Home » Example for the day » नौ mAd

नौ mAd

Today we will look at the form नौ from श्रीमद्भागवतम् SB 10-10-37

अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ ।
दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ।। १०-१०-३७ ।।
Gita Press translation “(Pray,) allow us, servants of Your servant (Lord Śiva), to depart, O perfect One! Your (auspicious) sight has been possible for us (only) through the grace of the divine sage (Nārada).”

‘अस्मद्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is द्वितीया-द्विवचनम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अस्मद्’

(1) अस्मद् + औट् ।

(2) नौ । By 8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, the अस्मद्-प्रातिपदिकम् along with the औट्-प्रत्यय: (द्वितीया-द्विवचनम्), gets नौ as replacement, since the following conditions are met:
a) There is a पदम् in the same sentence preceding अस्मद्-शब्दः। Here in this example we have अनुजानीहि preceding.
b) अस्मद्-शब्दः is not at the beginning of the metrical पाद:।

Questions:

1. Could the short form “ते” have been used in the place of the word “तव” (प्रातिपदिकम् “युष्मद्”, षष्ठी-एकवचनम्) in this verse?

2. Why is 8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ used only in the case of a द्विवचन-प्रत्यय:?

3. Please do पदच्छेद: of भूमंस्तव and mention the relevant rules.

4. Where has the सूत्रम् 6-1-104 नादिचि been used?

5. How would you say this in Sanskrit?
“This knowledge of grammar has been obtained by us through the grace of the sage पाणिनि:।” Use a word from the example for “through the grace” and use the adjective प्रातिपदिकम् “प्राप्त” for “obtained.”

6. Please state the one synonym for the word “अनुग्रह:” (प्रातिपदिकम् “अनुग्रह” masculine, meaning “grace/favor”) as given in the अमरकोश:।
अभ्युपपत्तिरनुग्रहः ।।३-२-१३।।
(इति द्वे “हितसम्पादनाहितनिवारणप्रवृत्ते:” नाम्नी)

7. Where has the ङसिँ-प्रत्यय: been used?

8. Which word in the verse gives us the clue that द्वितीया-विभक्ति: (and not चतुर्थी or षष्ठी) has been used in the form नौ in this example?

Easy questions:

1. Which सूत्रम् was used to get तव + अनुचरकिङ्करौ = तवानुचरकिङ्करौ ?

2. Can you spot a place where the सूत्रम् 8-3-19 लोपः शाकल्यस्य has been used?


1 Comment

  1. 1. Could the short form “ते” have been used in the place of the word “तव” (प्रातिपदिकम् “युष्मद्”, षष्ठी-एकवचनम्) in this verse?
    No. Here तव is at the beginning of the metrical पादः।

    2. Why is 8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ used only in the case of a द्विवचन-प्रत्यय:?
    8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ is the default rule (उत्सर्गः) for which 8-1-21 बहुवचने वस्नसौ, 8-1-22 तेमयावेकवचनस्य are exceptions. 8-1-23 त्वामौ द्वितीयायाः is a further exception to 8-1-22.
      
    So 8-1-20 has general application, then when 8-1-21 (for plural) and 8-1-22/23 (for singular) come and take away their domains then only the dual is left over for 8-1-20 to apply.

    3. Please do पदच्छेद: of भूमंस्तव and mention the relevant rules.
    The पदच्छेदः is भूमन्, तव।
    भूमन् + तव = भूमंरुँ + तव (8-3-7 नश्छव्यप्रशान् , 8-3-4 अनुनासिकात्‌ परोऽनुस्वारः) = भूमंर् + तव (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः) = भूमं: + तव (8-3-15 खरवसानयोर्विसर्जनीयः) = भूमंस्तव (8-3-34 विसर्जनीयस्य सः)

    4. Where has the सूत्रम् 6-1-104 नादिचि been used?
    In अनुचरकिङ्करौ, प्रातिपदिकम् “अनुचरकिङ्कर”, द्वितीया-द्विवचनम्।
    अनुचरकिङ्कर + औट् (4-1-2 स्वौजसमौट्छस्टा…) = अनुचरकिङ्कर + औ (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = अनुचरकिङ्कर + औ (6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः) = अनुचरकिङ्करौ (6-1-88 वृद्धिरेचि)

    5. How would you say this in Sanskrit?

    “This knowledge of grammar has been obtained by us through the grace of the sage पाणिनि:।” Use a word from the example for “through the grace” and use the adjective प्रातिपदिकम् “प्राप्त” for “obtained.”
    पाणिनेः ऋषेः अनुग्रहात् एतद् व्याकरणस्य ज्ञानम् अस्माभिः प्राप्तम् = पाणिनेर्ऋषेरनुग्रहादेतद् व्याकरणस्य ज्ञानमस्माभिः प्राप्तम् ।

    6. Please state the one synonym for the word “अनुग्रह:” (प्रातिपदिकम् “अनुग्रह” masculine, meaning “grace/favor”) as given in the अमरकोश:।

    अभ्युपपत्तिरनुग्रहः ।।३-२-१३।।

    (इति द्वे “हितसम्पादनाहितनिवारणप्रवृत्ते:” नाम्नी)
    The synonym is अभ्युपपत्तिः (प्रातिपदिकम् “अभ्युपपत्ति”, feminine)

    7. Where has the ङसिँ-प्रत्यय: been used?
    In अनुग्रहात्, प्रातिपदिकम् “अनुग्रह”, पञ्चमी-एकवचनम्।
    अनुग्रह + ङसिँ (4-1-2 स्वौजसमौट्छस्टा…) = अनुग्रह + आत् (7-1-12 टाङसिङसामिनात्स्याः) = अनुग्रहात् (6-1-101 अकः सवर्णे दीर्घः) = अनुग्रहाद् (8-2-39 झलां जशोऽन्ते) = अनुग्रहात्/अनुग्रहाद् (8-4-56 वाऽवसाने)

    8. Which word in the verse gives us the clue that द्वितीया-विभक्ति: (and not चतुर्थी or षष्ठी) has been used in the form नौ in this example?
    The word अनुचरकिङ्करौ (प्रातिपदिकम् “अनुचरकिङ्कर”, द्वितीया-द्विवचनम्) has समानाधिकरणम् with नौ। Therefore we can conclude that नौ is also द्वितीया-द्विवचनम्।

    Easy questions:
    1. Which सूत्रम् was used to get तव + अनुचरकिङ्करौ = तवानुचरकिङ्करौ ?
    6-1-101 अकः सवर्णे दीर्घः।

    2. Can you spot a place where the सूत्रम् 8-3-19 लोपः शाकल्यस्य has been used?
    Between भगवत ऋषेः।
    The पदच्छेदः is भगवतः, ऋषेः।
    भगवतस् + ऋषेः = भगवतरुँ + ऋषेः (8-2-66 ससजुषो रुः) = भगवतय् + ऋषेः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि) = भगवत ऋषेः (8-3-19 लोपः शाकल्यस्य)
    After this 6-1-87 आद्गुणः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics