Home » 2011 » January » 17

Daily Archives: January 17, 2011

हव्यवाट् mNs

Today we will look at the form हव्यवाट्-mNs from श्रीमद्वाल्मीकि-रामायणम् ।

इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा |
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् || ६-४१-७३ ||

Gita Press translation “Ascending into the air when tutored in these words by Śrī Rāma, who was unwearied in action, Aṅgada (son of Tārā) for his part, who resembled fire incarnate, left (for Laṅkā).”

‘हव्यवाह्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘हव्यवाह्’

(1) हव्यवाह् + सुँ ।

(2) हव्यवाह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) हव्यवाह् । सकार लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(4) हव्यवाढ् । ‘हव्यवाह्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and hence by 8-2-31 हो ढः , the हकारः gets ढकारः as replacement.

(5) हव्यवाड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter that occurs at the end of a पदम् it is replaced by a जश् letter.

(6) हव्यवाट्/हव्यवाड् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Please list the fifteen synonyms of the word आकाश:/आकाशम् (प्रातिपदिकम् “आकाश” masculine/neuter, meaning “sky”) as given in the अमरकोश:।
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।
नभोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ।।१-२-१।।
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी।
(इति षोडश “आकाशस्य” नामानि)
Note: Some editions of अमरकोश: have “अन्तरिक्षम्” instead of “अन्तरीक्षम्”।

2. Where is the प्रातिपदिकम् “आकाश” used in the neuter gender in the गीता?

3. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌) Who is the common doer? Which is the later action of the common doer?

4. Where is the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः used in this verse?

5. How would you say this in Sanskrit?
“There are no errors in this sentence.” Use the masculine प्रातिपदिकम् “दोष” for “error” and a verb for “are” from the Jan 14, 2011 post – http://avg-sanskrit.org/2011/01/14/

6. Can you recall a सूत्रम् that we have studied which is an अपवाद: for 8-2-31 हो ढः?

7. Please do पदच्छेद: of the सूत्रम् 8-2-31 हो ढः and give the प्रातिपदिकम् and विभक्ति: of each पदम्।

8. In commenting on the सूत्रम् 8-2-39 झलां जशोऽन्ते, the काशिका says “अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम्।” Please explain.

Easy questions:

1. Which सूत्रम् is used to give इति + उक्तः = इत्युक्तः?

2. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used in this verse?

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics