Home » Example for the day » भज 2As-लोँट्

भज 2As-लोँट्

Today we will look at the form भज 2As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 5-24-33.

अलमश्रुनिपातेन त्यज शोकमनर्थकम् ।
भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम् ।। ५-२४-३३ ।।

Gita Press translation “Cease from shedding tears. Give up grief, which is of no avail. Shaking off perpetual depression, embrace cheerfulness and experience excessive delight.”

भज is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३ )

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the भज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भज् + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) भज् + हि । By 3-4-87 सेर्ह्यपिच्च , सि of लोँट् is substituted by हि and it is an अपित्। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) भज् + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) भज् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) भज । By 6-4-105 अतो हेः, there is a लुक् elision of the affix हि when it follows an अङ्गम् ending in a अकार:।

Questions:

1. Where is √भज् used in the Fourth Chapter of the गीता with the मिप्-प्रत्यय:?

2. Where else has लोँट् been used in this verse?

3. By which सूत्रम् does “अलम्” get the अव्यय-सञ्ज्ञा?

4. Which term used in the verse has the नदी-सञ्ज्ञा? Which one has the घि-सञ्ज्ञा?

5. The अमरकोश: gives eleven synonyms for the word “आनन्द:” (प्रातिपदिकम् “आनन्द” masculine, meaning “happiness/joy.”) One of them is प्रीति: (used in this verse.) Please list the remaining ten.
मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ।।१-४-२४।।
स्यादानन्दथुरानन्दशर्मशातसुखानि च ।
(इति द्वादश “आनन्दस्य” नामानि)

6. How would you say this in Sanskrit?
“Let us worship our Guru.” Use √भज् for “to worship.”

7. How would you say this in Sanskrit?
“Stop crying!” Paraphrase this to “Enough with crying.” Use the neuter प्रातिपदिकम् “रोदन” for “crying.”

8. Use some words from the verse to construct the following sentence in Sanskrit:
“Give up lamentation, which is of no avail.” Use the masculine प्रातिपदिकम् “विलाप” for “lamentation.”

Easy question:

1. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?

2. There are five लकारा: which have टकार: as an इत्। One of them is लोँट् used in this example. Which are the other four?


1 Comment

  1. Questions:
    1. Where is √भज् used in the Fourth Chapter of the गीता with the मिप्-प्रत्यय:?
    Answer: √भज् is used in भजामि (लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।)
    ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्‌ |
    मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || 4-11||
    भजाम्यहम् = भजामि + अहम् by 6-1-77 इको यणचि |

    2. Where else has लोँट् been used in this verse?
    Answer: लोँट् has also been used in त्यज – धातुः “त्यज्” (to leave, to abandon), लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

    3. By which सूत्रम् does “अलम्” get the अव्यय-सञ्ज्ञा?
    Answer: “अलम्” comes under the स्वरादि-गणः, and hence gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् |

    4. Which term used in the verse has the नदी-सञ्ज्ञा? Which one has the घि-सञ्ज्ञा?
    Answer: प्रातिपदिकम् “त्यजन्ती” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी। The प्रातिपदिकम् “प्रीति” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि |

    5. The अमरकोश: gives eleven synonyms for the word “आनन्द:” (प्रातिपदिकम् “आनन्द” masculine, meaning “happiness/joy.”) One of them is प्रीति: (used in this verse.) Please list the remaining ten.
    मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ।।१-४-२४।।
    स्यादानन्दथुरानन्दशर्मशातसुखानि च ।
    (इति द्वादश “आनन्दस्य” नामानि)
    Answer: 1. मुद् (प्रातिपदिकम् “मुद्” feminine)
    2. प्रमदः (प्रातिपदिकम् “प्रमद” masculine)
    3. हर्षः (प्रातिपदिकम् “हर्ष” masculine)
    4. प्रमोदः (प्रातिपदिकम् “प्रमोद” masculine)
    5. आमोदः (प्रातिपदिकम् “आमोद” masculine)
    6. सम्मदः (प्रातिपदिकम् “सम्मद” masculine)
    7. आनन्दथुः (प्रातिपदिकम् “आनन्दथु” masculine)
    8. शर्म (प्रातिपदिकम् “शर्मन्” neuter)
    9. शातम् (प्रातिपदिकम् “शात” neuter)
    10. सुखम् (प्रातिपदिकम् “सुख” neuter)

    6. How would you say this in Sanskrit?
    “Let us worship our Guru.” Use √भज् for “to worship.”
    Answer: अस्माकम् गुरुम् भजाम = अस्माकं गुरुं भजाम।

    7. How would you say this in Sanskrit?
    “Stop crying!” Paraphrase this to “Enough with crying.” Use the neuter प्रातिपदिकम् “रोदन” for “crying.”
    Answer: अलम् रोदनेन = अलं रोदनेन।

    8. Use some words from the verse to construct the following sentence in Sanskrit:
    “Give up lamentation, which is of no avail.” Use the masculine प्रातिपदिकम् “विलाप” for “lamentation.”
    Answer: अनर्थकम् विलापम् त्यज = अनर्थकं विलापं त्यज।

    Easy question:
    1. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?
    Answer: सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in अश्रुनिपातेन (प्रातिपदिकम् “अश्रुनिपात”, तृतीया-एकवचनम्)
    अश्रुनिपात + टा । 4-1-2 स्वौजसमौट्…
    अश्रुनिपात + इन । 7-1-12 टाङसिङसामिनात्स्याः – Following a प्रातिपदिकम् ending in a अकार:, the affixes टा, ङसिँ and ङस् are replaced respectively by इन, आत् and स्य।
    अश्रुनिपातेन । 6-1-87 आद्गुणः।

    2. There are five लकारा: which have टकार: as an इत्। One of them is लोँट् used in this example. Which are the other four?
    Answer: लँट्, लिँट्, लुँट् and लृँट् also have टकार: as an इत् |

Leave a comment

Your email address will not be published.

Recent Posts

Topics