Home » Example for the day » अध्यापयत् 3As-लँङ्

अध्यापयत् 3As-लँङ्

Today we will look at the form अध्यापयत् 3As-लँङ् from श्रीमद्भागवतम् Sb12.6.45

पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् ।
ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ।। १२-६-४५ ।।

Gita Press translation “He then taught them to his (mind-born) sons (Marīci and others), who were (all) Brāhmaṇa sages and (accordingly) expert in reciting the Vedas (with proper intonation etc.). The latter in turn proved to be the promulgators of righteousness and taught the Vedas to their sons (Kaśyapa and others).”

अध्यापयत् is derived from the causative form of the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१)

The ending ङकार: of “इङ्” is an इत् as per 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Note: This धातु: is always preceded by the उपसर्ग: “अधि”।

अधि इ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= अधि इ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= अधि ऐ + इ । 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= अधि आ + इ । By 6-1-48 क्रीङ्जीनां णौ, when the “णि”-प्रत्यय: follows, there is a substitution of आकार: in the place of the एच् letter of the following verbal roots – (डुक्रीञ् द्रव्यविनिमये ९. १) ‘to buy’, (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) ‘to study’ and (जि जये १. ६४२) ‘to conquer.’
= अधि आ पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “आ”।
= अधि आप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= अधि आपि

“आपि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः। (See advanced question.)

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) अधि आपि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) अधि आपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अधि आपि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) अधि आपि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) अधि आपि + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) अधि आपि + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) अधि आपि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) अधि आपे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) अधि आपयत् । By 6-1-78 एचोऽयवायावः

(10) अधि आट् आपयत् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. 1-1-46 आद्यन्तौ टकितौ places the आट्-आगमः at the beginning of the अङ्गम् ।

(11) अधि आ आपयत् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) अधि आपयत् । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.

(13) अध्यापयत् । By 6-1-77 इको यणचि

Questions:

1. Where is the णिच्-प्रत्यय: used in a तिङन्तं पदम् for the first time in Chapter Eighteen of the गीता?

2. The अनुवृत्ति: of “आत्” (आकार: – ref. 1-1-70 तपरस्तत्कालस्य) comes in to the सूत्रम् 6-1-48 क्रीङ्जीनां णौ (used in this example) from a सूत्रम् which we have studied. Which सूत्रम् is it?

3. Can you spot a श-प्रत्यय: in the verse?

4. Where has 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verse?

5. How would you say this in Sanskrit?
“One should not teach the गीता to one who is devoid of austerity.” Use the adjective (compound) प्रातिपदिकम् “अतपस्क” for “one who is devoid of austerity.” Use द्वितीया विभक्ति: with both “गीता” and “अतपस्क”।

Advanced question:

1. There is actually a specific सूत्रम् (which we have not studied in the class) in the third पाद: of Chapter One of the अष्टाध्यायी, by which पाणिनि: mandates that only a परस्मैपद-प्रत्यय: can be used with a causative form of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१). Can you try to find this सूत्रम्?

Easy questions:

1. Can you spot a अकारादेश: (letter “अ” used as a substitute) in the verse?

2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?


1 Comment

  1. Questions:
    1. Where is the णिच्-प्रत्यय: used in a तिङन्तं पदम् for the first time in Chapter Eighteen of the गीता?
    Answer: The णिच्-प्रत्यय: is used in a तिङन्तं पदम् for the first time in Chapter Eighteen of the गीता in the form धारयते which is a causative form derived from the धातुः √धृ (तुदादि-गणः, धृङ् अवस्थाने, धातु-पाठः # ६. १४८).
    धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः |
    योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी || 18-33||

    The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    धृ + णिच् । By 3-1-26 हेतुमति च।
    = धृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = धार् + इ । By 7-2-115 अचो ञ्णिति, 1-1-51 उरण् रपरः।
    = धारि । “धारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    धारि + लँट् । By 3-2-123 वर्तमाने लट्।
    = धारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धारि + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धारि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = धारि + शप् + ते । By 3-1-68 कर्तरि शप्।
    = धारि + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = धारे + अ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = धारयते । By 6-1-78 एचोऽयवायावः।

    2. The अनुवृत्ति: of “आत्” (आकार: – ref. 1-1-70 तपरस्तत्कालस्य) comes in to the सूत्रम् 6-1-48 क्रीङ्जीनां णौ (used in this example) from a सूत्रम् which we have studied. Which सूत्रम् is it?
    Answer: The अनुवृत्ति: of “आत्” comes in to the सूत्रम् 6-1-48 क्रीङ्जीनां णौ (used in this example) from the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.

    3. Can you spot a श-प्रत्यय: in the verse?
    Answer: A श-प्रत्यय: is seen in the verse in the form समादिशन् derived from the धातुः √दिश् (दिशँ अतिसर्जने ६. ३).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष-बहुवचनम्।
    दिश् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = दिश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दिश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दिश् + झ् । By 3-4-100 इतश्च।
    = दिश् + + झ् । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: Since the प्रत्यय: “श” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the penultimate इकार: of the अङ्गम् “दिश्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = दिश् + अ + झ् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दिश + अन्त् । By 7-1-3 झोऽन्तः ।
    = दिशन्त् । By 6-1-97 अतो गुणे।
    = अट् दिशन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः , 1-1-46 आद्यन्तौ टकितौ।
    = अदिशन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अदिशन् । By 8-2-23 संयोगान्तस्य लोपः।
    Note: “सम्” and “आङ्” (ending ङकार: is an इत्) are उपसर्गौ – ref. 1-4-59 उपसर्गाः क्रियायोगे।
    सम् + आ + अदिशन् = समादिशन् । By 6-1-101 अकः सवर्णे दीर्घः ।

    4. Where has 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verse?
    Answer: 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् has been used in the verse in the form उपदेष्टारः (प्रातिपदिकम् “उपदेष्टृ”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    उपदेष्टृ + जस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = उपदेष्टृ + अस् । By 1-3-7 चुटू; 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = उपदेष्टर् + अस् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः।
    = उपदेष्टार् + अस् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम् – When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated. Note: “उपदेष्टृ” ends in the “तृच्”-प्रत्यय:। This allows 6-4-11 to apply.
    = उपदेष्टारः । By रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    “One should not teach the गीता to one who is devoid of austerity.” Use the adjective (compound) प्रातिपदिकम् “अतपस्क” for “one who is devoid of austerity.” Use द्वितीया विभक्ति: with both “गीता” and “अतपस्क”।
    Answer: अतपस्कम् गीताम् न अध्यापयेत् = अतपस्कं गीतां नाध्यापयेत्।

    Advanced question:
    1. There is actually a specific सूत्रम् (which we have not studied in the class) in the third पाद: of Chapter One of the अष्टाध्यायी, by which पाणिनि: mandates that only a परस्मैपद-प्रत्यय: can be used with a causative form of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१). Can you try to find this सूत्रम्?
    Answer: The सूत्रम् is 1-3-86 बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः – After the verbal roots √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८), √युध् (युधँ सम्प्रहारे ४. ६९), √नश् (णशँ अदर्शने ४. ९१), √जन् (जनीँ प्रादुर्भावे ४. ४४) ‘, √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१), √प्रु (प्रुङ् गतौ १. ११११), √द्रु (द्रु गतौ १. १०९५) and √स्रु (स्रु गतौ १. १०९०), ending in the affix “णि” (i.e. when used in the causative), only परस्मैपदम् is used, even when the fruit of the action accrues to the agent. Note: This सूत्रम् is a अपवाद: for 1-3-74 णिचश्च।

    Easy questions:
    1. Can you spot a अकारादेश: (letter “अ” used as a substitute) in the verse?
    Answer: A अकारादेश: (letter “अ” used as a substitute) by the सूत्रम् 7-2-102 त्यदादीनामः is seen in the verse in the forms तान् and ते।

    तान् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे द्वितीया-बहुवचनम्)।
    तद् + शस् । By 4-1-2 स्वौजसमौट्…। ‘तद्’ gets the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    = त अ + शस् । “तद्” gets the अकारादेशः by 7-2-102 त्यदादीनामः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    = त + शस् । By 6-1-97 अतो गुणे।
    = त + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = तास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = तान् । By 6-1-103 तस्माच्छसो नः पुंसि।

    ते (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे प्रथमा-बहुवचनम्)।
    तद् + जस् । By 4-1-2 स्वौजसमौट्…।
    = त अ + जस् । “तद्” gets the अकारादेशः by 7-2-102 त्यदादीनामः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    = त + जस् । By 6-1-97 अतो गुणे।
    = त + शी । “शी”-आदेश: by 7-1-17 जसः शी।
    = त + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ते । By 6-1-87 आद्गुणः । (Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।)

    2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?
    Answer: 8-3-7 नश्छव्यप्रशान् is used in the सन्धिकार्यम् between तान् + तु = तांस्तु।
    तान् + तु ।
    = ता रुँ + तु । By 8-3-7 नश्छव्यप्रशान् – When the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a letter of the “छव्”-प्रत्याहार: follows, as long as the letter of the “छव्”-प्रत्याहार: is followed by letter of the “अम्”-प्रत्याहार:।
    = तांरुँ + तु । By 8-3-4 अनुनासिकात् परोऽनुस्वारः।
    = तांर् + तु । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = तां: + तु । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = तांस् + तु । By 8-3-34 विसर्जनीयस्य सः।
    = तांस्तु।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics