Home » Example for the day » अनुकार्यते 3Ps-लँट्

अनुकार्यते 3Ps-लँट्

Today we will look at the form अनुकार्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb4.29.17.

यथा यथा विक्रियते गुणाक्तो विकरोति वा ।
तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तीरनुकार्यते ।। ४-२९-१७ ।।

Gita Press translation “According as the equilibrium of the intellect is disturbed (in the dreaming state) or it disturbs the senses in its turn (in the waking state), the Jīva (the embodied soul), that is affected by its qualities, is compelled to follow its changes, although (by its essential nature) the Jīva is a (mere) witness.”

कार्यते is a causative passive form derived from the धातुः √कृ (डुकृञ् करणे ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

कृ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= कृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= कार् + इ । By 7-2-115 अचो ञ्णिति , a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter. By 1-1-51 उरण् रँपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
= कारि

“कारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लँट्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) कारि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) कारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कारि + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कारि + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) कारि + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
Note: The प्रत्यय: “यक्” is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35 आर्धधातुकस्येड् वलादेः

(6) कारि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) कार्यते । By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + कार्यते = अनुकार्यते।

Questions:

1. Where is कार्यते used in the गीता?

2. Can you spot a “रिङ्”-आदेश: in the verse?

3. Can you spot a “उ”-प्रत्यय: in the verse?

4. In the absence of 6-4-51 णेरनिटि, which सूत्रम् would have applied in step 7 to give which (undesired) form?

5. Commenting on the सूत्रम् “7-2-35 आर्धधातुकस्येड् वलादेः”, the तत्त्वबोधिनी says – आर्धधातुकस्येति किम्? आस्ते। Please explain.

6. How would you say this Sanskrit?
“I’m compelled to follow my father’s command.” Use the masculine प्रातिपदिकम् “आदेश” for “command.”

Easy questions:

1. Can you spot a “अनँङ्”-आदेश: in the verse?

2. Which consonant (हल्) is not included in the “वल्”-प्रत्याहार: (used in the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः)?


1 Comment

  1. Questions:
    1. Where is कार्यते used in the गीता?
    Answer: न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |
    कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः || 3-5||

    2. Can you spot a “रिङ्”-आदेश: in the verse?
    Answer: A “रिङ्”-आदेश: in the verse is seen in the form विक्रियते derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).
    The विवक्षा is लँट्, कर्मणि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कृ + यक् + ते । By 3-1-67 सार्वधातुके यक्। Since यक् is a कित्, 1-1-5 ग्क्ङिति च prevents 7-3-84 from doing a गुणादेश: in place of the ending ऋकार: of the अङ्गम्।
    = कृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क् रिङ् + य + ते । “रिङ्”-आदेश: by 7-4-28 रिङ् शयग्लिङ्क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by any one of the following:
    1. श-प्रत्यय:
    2. यक्-प्रत्यय:
    3. यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्

    As per 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् is replaced.
    = क् रि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रियते।
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + क्रियते = विक्रियते ।

    3. Can you spot a “उ”-प्रत्यय: in the verse?
    Answer: A “उ”-प्रत्यय: in the verse is seen in the form विकरोति from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)। The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः एकवचनम्।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + उ + ति । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + ओ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = करोति।
    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + करोति = विकरोति ।

    4. In the absence of 6-4-51 णेरनिटि, which सूत्रम् would have applied in step 7 to give which (undesired) form?
    Answer: In the absence of 6-4-51 णेरनिटि, the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः (the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा) would have applied in step 7 to give the undesired form “कारीयते ” । Commenting on 6-4-51 णेरनिटि, the काशिका says – इयङ्यण्गुणवृद्धिदीर्घाणाम् अपवादः। 6-4-51 णेरनिटि is a अपवाद: for 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।

    5. Commenting on the सूत्रम् “7-2-35 आर्धधातुकस्येड् वलादेः”, the तत्त्वबोधिनी says – आर्धधातुकस्येति किम्? आस्ते। Please explain.
    Answer: “आर्धधातुकस्येति किम्? आस्ते” means that why the term “आर्धधातुकस्य” is used in the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः । The reason is to prevent 7-2-35 from applying in forms like आस्ते। The form आस्ते is derived by adding the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। Since “त” does not have the आर्धधातुक-सञ्ज्ञा, the condition आर्धधातुकस्य prevents 7-2-35 from applying. If 7-2-35 would have applied, the प्रत्यय: “त” would have taken the “इट्”-आगम: resulting in an undesirable form.
    Detailed steps are as follows:
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११).
    आस् + लँट् । By 3-2-123 वर्तमाने लट।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = आस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आस् + शप् + ते । By 3-1-68 कर्तरि शप्‌ ।
    = आस् + ते । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = आस्ते।

    6. How would you say this Sanskrit?
    “I’m compelled to follow my father’s command.” Use the masculine प्रातिपदिकम् “आदेश” for “command.”
    Answer: मम पितुः आदेशम् अनुकार्ये = मम पितुरादेशमनुकार्ये।

    Easy questions:

    1. Can you spot a “अनँङ्”-आदेश: in the verse?
    Answer: A “अनँङ्”-आदेश: is seen in the verse in the form उपद्रष्टा, प्रातिपदिकम् “उपद्रष्टृ”, पुंलिङ्गे प्रथमा-एकवचनम्।
    उपद्रष्टृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = उपद्रष्ट् अनँङ् + सुँ । “अनँङ्”-आदेश: by 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च – ऋत् (short ऋ) ending words, as well as the words “उशनस्”, “पुरुदंसस्” and “अनेहस्” get the “अनँङ्” replacement when the “सुँ” suffix, that is not सम्बुद्धिः, follows. By 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.
    = उपद्रष्टन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = उपद्रष्टान् + स् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्, when a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated.
    = उपद्रष्टान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “उपद्रष्टान्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = उपद्रष्टा । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter “न्” of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम् ।

    2. Which consonant (हल्) is not included in the “वल्”-प्रत्याहार: (used in the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः)?
    Answer: यकारः (“य्”) is the only consonant not included in the “वल्”-प्रत्याहार: (used in the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः)।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics