Home » 2011 » January » 24

Daily Archives: January 24, 2011

हनुमान् mNs

Today we will look at the form हनुमान् from श्रीमद्वाल्मीकि-रामायणम् ।

ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली |
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || १-१-७२ ||

Gita Press translation “Then according to the counsel of Sampāti, the vulture king (who could see Sītā in Lankā from that distance), the mighty Hanumān leaped across the brackish sea, eight hundred miles broad, (that parted the mainland of India from Lankā.)”

‘हनुमत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हनुमत्’

(1) हनुमत् + सुँ । “हनुमत्” is a मतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in मतुँप् is an इत्)।

(2) हनुमात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) हनुमा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(4) हनुमान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) हनुमान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् हनुमान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) हनुमान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “हनुमान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Why didn’t 7-1-70 (which is a later rule in the अष्टाध्यायी) apply before 6-4-14 at step 2?

2. Can you spot a place where the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः has been used in Chapter 16 of the गीता?

3. Why doesn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य apply after step 6?

4. Where has the सूत्रम् 6-4-13 सौ च been used in this verse?

5. What are the choices of विभक्ति:/वचनम् for the word सम्पाते:? Can you locate a word which has समानाधिकरणम् with सम्पाते:? (That will help in deciding the विभक्ति:/वचनम् of the word सम्पाते:।)

6. Please state the one synonym for the word “गृध्र:” (प्रातिपदिकम् “गृध्र” masculine, meaning “vulture”) as listed in the अमरकोश:।
दाक्षाय्यगृध्रौ समौ ।।२-५-२१।।
(इति द्वे “गृध्रस्य” नाम्नी)

7. How would you say this in Sanskrit?
“Sita was seen in Lanka by Hanuman.” Use the adjective प्रातिपदिकम् “दृष्ट” for “was seen.”

8. Where has the ङसिँ-प्रत्यय: been used in this verse?

Easy questions:

1. Can you spot a place where the सूत्रम् 6-1-114 हशि च has been used?

2. Which सूत्रम् was used to replace the ङस्-प्रत्यय: by “स्य” in the word गृध्रस्य?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics