Home » 2011 » January » 21

Daily Archives: January 21, 2011

वाग्भिः fIp

Today we will look at the form वाग्भिः from श्रीमद्वाल्मीकि-रामायणम् ।

ततो मया वाग्भिरदीनभाषिणी शिवाभिरिष्टाभिरभिप्रसादिता |
उवाह शान्तिं मम मैथिलात्मजा तवातिशोकेन तथातिपीडिता || ५-६८-२९||

Gita Press translation “Cheered by me with gladdening and agreeable words, Sītā (a princess of Mithilā), who, though sore afflicted with the thought of your excessive grief (on her account), never speaks pitiful words, derived solace in my presence.”

‘वाच्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘वाच्’

(1) वाच् + भिस् । The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा ।

(2) वाक् + भिस् । By 8-2-30 चोः कुः, the पदान्त-चकारः gets the क-वर्गः consonant as a replacement.

(3) वाग् + भिस् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) वाग्भिः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the अस्मद्-प्रातिपदिकम् been used in this verse?

2. Could the short form “ते” have been used in the place of “तव” in this example?

3. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा? Which सूत्रम् defines the नदी-सञ्ज्ञा?

4. Which words have समानाधिकरणम् with वाग्भि:?

5. Where has the प्रातिपदिकम् “वाच्” been used in the गीता in प्रथमा-एकवचनम्?

6. Please list the six synonyms for “वाक्” (प्रातिपदिकम् “वाच्” feminine, meaning “Goddess of speech – Sarasvati”) as given in the अमरकोश:।
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती ।।१-६-१।।
(इति सप्त “सरस्वतीदेव्या:” नामानि)

7. How would you say this in Sanskrit?
“Arjuna was soothed by Sri Krishna’s words.” Use the adjective प्रातिपदिकम् “प्रसादित” for “was soothed.”

8. What will be the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “वाच्”?

Easy questions:

1. Please do पदच्छेद: of ततो मया and mention the relevant rules.

2. Can you spot the places where 6-1-101 अकः सवर्णे दीर्घः has been used in this example?

3. List the letters in the जश्-प्रत्याहार: and in the झल्-प्रत्याहार:।

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics