Home » Example for the day » भवतः 3Ad-लँट्

भवतः 3Ad-लँट्

Today we will look at the form भवतः 3Ad-लँट् from श्रीमद्भगवद्गीता Bg14-17

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१४-१७||

Gita Press translation “Wisdom follows from Sattva, and greed, undoubtedly, from Rajas; likewise obstinate error, stupor and also ignorance follow from Tamas.”

भवतः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-द्विवचनम्, the प्रत्यय: will be “तस्”।

(1) भू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + शप् + तस् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + तस् । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + तस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्मा: prevents the ending सकारः of तस् from getting the इत्-सञ्ज्ञा । See easy question 3.

(7) भवतस् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(8) भवतः । रुँत्व-विसर्गौ – by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which other तिङ्-प्रत्यया: (besides “तस्”) end in a सकार:?

2. In another context, भवतः could also be a सुबन्तं पदम्। What would be the प्रातिपदिकम्? What are the possibilities for the विभक्ति:/वचनम्?

3. Can you find an example of भवतः as a सुबन्तं पदम् in the गीता?

4. Can you recall a सूत्रम् that is an अपवाद: for 6-1-78 एचोऽयवायावः? Why did that सूत्रम् not apply in this example (in step 7)? (Which condition was not satisfied?)

5. Which terms from the प्रादि-गण: have been used in this verse?

6. By which सूत्रम् does एव get the अव्यय-सञ्ज्ञा?

7. How would you say this in Sanskrit?
“Fear is born out of ignorance.” Use a verb from the verse for “is born”

8. Please list the two synonyms for “अज्ञानम्” (प्रातिपदिकम् “अज्ञान” neuter, meaning “ignorance”) as given in the अमरकोश:।
अथाज्ञानमविद्याऽहंमतिः स्त्रियाम् ।।१-५-७।।
(इति त्रीणि “अज्ञानस्य” नामानि)

Easy questions:

1. Where has the सूत्रम् 6-1-104 नादिचि been used in this verse?

2. Why didn’t 6-1-88 वृद्धिरेचि apply between लोभ एव?

3. By which सूत्रम् does the तस्-प्रत्यय: get the विभक्ति-सञ्ज्ञा? (The विभक्ति-सञ्ज्ञा is required for using the सूत्रम् 1-3-4 न विभक्तौ तुस्मा: in step 6.)


1 Comment

  1. Questions:
    1. Which other तिङ्-प्रत्यया: (besides “तस्”) end in a सकार:?
    Answer: “थस्”, “वस्”, “मस्” and “थास्” are the other तिङ्-प्रत्यया: that end in a सकार:।

    2. In another context, भवतः could also be a सुबन्तं पदम्। What would be the प्रातिपदिकम्? What are the possibilities for the विभक्ति:/वचनम्?
    Answer: As a सुबन्तं पदम् “भवतः” could also be द्वितीया-बहुवचनम्, पञ्चमी-एकवचनम् or षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्”। भवत्-शब्दः can be derived in two ways. In one way it is डवतुँ-प्रत्ययान्तः and is used as a pronoun (सर्वनाम-शब्द:)। In the second derivation, it is शतृँ-प्रत्ययान्तः and is the present participle of the भू-धातु:। Either of these can give the form “भवत:”।

    Derivation is as follows:
    भवत् + शस्/ङसिँ/ङस्।
    भवत् + अस्। By अनुबन्ध-लोपः।
    भवतस् = भवतः। रुँत्व-विसर्गौ – by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Can you find an example of भवतः as a सुबन्तं पदम् in the गीता?
    Answer: In the following verse, भवतः is षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “भवत्”।
    अपरं भवतो जन्म परं जन्म विवस्वत: ।
    कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ।।4-4।।

    4. Can you recall a सूत्रम् that is an अपवाद: for 6-1-78 एचोऽयवायावः? Why did that सूत्रम् not apply in this example (in step 7)? (Which condition was not satisfied?)
    Answer: 6-1-109 एङः पदान्तादति is an अपवाद: for 6-1-78 एचोऽयवायावः। When there is an एङ् letter at the end of a पदम् followed by a short अ letter, then in place of these two, there is a single substitute of the prior (एङ्) letter. (The loss of the अ letter is indicated by the symbol (ऽ) called अवग्रहः)। In this case (in step 7) भो is not a पदम् , so ओकारः is not at the end of a पदम्। That’s why we can’t apply 6-1-109 एङः पदान्तादति।

    5. Which terms from the प्रादि-गण: have been used in this verse?
    Answer: “सम्” in सत्त्वात्सञ्जायते (= सत्त्वात् + (सम् √जन् – जायते)) and “प्र” in प्रमादमोहौ are from the प्रादि-गण: ।

    6. By which सूत्रम् does एव get the अव्यय-सञ्ज्ञा?
    Answer: एव comes under चादि-गणः (1-4-57 चादयोऽसत्त्वे), and thus gets the निपात-सञ्ज्ञा by 1-4-56 प्राग्रीश्वरान् निपाताः and निपात: gets अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातम् अव्ययम् ।

    7. How would you say this in Sanskrit?
    “Fear is born out of ignorance.” Use a verb from the verse for “is born”
    Answer: भयम् अविद्यायाः सञ्जायते = भयमविद्यायाः सञ्जायते।
    – अथवा –
    भीतिः अज्ञानात् सञ्जायते = भीतिरज्ञानात्सञ्जायते।

    8. Please list the two synonyms for “अज्ञानम्” (प्रातिपदिकम् “अज्ञान” neuter, meaning “ignorance”) as given in the अमरकोश:।
    अथाज्ञानमविद्याऽहंमतिः स्त्रियाम् ।।१-५-७।।
    (इति त्रीणि “अज्ञानस्य” नामानि)
    Answer: अविद्या (प्रातिपदिकम् “अविद्या”, feminine)
    अहंमतिः (प्रातिपदिकम् “अहंमति”, feminine)

    Easy questions:
    1. Where has the सूत्रम् 6-1-104 नादिचि been used in this verse?
    Answer: 6-1-104 नादिचि has been used in प्रमादमोहौ (प्रातिपदिकम् “प्रमादमोह”, प्रथमा-द्विवचनम्)।
    प्रमादमोह + औ
    (6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः) = प्रमादमोहौ | 6-1-88 वृद्धिरेचि।

    2. Why didn’t 6-1-88 वृद्धिरेचि apply between लोभ एव?
    Answer: The पदच्छेदः is लोभः, एव।
    The सन्धि-कार्यम् is as follows –
    लोभस् + एव
    लोभरुँ + एव (8-2-66 ससजुषो रुः)
    लोभ य् + एव (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    लोभ एव (8-3-19 लोपः शाकल्यस्य)
    Due to the rule 8-2-1 पूर्वत्रासिद्धम्, this dropping of the letter य् which happens in the त्रिपादी section (the last three quarters of the अष्टाध्यायी) is not seen by the rule 6-1-88 वृद्धिरेचि which is in the सपादसप्ताध्यायी section (the first seven chapters and the first quarter of the eight chapter.) Hence 6-1-88 वृद्धिरेचि does not apply between लोभ एव।

    3. By which सूत्रम् does the तस्-प्रत्यय: get the विभक्ति-सञ्ज्ञा? (The विभक्ति-सञ्ज्ञा is required for using the सूत्रम् 1-3-4 न विभक्तौ तुस्मा: in step 6.)
    Answer: By 1-4-104 विभक्तिश्च the 21 सुप् affixes (nominal case endings listed in 4-1-2 स्वौजसमौट्छष्टा… ) and the 18 तिङ् affixes (verbal endings listed in 3-4-78) get the designation of विभक्ति:। तस्-प्रत्यय: is contained in the तिङ्-प्रत्याहार: – that’s why it has विभक्ति-सञ्ज्ञा ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics