Home » Example for the day » भव 2As-लोँट्

भव 2As-लोँट्

Today we will look at the form भव 2As-लोँट् from श्रीमद्भगवद्गीता Bg18-57

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||१८-५७ ||

Gita Press translation “Mentally dedicating all your actions to Me, and taking recourse to Yoga in the form of even-mindedness be solely devoted to Me and constantly fix your mind on Me.”

भव is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) भू + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्

(5) भू + हि । By 3-4-87 सेर्ह्यपिच्च , सि of लोँट् is substituted by हि and it is an अपित्। हि also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) भू + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) भो + शप् + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) भो + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) भवहि । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(10) भव । By 6-4-105 अतो हेः, there is an elision of the affix हि when it follows an अङ्गम् ending in a अकार:।

Questions:

1. The सूत्रम् 3-4-87 सेर्ह्यपिच्च comes in which अधिकार:?
a) “प्रत्ययः”, “परश्च”
b) “धातोः”
c) “लस्य”
d) All of the above.

2. After step 4, why didn’t the सूत्रम् 3-4-86 एरुः apply (to change सि to सु)?

3. After step 5, why didn’t the सूत्रम् 3-4-86 एरुः apply (to change हि to हु)?

4. What is the point of पाणिनि: prescribing the हि-आदेश: by the सूत्रम् 3-4-87 सेर्ह्यपिच्च when it is taking लोप: by the सूत्रम् 6-4-105 अतो हेः anyway?

5. In the last verse of which chapter of the गीता has the word भव been used?

6. Which term(s) in the verse has/have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-40 क्त्वातोसुन्कसुनः?

7. How would you say this in Sanskrit?
“Let us follow the teaching of Panini.” Use the धातु: “सृ” (सृँ गतौ १. १०८५) with the उपसर्ग: “अनु” for “to follow” and the masculine प्रातिपदिकम् “उपदेश” for “teaching.”

Advanced question:

1. What is the point of पाणिनि: making the हि-प्रत्यय: an अपित् in the सूत्रम् 3-4-87 सेर्ह्यपिच्च? It doesn’t make any difference in this example whether the हि-प्रत्यय: is अपित् or not.

Easy questions:

1. Can you spot a टा-प्रत्यय: in the verse?

2. Derive the form सर्वकर्माणि (द्वितीया-बहुवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “सर्वकर्मन्”।


1 Comment

  1. Questions
    1. The सूत्रम् 3-4-87 सेर्ह्यपिच्च comes in which अधिकार:?
    a) “प्रत्ययः”, “परश्च”
    b) “धातोः”
    c) “लस्य”
    d) All of the above.
    Answer: d) All of the above.
    “प्रत्ययः” अधिकार: starts at 3-1-1 प्रत्ययः and continues till the end of 5th chapter – so it includes सूत्रम् 3-4-87.
    “परश्च” अधिकार: starts at 3-1-2 परश् च and also continues till the end of 5th chapter – so it includes सूत्रम् 3-4-87.
    “धातोः” अधिकार:, which starts at 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् and again at 3-1-91 धातोः continues till the end of 3rd chapter – so it includes सूत्रम् 3-4-87.
    “लस्य” अधिकार:, which starts at 3-4-77 लस्य continues till the end of 3rd chapter – so it includes सूत्रम् 3-4-87.

    2. After step 4, why didn’t the सूत्रम् 3-4-86 एरुः apply (to change सि to सु)?
    Answer: The पकारः of सिप्-प्रत्यय: is an इत् by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः। “सि” takes the substitution “हि” by 3-4-87 सेर्ह्यपिच्च। If 3-4-86 एरुः were to be applied to “सि”, it would change to “सु”, which would leave no scope for 3-4-87 सेर्ह्यपिच्च। The fact that पाणिनिः has composed 3-4-87 सेर्ह्यपिच्च means that he intends it to have some application. Besides, 3-4-87 सेर्ह्यपिच्च is परकार्यम् (later rule) to 3-4-86 एरुः and will hence take precedence as per 1-4-2 विप्रतिषेधे परं कार्यम्। Therefore 3-4-86 एरुः does not apply to “सि”।

    3. After step 5, why didn’t the सूत्रम् 3-4-86 एरुः apply (to change हि to हु)?
    Answer: 3-4-86 एरुः does not apply to “हि” either because of इकारोच्‍चारण-सामर्थ्यात्। If पाणिनिः had intended 3-4-86 एरुः to apply to “हि”, he could have directly made the आदेशः as “हु” in the सूत्रम् 3-4-87 सेर्ह्यपिच्च। Instead he has made the आदेशः as “हि” indicating that 3-4-86 एरुः should not be applied to “हि”।

    4. What is the point of पाणिनि: prescribing the हि-आदेश: by the सूत्रम् 3-4-87 सेर्ह्यपिच्च when it is taking लोप: by the सूत्रम् 6-4-105 अतो हेः anyway?
    Answer: सूत्रम् 6-4-105 अतो हेः is applied only if “हि” follows an अङ्गम् ending in a अकारः। When the गण-विकरणम् “शप्” comes, the अङ्गम् will end in a अकार: and hence 6-4-105 will apply. But if a धातु: belongs to another गण: (other than भ्वादि-गण:) then the अङ्गम् may not end in a अकार: and in that case 6-4-105 will not apply. For example, we have forms like याहि, पाहि, युहि, रुहि, where “हि” doesn’t take लोप:।

    5. In the last verse of which chapter of the गीता has the word भव been used?
    Answer: The word भव been used in chapter 9 of the गीता ।
    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
    मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण: ॥ 9-34 ||

    6. Which term(s) in the verse has/have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-40 क्त्वातोसुन्कसुनः?
    Answer: संन्यस्य and उपाश्रित्य get the अव्यय-सञ्ज्ञा by the सुत्रम् 1-1-40 क्त्वातोसुन्कसुनः।
    संन्यस्य is formed using the क्त्वा-प्रत्यय: (3-4-21 समानकर्तृकयोः पूर्वकाले)। Since it is a compound formation (धातुः “अस्” with उपसर्गौ “सम्” and “नि”), the क्त्वा-प्रत्यय: is replaced by ल्यप् as per 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)।
    The same way उपाश्रित्य (धातुः “श्रि” with उपसर्गौ “उप” and “आङ्”) is formed.

    7. How would you say this in Sanskrit?
    “Let us follow the teaching of Panini.” Use the धातु: “सृ” (सृँ गतौ १. १०८५) with the उपसर्ग: “अनु” for “to follow” and the masculine प्रातिपदिकम् “उपदेश” for “teaching.”
    Answer: पाणिनेः उपदेशम् अनुसराम = पाणिनेरुपदेशमनुसराम।

    Advanced question:

    1. What is the point of पाणिनि: making the हि-प्रत्यय: an अपित् in the सूत्रम् 3-4-87 सेर्ह्यपिच्च? It doesn’t make any difference in this example whether the हि-प्रत्यय: is अपित् or not.
    Answer: सिप्-प्रत्ययः is पित् so हि-प्रत्यय: which takes its place should also be पित् by 1-1-56 स्थानिवदादेशोऽनल्विधौ । But here in the सूत्रम् 3-4-87 सेर्ह्यपिच्च, पाणिनि: makes the हि-प्रत्यय: an अपित् । This triggers the सूत्रम् 1-2-4 सार्वधातुकमपित् which makes the हि-प्रत्यय: ङित्-वत् (as if it has ङकार: as an इत्)। This is turn triggers other rules – for example 1-1-5 ग्क्ङिति च – which stops गुण:/वृद्धि: – as in the form “स्तुहि”। If पाणिनि: had not made “हि” as अपित्, then it would have caused गुण: of the ending उकार: of the अङ्गम् “स्तु”।
    So even though we did not see any effect of “हि” being अपित् in today’s example, it will have an effect in other situations.

    Easy questions:
    1. Can you spot a टा-प्रत्यय: in the verse?
    Answer: टा-प्रत्यय: is used in चेतसा (नपुंसकलिङ्ग-प्रातिपदिकम् “चेतस्”, तृतीया-एकवचनम्)
    चेतस् + टा (4-1-2 स्वौजसमौट्…)
    चेतस् + आ (1-3-7 चुट, 1-3-9 तस्य लोपः )
    चेतसा।

    2. Derive the form सर्वकर्माणि (द्वितीया-बहुवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “सर्वकर्मन्”।
    Answer: सर्वकर्मन् + शस् | By 4-1-2 स्वौजसमौट्… |
    सर्वकर्मन् + शि । By 7-1-20 जश्शसोः शिः the affixes जस् and शस् get “शि” as the replacement when they follow a neuter अङ्गम् ।
    सर्वकर्मन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    सर्वकर्मान् + इ । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः, since शि-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    सर्वकर्माणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि the letter न् is replaced by ण्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics