Home » 2011 » January » 06

Daily Archives: January 6, 2011

मघवता mIs

Today we will look at the form मघवता from श्रीमद्भागवतम् SB 4-20-1.

मैत्रेय उवाच
भगवानपि वैकुण्ठः साकं मघवता विभुः ।
यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ।। ४-२०-१ ।।

Gita Press translation “Maitreya resumed: Pleased with the sacrifices (of king Pṛthu), the all-pervading Lord Vaikuṇṭha (Viṣṇu), the Enjoyer and Dispenser of the fruit of sacrifices, too, (appeared on the scene) with Indra and addressed the king (as follows).”

‘मघवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मघवन्’

(1) मघवन् + टा ।

(2) मघवतृँ + टा । By 6-4-128 मघवा बहुलम् मघवन् gets तृँ as a replacement optionally.

(3) मघवत् + आ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।

(4) मघवता

Questions:

1. What would have been the optional final form in this example? (In the case where the तृँ-आदेश: is not done.)

2. How do you say this in Sanskrit?
“Which word used in this verse has the अव्यय-सञ्ज्ञा?” Use the adjective प्रातिपदिकम् “प्रयुक्त” for “used.”

3. Please list the four synonyms for the indeclinable साकम् (प्रातिपदिकम् “साकम्”, अव्ययम्, meaning “with”) as given in the अमरकोश:।
सार्धं तु साकं सत्रा समं सह ॥३-४-४॥
(इति पञ्च “सहेत्यर्थे” अव्ययानि)

4. In this example, the अङ्गम् “मघवत्” has:
a) पद-सञ्ज्ञा
b) भ-सञ्ज्ञा
c) Neither पद-सञ्ज्ञा nor भ-सञ्ज्ञा
d) Both पद-सञ्ज्ञा and भ-सञ्ज्ञा

5. Which two प्रातिपदिके used in this verse have the घि-सञ्ज्ञा?

6. In commenting on the सूत्रम् 6-4-128 मघवा बहुलम् the तत्त्वबोधिनी says – ‘अर्वणस्त्रसौ’ इत्यतस्तृ इत्यनुवर्तते, तदपेक्षा च “मघवा” इति षष्ठ्यर्थे प्रथमा। Please explain.

7. Which सर्वनाम-शब्द: has been used in this verse?

8. Is the सूत्रम् 6-4-128 मघवा बहुलम् part of the “भस्य” अधिकार:?

Easy questions:

1. Where is the सूत्रम् 7-1-9 अतो भिस ऐस् used in this verse?

2. How about 6-1-114 हशि च?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics