Home » 2011 » August (Page 2)

Monthly Archives: August 2011

दोग्धि 3As-लँट्

Today we will look at the form दोग्धि 3As-लँट् from श्रीमद्भागवतम् 3-32-1.

कपिल उवाच
अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे ।
काममर्थं च धर्मान्स्वान्दोग्धि भूयः पिपर्ति तान् ।। ३-३२-१ ।।
स चापि भगवद्धर्मात्काममूढः पराङ्मुखः ।

Gita Press translation “Lord Kapila continued : As for the man who, while continuing at home, performs the duties of a householder and, earning wealth and the pleasures of sense through them resorts to those actions again, he too turns his face away from the Lord, deluded as he is by desire.”

दोग्धि is derived from the धातुः √दुह् (दुहँ प्रपूरणे, अदादि-गणः, धातु-पाठः #२. ४)

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √दुह्-धातुः has one इत् letter which is the अकार: following the हकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √दुह्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √दुह्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√दुह्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √दुह्-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) दुह् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) दुह् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) दुह् + तिप् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) दुह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) दोह् + ति । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(8) दोघ् + ति । By 8-2-32 दादेर्धातोर्घः, the हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्।

(9) दोघ् + धि । By 8-2-40 झषस्तथोर्धोऽधः, a तकारः or थकारः gets धकारः as the replacement, when preceded by a letter of the झष्-प्रत्याहारः with the exception of the धकारः belonging to the धातुः √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)।

(10) दोग्धि । By 8-4-53 झलां जश् झशि, the झल् letters are replaced by जश् letters when they are followed by a झश् letter.

Questions:

1. In Chapter 12 of the गीता can you spot a तिङन्तं पदम् (लँट्, प्रथम-पुरुष-एकवचनम्) in which a धातु: (like “दुह्”) belonging to the अदादि-गण: and beginning with a दकार: has been used? (As in the present example, 7-3-86 पुगन्‍तलघूपधस्‍य च has been used there also.)

2. 8-2-32 दादेर्धातोर्घः is an अपवाद: for which सूत्रम्?

3. After step 8, why didn’t 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः apply? (Which condition was not satisfied?)

4. In the nine items in the conjugation table of √दुह् (दुहँ प्रपूरणे, धातु-पाठः #२. ४) with लँट् in परस्मैपदम् in which form does 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः apply?

5. In the nine items in the conjugation table of √दुह् (दुहँ प्रपूरणे, धातु-पाठः #२. ४) with लँट् in परस्मैपदम् which form is repeated twice?

6. How would you say this in Sanskrit?
“Let us extract the secret of the Upanishads from the Geeta.” Use the neuter प्रातिपदिकम् “रहस्य” for “secret”, use √दुह् (दुहँ प्रपूरणे, धातु-पाठः #२. ४) for “to extract.” Note: पञ्चमी विभक्ति: or द्वितीया विभक्ति: can be used with “गीता”। (ref. 1-4-51 अकथितं च।)

Easy questions:

1. In terms of the 5×5 matrix of the five वर्गा: (क-वर्ग:, च-वर्ग:, ट-वर्ग:, त-वर्ग: and प-वर्ग:), which column(s) does the प्रत्याहार: “झश्” (used in the सूत्रम् 8-4-53 झलां जश् झशि) correspond to? Which column(s) does the प्रत्याहार: “जश्” (used in the same सूत्रम्) correspond to? Which column(s) does the प्रत्याहार: “झष्” (used in the सूत्रम् 8-2-40 झषस्तथोर्धोऽधः) correspond to?

2. In how many places has 6-1-103 तस्माच्छसो नः पुंसि been used in the verse?

अनुमीयते 3Ps-लँट्

Today we will look at the form अनुमीयते 3Ps-लँट् from श्रीमद्भागवतम् Sb4-29-63.

यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः ।
एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ।। ४-२९-६३ ।।

GitaPress translation “Just as (the existence of) a (directing) mind is inferred from both the types of activities of the Indriyas (viz., perception of the objective world and reacting upon the same), so are the actions wrought through a previous body (and surviving in the form of impressions) inferred from the (diverse) propensities of the mind.”

मीयते is derived from the धातुः √मा (मा माने, अदादि-गणः, धातु-पाठः #२. ५७)

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) मा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) मा + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) मा + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) मा + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) मीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

“अनु” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + मीयते = अनुमीयते।

Questions:

1. Where has 6-4-66 घुमास्थागापाजहातिसां हलि been used in the first five verses of Chapter 13 of the गीता?

2. Which अव्ययम् used in the verse translates to “Just as”? Which one translates to “so”?

3. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि belongs to the “आर्धधातुके” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?

4. पाणिनि: runs another “आर्धधातुके” अधिकार: in a different chapter of the अष्टाध्यायी। Which chapter is that?

5. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि also belongs to the “असिद्धवत्” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?

6. How would you say this in Sanskrit?
“Panini’s intelligence is inferred from the अष्टाध्यायी।” Use the feminine प्रातिपदिकम् “बुद्धि” for intelligence.

Easy questions:

1. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि also belongs to the “अङ्गस्य” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?

2. What is a अधिकार-सूत्रम्?
i. A rule which limits the application of another rule
ii. A rule which defines a technical term
iii. A rule which prescribes an operation
iv. A superintending rule which gives no meaning of itself but gives its meaning in the rules that follow.

अधीयीत 3As-विधिलिँङ्

Today we will look at the form अधीयीत 3As-विधिलिँङ् from श्रीमद्भागवतम् 11-17-22.

द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः ।
वसन्गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ।। ११-१७-२२ ।।

Gita Press translation “Having undergone in due course (viz., after the purifactory rites relating to birth etc. have been gone through) a second birth in the shape of investiture with the sacred thread, and dwelling in the house of a preceptor with his senses (duly) controlled, the twice-born (male child) should (learn to) recite the Vedas (with due intonation) and reflect on their meaning (with the help of the guru) when called upon (to do so).”

अधीयीत is derived from the धातुः √इ (इङ् अध्ययने | नित्यमधिपूर्वः, अदादि-गणः, धातु-पाठः #२. ४१)

The धातुः always takes the उपसर्गः “अधि”।

The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The धातुः √इ is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √इ will get आत्मनेपद-प्रत्ययाः। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) अधि इ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) अधि इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अधि इ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) अधि इ + सीयुट् त । By 3-4-102 लिङस्सीयुट् , the affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the सीयुट्-आगमः before the प्रत्यय:।

(7) अधि इ + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) अधि इ + शप् + सीय् त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) अधि इ + सीय् त । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः। See question 3.

(10) अधि इ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) अधि इ + ईत । By 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(12) अधि इयँङ् + ईत । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।

(13) अधि इय् + ईत । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(14) अधीयीत । दीर्घादेशः by 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ been used in the last five verses of Chapter 5 of the गीता?

2. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, which सूत्रम् would have applied in step 12?

3. Since the प्रत्यय: “सीय् त” has the सार्वधातुक-सञ्ज्ञा (by 3-4-113), why doesn’t the इकार: of the अङ्गम् take the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः after step 9?

4. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?

5. How would you say this in Sanskrit?
“Study grammar.”

6. How would you say this in Sanskrit?
“One should study the Geeta everyday.” Use the (compound) अव्ययम् “प्रतिदिनम्” for “everyday.”

Easy questions:

1. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?

2. Can you spot a “नुँम्”-आगम: in the verse?

असि 2As-लँट्

Today we will look at the form असि 2As-लँट् from श्रीमद्भागवतम् 10-51-35.

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः ।
हतौजसो महाभाग माननीयोऽसि देहिनाम् ।। १०-५१-३५ ।।

Translation “Dazzled by Your unbearable effulgence, we are unable to look at You for a long time, O highly blessed One! (All the same we can easily perceive that) You are worthy to be honored by (all) embodied souls.”

असि is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + शप् + सि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) अस् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) असि । By 7-4-50 तासस्त्योर्लोपः – when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

Questions:

1. Where has असि been used in Chapter 16 of the गीता?

2. In which सूत्रम् used in the steps of this example has the श्तिप्-प्रत्यय: been used?

3. Why didn’t the इकार: in the form देहिनाम् get the दीर्घादेश: (elongation) by the सूत्रम् 6-4-3 नामि?

4. Why didn’t the सूत्रम् 6-4-111 श्नसोरल्लोपः apply in this example? (Which condition was not satisfied?)

5. How would you say this in Sanskrit?
“What is the speciality of this place?” Use the neuter प्रातिपदिकम् “वैशिष्ट्य” for “speciality.”

6. How would you say this in Sanskrit?
“You are the best among all the students.” Use the adjective प्रातिपदिकम् “उत्तम” for “best.”

Easy questions:

1. Where has the युष्मद्-प्रातिपदिकम् been used in the verse?

2. Which सूत्रम् was used to replace the नकार: by a णकार: in the form अविषह्येण?

स्यात् 3As-विधिलिँङ्

Today we will look at the form स्यात् 3As-विधिलिँङ् from श्रीमद्वाल्मीकि-रामायणम् 1-29-29.

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव |
सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव || १-२९-२९ ||

Gita Press translation “God bless you! Go through the ceremony of consecration (for the sacrificial performance) this very day, O jewel among sages! Let this Siddhāśrama prove to be an abode of success (and thereby justify its name) and let your word (that the ogres deserved to be killed by me) come true.”

स्यात् is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(10) अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) स्यात् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित् (step 6.) This allows 6-4-111 to apply.

Questions:

1. Where has √अस् (असँ भुवि, धातु-पाठः #२. ६०) been used with विधिलिँङ, कर्तरि प्रयोग: in the last ten verses of the गीता?

2. Which अव्ययम् used in the verse translates to “this day”? Which one translates to “very”?

3. Where has 3-4-86 एरुः been used in the verse?

4. Commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य (used in the step 10 in the present example), the काशिका gives the example कुर्वीत। Please derive this form and show where 7-2-79 has been used.

5. How would you say this in Sanskrit?
“I’m happy to see (having seen) you after a long time.” Use the adjective “हृषित” for “happy”, the अव्ययम् “दृष्ट्वा” for “having seen” and the अव्ययम् “चिरात्” for “after a long time.”

6. How would you say this in Sanskrit?
“How would there be an end to (of) this conflict?” Use the अव्ययम् “कथम्” for “how” and the masculine noun “सङ्घर्ष” for “conflict.”

Easy questions:

1. Where has 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verse?

2. Can you spot a उकारादेश: (letter “उ” used as a substitute) in the verse?

शेरते 3Ap-लँट्

Today we will look at the form शेरते 3Ap-लँट् from श्रीमद्वाल्मीकि-रामायणम् 2-119-8.

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २-११९-८ ।।

Gita Press translation – “Ogres (who range at night) are freely moving all round, while these deer of groves reserved for practising austerities are lying down on the sacred altars.”

शेरते is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शी will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) शी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शी + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) शी + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शी + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) शे + झे । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधतुक-प्रत्ययः follows.

(8) शे + अते । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।

Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झ-प्रत्यय: (which has the विभक्ति-सञ्ज्ञा by 1-4-104), “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56. Hence 1-3-4 prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।

(9) शे + रुँट् अते । By 7-1-6 शीङो रुट् , when following the verbal root √शी (शीङ् स्वप्ने २. २६), the अत् which comes in the place of the झकारः of a प्रत्ययः takes the augment रुँट्। By 1-1-46 आद्यन्तौ टकितौ, the रुँट्-आगमः is placed at the beginning of the अते-प्रत्ययः।

(10) शेरते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the very first verse (of Chapter One) of the गीता?

2. In which other Chapter of the गीता has 7-1-5 आत्मनेपदेष्वनतः been used in the first verse?

3. Commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – “झोऽन्तः” इत्यतो झ इति “अदभ्यस्तात्” इत्यस्मात् अदिति चानुवर्तते। Please explain.

4. Further commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – आत्मनेपदेषु किम्? अदन्ति। अनतः किम्? एधन्ते। Please explain.

5. In the absence of 7-1-5 आत्मनेपदेष्वनतः, which सूत्रम् would have applied in step 8?

6. How would you say this in Sanskrit?
“Owls sleep during the day.” Use the masculine प्रातिपदिकम् “उलूक” for “owl” and the अव्ययम् “दिवा” for “during the day.”

Easy questions:

1. Can you spot a शप्-प्रत्यय: in the verse?

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?

आसीत् 3As-लँङ्

Today we will look at the form आसीत् 3As-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 1-22-5.

पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः |
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि || १-२२-५ ||

Gita Press translation “Even as the high-souled Rāma was about to depart there was a shower of flowers (from the heavens) and a loud blast of counchs and beating of kettledrums (in the capital), accompanied by the sound of celestial drums.”

आसीत् is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) अस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) अस् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(8) अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places “ईट्” to the beginning of the प्रत्ययः।

(9) अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(10) आट् अस् + ईत् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment is placed before the अङ्गम्।

(11) आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) आसीत् । By 6-1-90 आटश्च – वृद्धिः letter is a single replacement when आट् is followed by a vowel.

Questions:

1. Where is √अस् (असँ भुवि, धातु-पाठः #२. ६०) used with लँङ्, कर्तरि प्रयोग: in Chapter Two of the गीता?

2. In commenting on the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते, the काशिका says – अपृक्ते इति किम्? अस्ति। Please explain.

3. Can you recall five other (besides “ईट्” and “आट्” used in this example) आगमा: (that we have studied) which have टकार: as an इत्?

4. Which सूत्रम् blocks 6-4-134 अल्लोपोऽनः in the form महात्मनि?

5. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?

6. How would you say this in Sanskrit?
“There was heavy rain here yesterday.” Use the feminine (compound) प्रातिपदिकम् “अतिवृष्टि” for “heavy rain.”

Easy questions:

1. The form देवदुन्दुभिनिःस्वनैः (तृतीया-बहुवचनम्) is formed from the (compound) पुंलिङ्ग-प्रातिपदिकम् “देवदुन्दुभिनिःस्वन”। Steps are as follows:
देवदुन्दुभिनिःस्वन + भिस् by 4-1-2 स्वौजसमौट्छष्टा…
= देवदुन्दुभिनिःस्वन + ऐस् by 7-1-9 अतो भिस ऐस्
= देवदुन्दुभिनिःस्वनैस् by 6-1-88 वृद्धिरेचि
= देवदुन्दुभिनिःस्वनै: by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

The question is – why does पाणिनि: say “ऐस्” in the सूत्रम् 7-1-9 अतो भिस ऐस्? Why not be economical and say “एस्” because after using 6-1-88 वृद्धिरेचि wouldn’t we have got the same final form?

2. Which term used in the verse has the नदी-सञ्ज्ञा?

स्तः 3Ad-लँट्

Today we will look at the form स्तः 3Ad-लँट् from श्रीमद्भागवतम् Sb11-27-13.

चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ।। ११-२७-१३ ।।

Gita Press translation “An image, which is a temple of the Lord, is (again) of two varieties, movable and immovable. (The ceremonies of ) invoking the presence of or bidding farewell to a deity are not necessary in worship done through the medium of an immovable one, O Uddhava!”

स्तः is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-द्विवचनम्, the प्रत्यय: will be “तस्”।

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + शप् + तस् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) अस् + तस् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) स्तस् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

(7) स्तः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 6-4-111 श्नसोरल्लोपः been used in the last five verses of Chapter Nine of the गीता?

2. In commenting on the सूत्रम् 6-4-111 श्नसोरल्लोपः, the काशिका says – क्ङिति इत्येव। अस्ति।
Please explain.

3. Which सूत्रम् used in the steps in this example belongs to the अधिकार: “असिद्धवत्”?

4. Can you recall three other (besides 6-4-111 श्नसोरल्लोपः) सूत्राणि (which we have studied) wherein पाणिनि: specifically refers to the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)?

5. Where has the वार्त्तिकम् (under 6-4-148) – औङः श्यां प्रतिषेधो वाच्यः been used in the verse?

6. How would you say this in Sanskrit?
“There are eighteen chapters in the BhagawadGeeta.” Use the adjective प्रातिपदिकम् “अष्टादशन्” for “eighteen.”

Easy questions:

1. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?

2. By which सूत्रम् has the “याट्”-आगम: been done in the form स्थिरायाम्?

शेते 3As-लँट्

Today we will look at the form शेते 3As-लँट् from श्रीमद्भागवतम् Sb10-51-10.

नन्वसौ दूरमानीय शेते मामिह साधुवत् ।
इति मत्वाच्युतं मूढस्तं पदा समताडयत् ।। १०-५१-१० ।।

Gita Press translation – “Surely, having brought me (so) far away, the fellow is lying here like an innocent man!” Saying thus to himself and taking him to be Śrī Kṛṣṇa (the immortal Lord), the stupid fellow struck him freely with his foot.

शेते is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शी will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) शी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शी + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) शी + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शी + ते । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) शे + ते । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows.

Questions:

1. In Chapter 17 of the गीता, can you spot a तिङन्तं पदम् which has been formed from a धातु: (like शीङ्) which has ङकार: as an इत्? (We have seen this धातु: in a prior post.)

2. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?

3. Why do we need the सूत्रम् 7-4-21 शीङः सार्वधातुके गुणः in step 7? Couldn’t we have simply used 7-3-84 सार्वधातुकार्धधातुकयोः to do the गुणादेश:?

4. In which other सूत्रम् (that we have studied) does पाणिनि: specifically mention the धातु: √शी (शीङ् स्वप्ने २. २६)?

5. Which अव्ययम् used in the verse translates to “Surely”?

6. How would you say this in Sanskrit?
“One should sleep only at night.”

Advanced question:

1. The form पदा used in this verse is तृतीया-एकवचनम् of which प्रातिपदिकम्? Which सूत्रम् (which we have not studied) in 6-1 of the अष्टाध्यायी is used to derive this form?

Easy questions:

1. Where has the सूत्रम् 8-3-34 विसर्जनीयस्य सः been used in the verse?

2. Where has the “अदस्”-प्रातिपदिकम् been used?

करवाणि 1As-लोँट्

Today we will look at the form करवाणि 1As-लोँट् from श्रीमद्भागवतम् Sb2-9-28.

भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः ।
नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ।। २-९-२८ ।।

Gita Press translation “Let me unwearingly carry out Your instructions, O Lord; nay, while carrying on the work of creation, let me not, by Your grace, be attached to it (through the feeling of doership etc.).”

करवाणि is derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√कृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुष-एकवचनम्, the प्रत्ययः is “मिप्”।

(1) कृ + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कृ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) कृ + नि । By 3-4-89 मेर्निः, the affix “मि” of लोँट् is substituted by “नि”। “नि” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) कृ + आट् नि । By 3-4-92 आडुत्तमस्य पिच्च, a उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्। By 1-1-46 आद्यन्तौ टकितौ, the आट्-आगमः is placed at the beginning of the नि-प्रत्ययः।

(7) कृ + आनि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(8) कृ + उ + आनि । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(9) कर् + ओ + आनि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” letter.

(10) करवानि । अव्-आदेशः by 6-1-78 एचोऽयवायावः

(11) करवाणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि , the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

Questions:

1. Can you spot a तिङन्तं पदम् in the गीता where the धातु: is √कृ (डुकृञ् करणे, धातु-पाठः #८. १०), the लकार: used is लोँट् and the प्रत्यय: is a आत्मनेपद-प्रत्यय:?

2. Can you spot where in the verse the सूत्रम् 1-3-13 भावकर्मणोः has been violated?

3. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

4. Why didn’t the सूत्रम् 6-4-110 अत उत्‌ सार्वधातुके apply in this example? (Which condition was not satisfied?)

5. Can you recall three other सूत्राणि (besides 3-4-92 आडुत्तमस्य पिच्च) wherein पाणिनि: specifically mentions the term “आट्”?

6. How would you say this in Sanskrit?
“Let me serve my father.” Use √कृ (डुकृञ् करणे, धातु-पाठः #८. १०) with the उपसर्ग: “उप” for “to serve.”

Easy questions:

1. Which सूत्रम् was used to get न + ईहमान: = नेहमान:? Which one for हि + अतन्द्रित: = ह्यतन्द्रित:?

2. Who is the subject of the verb करवाणि?

Recent Posts

Topics