Home » Example for the day » अभवम् 1As-लँङ्

अभवम् 1As-लँङ्

Today we will look at the form अभवम् 1As-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 2-87-24.

ततस्त्वहं चोत्तमबाणचापभृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।
अतन्द्रितैर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ।। २-८७-२४ ।।

Gita Press translation “Wielding excellent arrows and bow, I too remained posted where the aforesaid Lakṣmaṇa kept moving carefully guarding Śrī Rāma (who vied with Indra) with my vigilant kinsmen carrying bows (in their hands).”

अभवम् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुषः, एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) भू + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + अम् । 3-4-101 तस्थस्थमिपां तांतंतामः , the तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is an ङित्, are replaced by ताम्, तम्, त and अम् respectively. अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशो ऽनल्विधौ । The ending मकारः of अम्-प्रत्ययः is prevented from getting the इत्-सञ्ज्ञा by 1-3-4 न विभक्तौ तुस्माः

(5) भू + शप् + अम् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) भो + शप् + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(7) भो + अ + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) भव + अम् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(9) भवम् । By 6-1-97 अतो गुणे, in the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(10) अट् भवम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – when followed लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम्।

(11) अभवम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where is the भू-धातुः with a लँङ्-प्रत्ययः used for the first time in the गीता?

2. We have studied one सूत्रम् which is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। Which one is it?

3. Can you identify the words in the verse that have the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः ?

4. How would you say this in Sanskrit?
“There was a big festival in the temple yesterday.” Use the (compound) masculine प्रातिपदिकम् “महोत्सव” for “big festival.”

5. Please state the sixteen synonyms of the word उत्तमः (प्रातिपदिकम् “उत्तम” adjective, meaning “best, excellent”) as given in the अमरकोश:।
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।
मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ।।३-१-५७।।
परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ।।३-१-५८।।
(इति सप्तदश “श्रेष्ठस्य” नामानि)

Note: Some editions of अमरकोश: have “प्रबर्होऽनवरार्ध्यवत्” instead of “प्रवर्होऽनवरार्ध्यवत्”।

Advanced question:

1. Derive the form लुङ्लङ्लृङ्क्षु (सप्तमी-बहुवचनम् of the प्रातिपदिकम् “लुङ्लङ्लृङ्”) used in the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। The सुत्रम् 8-3-28 ङ्णोः कुक्टुक् शरि (which we have not studied in the class) is required in the derivation.

Easy Questions:

1. Where is 7-1-9 अतो भिस ऐस् used in the verse?

2. Please do पदच्छेदः of परिपालयंस्तदा।


1 Comment

  1. 1. Where is the भू-धातुः with a लँङ्-प्रत्ययः used for the first time in the गीता?
    Answer: In chapter 1, verse 13; अभवत् – भू-धातुः, लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।
    सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥

    2. We have studied one सूत्रम् which is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। Which one is it?
    Answer: आडजादीनाम् 6-4-72 (when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment) is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः (when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः)। 6-4-71 is a general rule compared to 6-4-72 which only applies when an अङ्गम् begins with an अच् (vowel.)

    3. Can you identify the words in the verse that have the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः ?
    Answer: Words ततः, तत्र, यत्र and तदा get the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः ।
    ततः formed by adding the तसिँल्-प्रत्ययः to the प्रातिपदिकम् “तद्” (ref: 5-3-7 पञ्चम्यास्तसिल्।)
    तत्र formed by adding the त्रल्-प्रत्ययः to the प्रातिपदिकम् “तद्” (ref: 5-3-10 सप्तम्यास्त्रल्।)
    यत्र formed by adding the त्रल्-प्रत्ययः to the प्रातिपदिकम् “यद्” (ref: 5-3-10 सप्तम्यास्त्रल्।)
    तदा formed by adding the दा-प्रत्ययः to the प्रातिपदिकम् “तद्” (ref: 5-3-15 सर्वैकान्यकिंयत्तदः काले दा।)

    4. How would you say this in Sanskrit?
    “There was a big festival in the temple yesterday.” Use the (compound) masculine प्रातिपदिकम् “महोत्सव” for “big festival.”
    Answer: ह्यः देवालये महोत्सवः अभवत्। = ह्यो देवालये महोत्सवोऽभवत्।

    5. Please state the sixteen synonyms of the word उत्तमः (प्रातिपदिकम् “उत्तम” adjective, meaning “best, excellent”) as given in the अमरकोश:।
    क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।
    मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ।।३-१-५७।।
    परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ।।३-१-५८।।
    (इति सप्तदश “श्रेष्ठस्य” नामानि)
    Answer:
    1. प्रधानम् (प्रातिपदिकम् “प्रधान”, neuter)
    2. प्रमुख: (प्रातिपदिकम् “प्रमुख”)
    3. प्रवेक: (प्रातिपदिकम् “प्रवेक”)
    4. अनुत्तम: (प्रातिपदिकम् “अनुत्तम”)
    5. उत्तम: (प्रातिपदिकम् “उत्तम”)
    6. वर्य: (प्रातिपदिकम् “वर्य”)
    7. वरेण्य: (प्रातिपदिकम् “वरेण्य”)
    8. प्रवर्हः/प्रबर्हः (प्रातिपदिकम् “प्रवर्ह/प्रबर्ह”)
    9. अनवरार्ध्यः (प्रातिपदिकम् “अनवरार्ध्य”)
    10. परार्ध्यः (प्रातिपदिकम् “परार्ध्य”)
    11. अग्रः (प्रातिपदिकम् “अग्र”)
    12. प्राग्रहरः (प्रातिपदिकम् “प्राग्रहर”)
    13. प्राग्र्यः (प्रातिपदिकम् “प्राग्र्य”)
    14. अग्र्यः (प्रातिपदिकम् “अग्र्य”)
    15. अग्रीयः (प्रातिपदिकम् “अग्रीय”)
    16. अग्रियः (प्रातिपदिकम् “अग्रिय”)

    Except for 1, the rest are adjectives.

    Easy Questions:
    1. Where is 7-1-9 अतो भिस ऐस् used in the verse?
    Answer: 7-1-9 अतो भिस ऐस् has been used in the formation of अतन्द्रितै: and आत्तकार्मुकैः ।
    अतन्द्रित + भिस् (4-1-2 स्वौजसमौट्…)
    अतन्द्रित + ऐस् (7-1-9 अतो भिस ऐस् , following a प्रातिपदिकम् ending in a अकार:, the affix भिस् is replaced by ऐस्)
    अतन्द्रितैः (6-1-88 वृद्धिरेचि)
    The same steps apply for आत्तकार्मुकैः।

    2. Please do पदच्छेदः of परिपालयंस्तदा।
    Answer: परिपालयन् + तदा
    परिपालयंरुँ + तदा (रुँ-आदेशः by 8-3-7 नश्छव्यप्रशान्, and अनुस्वार-आगम: by 8-3-4 अनुनासिकात् परोऽनुस्वार:)
    परिपालयंर् + तदा (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    परिपालयं: + तदा (8-3-15 खरवसानयोर्विसर्जनीयः)
    परिपालयंस् + तदा (8-3-34 विसर्जनीयस्य सः)
    परिपालयंस्तदा।

Leave a comment

Your email address will not be published.

Recent Posts

Topics