new” and √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to spoil.”

5. How would you say this in Sanskrit?
“Let the man who violated this girl be punished.” Use √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to violate” and use (in the passive) √दण्ड (दण्ड दण्डनिपाते १०. ४७२) for “to punish.” Use the feminine प्रातिपदिकम् “कन्या” for “girl.”

6. How would you say this in Sanskrit?
“Make my sorrow go away.” Use √गम् (गमॢँ – गतौ १. ११३७) in the causative with the उपसर्ग: “अप” for “to make go away.”

Easy questions:

1. Where has 8-4-63 शश्छोऽटि been used in the verse?

2. Does “पति” have the घि-सञ्ज्ञा in the form भग्नवनस्पतीन्?


1 Comment

  1. Questions:
    1. Where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् in the first five verses of Chapter Seven of the गीता?
    Answer: The णिच्-प्रत्यय: has been used in a तिङन्तं पदम् in the first five verses of Chapter Seven of the गीता in the causative passive form धार्यते derived from the धातुः √धृ (धृञ् धारणे १. १०४७).
    अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |
    जीवभूतां महाबाहो ययेदं धार्यते जगत् || 7-5||

    The विवक्षा is लँट्, कर्मणि-प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    The ending ञकार: of “धृञ्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    धृ + णिच् । By 3-1-26 हेतुमति च।
    = धृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = धार् + इ । By 7-2-115 अचो ञ्णिति, a vowel-ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter. By 1-1-51 उरण् रँपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
    = धारि । “धारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    धारि + लँट् । By 3-2-123 वर्तमाने लट्।
    = धारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धारि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = धारि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = धारि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = धारि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धार्यते । By 6-4-51 णेरनिटि ।

    2. Commenting on the सूत्रम् “6-4-90 दोषो णौ”, the सिद्धान्तकौमुदी says – दुष इति सुवचम्। Please explain.
    Answer: “दुष इति सुवचम्” – means that it would have been easier to phrase the सूत्रम् 6-4-90 as “दुषो णौ” (rather than “दोषो णौ”।) Since the उकार: is a short vowel while the ओकार: is a long vowel, rephrasing the सूत्रम् as “दुषो णौ” would make it shorter (which is desirable.) Besides, it would eliminate the need for applying 7-3-86 पुगन्‍तलघूपधस्‍य च first before making the ऊकारादेश:।
    Note: The काशिका defends the सूत्रम् as it stands (“दोषो णौ”) based on contextual uniformity. The prior सूत्रम् 6-4-89 ऊदुपधाया गोहः has a ओकार: in “गोहः”। So according to the काशिका, पाणिनि: chose to say “दोषो” (rather than “दुषो”) in 6-4-90 because it is uniform with “गोहः” of the prior rule.

    3. Commenting on the सूत्रम् 7-3-86 पुगन्तलघूपधस्य च, the काशिका gives the example: पुगन्तस्य –ह्रेपयति। Please derive the form ह्रेपयति।
    Answer: ह्रेपयति is a causative form derived from the धातुः √ह्री (ह्री लज्जायाम् ३. ३). The विवक्षा is लँट्, कर्तरि प्रयोगः, हेतुमति, प्रथम-पुरुषः, एकवचनम्।

    ह्री + णिच् । By 3-1-26 हेतुमति च।
    = ह्री + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ह्री पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “ह्री”।
    = ह्री प् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
    = ह्रेप् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
    i) The अङ्गम् ends in a “पुक्”-आगम: or
    ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
    Note: The उपधा (penultimate) एकार: of the अङ्गम् “ह्रेप्” does not have the लघु-सञ्ज्ञा, but still 7-3-86 applies because “ह्रेप्” ends in the “पुक्”-आगम:।
    = ह्रेपि । “ह्रेपि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    ह्रेपि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    = ह्रेपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह्रेपि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ह्रेपि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह्रेपि + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = ह्रेपि + अ + तिप् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ह्रेपे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = ह्रेपयति । By 6-1-78 एचोऽयवायावः।

    4. How would you say this in Sanskrit?
    “Who spoiled my new book?” Use the adjective प्रातिपदिकम् “नूतन” for “new” and √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to spoil.”
    Answer: कः मम नूतनम् पुस्तकम् अदूषयत् = को मम नूतनं पुस्तकमदूषयत्।

    5. How would you say this in Sanskrit?
    “Let the man who violated this girl be punished.” Use √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to violate” and use (in the passive) √दण्ड (दण्ड दण्डनिपाते १०. ४७२) for “to punish.” Use the feminine प्रातिपदिकम् “कन्या” for “girl.”
    Answer: यः नरः इमाम् कन्याम् अदूषयत् स: दण्ड्यताम् = यो नर इमां कन्यामदूषयत् स दण्ड्यताम्।

    6. How would you say this in Sanskrit?
    “Make my sorrow go away.” Use √गम् (गमॢँ – गतौ १. ११३७) in the causative with the उपसर्ग: “अप” for “to make go away.”
    Answer: मम दु:खम् अपगमय = मम दु:खमपगमय।

    Easy questions:

    1. Where has 8-4-63 शश्छोऽटि been used in the verse?
    Answer: 8-4-63 शश्छोऽटि has been used in the सन्धि-कार्यम् between अदूषयत् + शकृन्मूत्रैः = अदूषयच्छकृन्मूत्रैः
    अदूषयत् + शकृन्मूत्रैः।
    = अदूषयद् + शकृन्मूत्रैः। 8-2-39 झलां जशोऽन्ते।
    = अदूषयज् + शकृन्मूत्रैः। 8-4-40 स्तोः श्चुना श्चुः।
    = अदूषयच् + शकृन्मूत्रैः। 8-4-55 खरि च।
    = अदूषयच्छकृन्मूत्रैः। 8-4-63 शश्छोऽटि, when a झय् letter precedes, then the letter “श्” is optionally substituted by the letter “छ्”, if an “अट्” letter follows.

    2. Does “पति” have the घि-सञ्ज्ञा in the form भग्नवनस्पतीन्?
    Answer: Yes.
    Note: The प्रातिपदिकम् ‘पति’ does not get घि-सञ्ज्ञा only when it is not a part of a समासः due to the नियम-सूत्रम् 1-4-8 पतिः समास एव। Since “पति” is part of a समास: (compound word) in the form भग्नवनस्पतीन् (पुंलिङ्ग-प्रातिपदिकम् “भग्नवनस्पति”, द्वितीया-बहुवचनम्), it does have the घि-सञ्ज्ञा here by the सूत्रम् 1-4-7 शेषो घ्यसखि।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics