Home » Example for the day » अर्हसि 2As-लँट्

अर्हसि 2As-लँट्

Today we will look at the form अर्हसि 2As-लँट् from श्रीमद्भगवद्गीता Bg2-25.

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ।। २-२५ ।।

Gita Press translation “This soul is unmanifest; it is incomprehensible and it is spoken of as immutable. Therefore, knowing it as such, you should not grieve.”

अर्हसि is derived from the धातुः √अर्ह् (भ्वादि-गणः, अर्हँ पूजायाम् धातु-पाठः #१. ८४१)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the अर्ह्-धातुः has one इत् letter which is the अकार: following the हकार:। This इत् letter has a उदात्त-स्वर:। Thus the अर्ह्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the अर्ह्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So अर्ह्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) अर्ह + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अर्ह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अर्ह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा(s1) by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) अर्ह् + शप् + सिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा(s1) by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) अर्ह् + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) अर्हसि ।

Questions:

1. Where is √अर्ह् used with the तिप्-प्रत्यय: in the Second Chapter of the गीता?

2. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले)। In this verse the word “विदित्वा” ends in the क्त्वा-प्रत्यय:। Who is the समानकर्ता/समानकर्त्री and what is his/her later action?

3. By which सूत्रम् does विदित्वा get the अव्यय-सञ्ज्ञा?

4. Where has the सुत्रम् 7-2-111 इदोऽय् पुंसि been used?

5. Can you spot a term from the प्रादि-गण: used in the second line of the verse?

6. Where has a word been used in अन्वादेश:?

7. How would you say this in Sanskrit?
“You ought to go to the temple immediately.” Use the अव्ययम् “गन्तुम्” for “to go” and the अव्ययम् “सपदि” for “immediately.”

8. How would you say this in Sanskrit?
“No one deserves to experience sorrow like this.” Use the अव्ययम् “अनुभवितुम्” for “to experience.”

Easy questions:

1. Which सूत्रम् was used to get विदित्वा + एनम् = विदित्वैनम्?

2. Where has the सूत्रम् 6-1-113 अतो रोरप्लुतादप्लुते been used?


1 Comment

  1. Questions:
    1. Where is √अर्ह् used with the तिप्-प्रत्यय: in the Second Chapter of the गीता?
    Answer: अर्हति। Steps will be the same as in this example, except that instead of “सिप्”, “तिप्” has been used.
    अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |
    विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || 2-17||

    2. As we have seen in previous examples, the क्त्वा-प्रत्यय: is used when we have the same doer doing two actions. The verbal root in the earlier action takes the क्त्वा-प्रत्यय:| (The सूत्रम् is 3-4-21 समानकर्तृकयोः पूर्वकाले)। In this verse the word “विदित्वा” ends in the क्त्वा-प्रत्यय:। Who is the समानकर्ता/समानकर्त्री and what is his/her later action?
    Answer: The latter action is “(न) अर्हसि”। The सिप्-प्रत्यय: has been used. It is मध्यम-पुरुष:, एकवचनम्। मध्यम-पुरुष: implies that as per 1-4-105 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः, the कर्ता will be युष्मद्-प्रातिपदिकम्। एकवचनम् implies that the कर्ता can only be त्वम्। Here it refers to Arjuna.

    3. By which सूत्रम् does विदित्वा get the अव्यय-सञ्ज्ञा?
    Answer: विदित्वा gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः, the words ending in the affixes क्त्वा, तोसुन् and कसुन्, are also designated as indeclinables.

    4. Where has the सुत्रम् 7-2-111 इदोऽय् पुंसि been used?
    Answer: 7-2-111 इदोऽय् पुंसि is used in forming अयम्, प्रातिपदिकम् ‘इदम्’, पुंलिङ्गे प्रथमा-एकवचनम्।
    इदम् + सुँ ।
    इद म् + सुँ । by 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102.
    अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि, when the affix सुँ follows, the इद् part of इदम् gets the replacement अय्, in the context of the masculine gender.
    अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

    5. Can you spot a term from the प्रादि-गण: used in the second line of the verse?
    Answer: अनु from the प्रादि-गण: is used in the second line of the verse.

    6. Where has a word been used in अन्वादेश:?
    Answer: एनम् has been used in अन्वादेश:। प्रातिपदिकम् ‘इदम्/एतद्’ । पुंलिङ्गे द्वितीया-एकवचनम् ।
    इदम्/एतद् + अम् ।
    एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः , ‘इदम्’/‘एतद्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:
    एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter. In this case, in place of the ending अकार: of “एन” and the following अकार: of “अम्” there is a single substitute which is the prior अकार:।

    7. How would you say this in Sanskrit?
    “You ought to go to the temple immediately.” Use the अव्ययम् “गन्तुम्” for “to go” and the अव्ययम् “सपदि” for “immediately.”
    Answer: सपदि देवालयम् गन्तुम् अर्हसि = सपदि देवालयं गन्तुमर्हसि।

    8. How would you say this in Sanskrit?
    “No one deserves to experience sorrow like this.” Use the अव्ययम् “अनुभवितुम्” for “to experience.”
    Answer: न कः अपि ईदृशम् दुःखम् अनुभवितुम् अर्हति = न कोऽपीदृशं दुःखमनुभवितुमर्हति।
    अथवा –
    न कश्चित् एवम् दुःखम् अनुभवितुम् अर्हति = न कश्चिदेवं दुःखमनुभवितुमर्हति।

    Easy questions:
    1. Which सूत्रम् was used to get विदित्वा + एनम् = विदित्वैनम्?
    Answer: 6-1-88 वृद्धिरेचि was used to get विदित्वा + एनम् = विदित्वैनम्।

    2. Where has the सूत्रम् 6-1-113 अतो रोरप्लुतादप्लुते been used?
    Answer: 6-1-113 अतो रोरप्लुतादप्लुते has been used in अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। पदच्छेद: is अव्यक्तः, अयम्, अचिन्त्यः, अयम्, अविकार्यः, अयम्, उच्यते।
    अव्यक्तस् + अयम्
    अव्यक्तरुँ + अयम् । by 8-2-66 ससजुषो रुः।
    अव्यक्त उ + अयम् । by 6-1-113 अतो रोरप्लुतादप्लुते when the letter रुँ is sandwiched between two short अ letters, then it is substituted by the letter उ ।
    अव्यक्तो + अयम् । by 6-1-87 आद्गुणः ।
    अव्यक्तोऽयम् । by 6-1-109 एङः पदान्तादति ।
    Similarly अचिन्त्यः + अयम् = अचिन्त्योऽयम् and अविकार्यः + अयम् = अविकार्योऽयम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics