Home » Example for the day » आसीत् 3As-लँङ्

आसीत् 3As-लँङ्

Today we will look at the form आसीत् 3As-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 1-22-5.

पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः |
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि || १-२२-५ ||

Gita Press translation “Even as the high-souled Rāma was about to depart there was a shower of flowers (from the heavens) and a loud blast of counchs and beating of kettledrums (in the capital), accompanied by the sound of celestial drums.”

आसीत् is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) अस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) अस् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(8) अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places “ईट्” to the beginning of the प्रत्ययः।

(9) अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(10) आट् अस् + ईत् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment is placed before the अङ्गम्।

(11) आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) आसीत् । By 6-1-90 आटश्च – वृद्धिः letter is a single replacement when आट् is followed by a vowel.

Questions:

1. Where is √अस् (असँ भुवि, धातु-पाठः #२. ६०) used with लँङ्, कर्तरि प्रयोग: in Chapter Two of the गीता?

2. In commenting on the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते, the काशिका says – अपृक्ते इति किम्? अस्ति। Please explain.

3. Can you recall five other (besides “ईट्” and “आट्” used in this example) आगमा: (that we have studied) which have टकार: as an इत्?

4. Which सूत्रम् blocks 6-4-134 अल्लोपोऽनः in the form महात्मनि?

5. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?

6. How would you say this in Sanskrit?
“There was heavy rain here yesterday.” Use the feminine (compound) प्रातिपदिकम् “अतिवृष्टि” for “heavy rain.”

Easy questions:

1. The form देवदुन्दुभिनिःस्वनैः (तृतीया-बहुवचनम्) is formed from the (compound) पुंलिङ्ग-प्रातिपदिकम् “देवदुन्दुभिनिःस्वन”। Steps are as follows:
देवदुन्दुभिनिःस्वन + भिस् by 4-1-2 स्वौजसमौट्छष्टा…
= देवदुन्दुभिनिःस्वन + ऐस् by 7-1-9 अतो भिस ऐस्
= देवदुन्दुभिनिःस्वनैस् by 6-1-88 वृद्धिरेचि
= देवदुन्दुभिनिःस्वनै: by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

The question is – why does पाणिनि: say “ऐस्” in the सूत्रम् 7-1-9 अतो भिस ऐस्? Why not be economical and say “एस्” because after using 6-1-88 वृद्धिरेचि wouldn’t we have got the same final form?

2. Which term used in the verse has the नदी-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. Where is √अस् (असँ भुवि, धातु-पाठः #२. ६०) used with लँङ्, कर्तरि प्रयोग: in Chapter Two of the गीता?
    Answer: √अस् (असँ भुवि, धातु-पाठः #२. ६०) is used with लँङ्, कर्तरि प्रयोग: as आसम्, उत्तम-पुरुषः, एकवचनम्।
    न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |
    न चैव न भविष्यामः सर्वे वयमतः परम् || 2-12||
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.
    अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्:।
    अस् + अम् ।By 3-4-101 तस्थस्थमिपां तांतंतामः- the तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively. अम् also gets सार्वधातुक-सञ्ज्ञा 1-1-56 स्थानिवदादेशोऽनल्विधौ ।
    अस् + शप् + अम् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    अस् + अम् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    आट् अस् + अम् । By 6-4-72 आडजादीनाम् – when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment is placed before the अङ्गम्।
    आ अस् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    आसम् । By 6-1-90 आटश्च – वृद्धिः letter is a single replacement when आट् is followed by a vowel.

    2. In commenting on the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते, the काशिका says – अपृक्ते इति किम्? अस्ति। Please explain.
    Answer: 7-3-96 अस्तिसिचोऽपृक्ते only applies when a अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present (see step 8 of the example). 7-3-96 अस्तिसिचोऽपृक्ते does not apply in the formation of अस्ति (अस् + ति ) as “ति” is not a अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः)।

    3. Can you recall five other (besides “ईट्” and “आट्” used in this example) आगमा: (that we have studied) which have टकार: as an इत्?
    Answer: The आगमा: (that we have studied) which have टकार: as an इत् are as follows:
    1. धुँट् (ref. 8-3-29 डः सि धुँट् – A सकारः following a डकारः gets the धुँट् augment optionally. [Note: परिभाषा – उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । Here “ड:” is पञ्चमी and “सि” is सप्तमी। Since पञ्चमी is has greater force, the सकार: takes the आगम: as per 1-1-67 तस्मादित्युत्तरस्य ])
    2. यासुट् (ref. 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च – the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्।)
    3. सीयुट् (3-4-102 ref. लिङस्सीयुट् – the affixes of लिँङ् get सीयुट् as the augment.)
    4. नुँट् (ref. 7-1-54 ह्रस्वनद्यापो नुँट् – the affix “आम्” takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-संज्ञा or ends in the feminine affix “आप्”।)
    5. सुँट् (ref. 7-1-52 आमि सर्वनाम्न: सुट् – the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (short or long “अ”) ।)
    6. स्याट् (ref. 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च – the ङित् affixes that follow a सर्वनाम-शब्द: that ends in an आप् affix, get the स्याट् augment and the (अङ्गम् ending in) “आप्” is shortened.)
    7. ङमुँट् (ref. 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम् – when there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्।)
    8.
    (i) अट् (ref. 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः।)
    (ii) अट् (ref. 7-3-100 अदः सर्वेषाम् – in the opinion of all the teachers, a सार्वधातुक-प्रत्ययः that is अपृक्त: (ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the अट्-आगमः when it follows the verbal root √अद् (अदँ भक्षणे २. १) ।)
    9. याट् (ref. 7-3-113 याडापः – the ङित् affixes following a base ending in an “आप्” affix get the augment याट्।)

    4. Which सूत्रम् blocks 6-4-134 अल्लोपोऽनः in the form महात्मनि?
    Answer: The सूत्रम् 6-4-137 न संयोगाद्वमन्तात् prohibits 6-4-134 अल्लोपोऽनः in the form महात्मनि ।
    6-4-137 न संयोगाद्वमन्तात् – the अकारः of अन् does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 is निषेध-सूत्रम् to 6-4-134. In this example, महात्मनि (= महात्मन् + ङि ), we have the conjunct “त्म्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् prohibits 6-4-134 अल्लोपोऽनः।

    5. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?
    Answer: सूत्रम् 6-4-72 आडजादीनाम् used in the steps in this example belongs to the अधिकार: “असिद्धवत्” । 6-4-22 असिद्धवदत्राभात् – a आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the भस्य-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter. When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.

    6. How would you say this in Sanskrit?
    “There was heavy rain here yesterday.” Use the feminine (compound) प्रातिपदिकम् “अतिवृष्टि” for “heavy rain.”
    Answer: ह्यः अतिवृष्टिः अत्र आसीत् = ह्योऽतिवृष्टिरत्रासीत् ।

    Easy questions:
    1. The form देवदुन्दुभिनिःस्वनैः (तृतीया-बहुवचनम्) is formed from the (compound) पुंलिङ्ग-प्रातिपदिकम् “देवदुन्दुभिनिःस्वन”। Steps are as follows:
    देवदुन्दुभिनिःस्वन + भिस् by 4-1-2 स्वौजसमौट्छष्टा…
    = देवदुन्दुभिनिःस्वन + ऐस् by 7-1-9 अतो भिस ऐस्
    = देवदुन्दुभिनिःस्वनैस् by 6-1-88 वृद्धिरेचि
    = देवदुन्दुभिनिःस्वनै: by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
    The question is – why does पाणिनि: say “ऐस्” in the सूत्रम् 7-1-9 अतो भिस ऐस्? Why not be economical and say “एस्” because after using 6-1-88 वृद्धिरेचि wouldn’t we have got the same final form?
    Answer: पाणिनि: says “ऐस्” in the सूत्रम् 7-1-9 अतो भिस ऐस् instead of “एस्” because in the case of “एस्” the सूत्रम् 6-1-97 अतो गुणे (in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter)), would overrule वृद्धिरेचि giving the undesired form देवदुन्दुभिनिःस्वने:

    2. Which term used in the verse has the नदी-सञ्ज्ञा?
    Answer: “महती” gets नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी – a term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.

Leave a comment

Your email address will not be published.

Recent Posts

Topics