Home » Example for the day » रुक् fNs

रुक् fNs

Today we will look at the form रुक् from श्रीमद्भागवतम् SB 1-14-44

कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।
शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ।। १-१४-४४ ।।

Gita Press translation “Or is it that you have been torn from your ever most beloved and intimate friend and relation (Śrī Kṛṣṇa) and thus consider yourself desolate; for there can be no other cause of your agony.”

‘रुज्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘रुज्’

(1) रुज् + सुँ ।

(2) रुज् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) रुज् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् रुज् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) रुग् । By 8-2-30 चोः कुः, the पदान्त-जकारः gets the क-वर्गः consonant (गकार:) as a replacement. See question 7.

(5) रुक् / रुग् । By 8-4-56 वाऽवसाने, the झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. The अमरकोश: gives six synonyms for the word “रोग:” (प्रातिपदिकम् “रोग” masculine, meaning “sickness.”) One of them is “रुक्” (प्रातिपदिकम् “रुज्” feminine) used in this verse. Please list the other five.
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ।।२-६-५१।।
(इति सप्त “रोगस्य” नामानि)

2. Apte’s dictionary gives the following meaning for the indeclinable कच्चित् – A particle of interrogation (often translatable by ‘I hope’). A good example is in the गीता 18-72. Please use कच्चित् to form the following sentence in Sanskrit:
“I hope the गीता has been read by you.” Use the adjective प्रातिपदिकम् “पठित” for “read.”

3. Where has the युष्मद्-प्रातिपदिकम् been used in this verse?

4. Why didn’t the नकार: in the word हृदयेन change to a णकार: even though there is a ऋकार: prior to it in the same पदम्? Which intervening letter blocked the change?

5. Where has the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् been used?

6. Can you spot where the सूत्रम् 8-2-30 चोः कुः has been used with a चकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् in the tenth chapter of the गीता? (Steps will be same as in this example.)

7. Which सूत्रम् should actually be applied after step 4? (The application of this सूत्रम् will not change the form.)

8. Can you recall a सूत्रम् (that we have studied) which contains an अपवाद: for 8-2-30 चोः कुः?

Easy questions:

1. Which सूत्रम् was used to get प्रेष्ठतमेन + अथ = प्रेष्ठतमेनाथ? (Same one is used in हृदयेन + आत्मबन्धुना = हृदयेनात्मबन्धुना।)

2. Where has 6-1-109 एङः पदान्तादति been used?


1 Comment

  1. 1. The अमरकोश: gives six synonyms for the word “रोग:” (प्रातिपदिकम् “रोग” masculine, meaning “sickness.”) One of them is “रुक्” (प्रातिपदिकम् “रुज्” feminine) used in this verse. Please list the other five.
    
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ।।२-६-५१।।
(इति सप्त “रोगस्य” नामानि)
    The synonyms of the word “रोगः” are
    1. रुजा (प्रातिपदिकम् “रुजा”, feminine)
    2. उपतापः (प्रातिपदिकम् “उपताप”, masculine)
    3. व्याधिः (प्रातिपदिकम् “व्याधि”, masculine)
    4. गदः (प्रातिपदिकम् “गद”, masculine)
    5. आमयः (प्रातिपदिकम् “आमय”, masculine)

    2. Apte’s dictionary gives the following meaning for the indeclinable कच्चित् – A particle of interrogation (often translatable by ‘I hope’). A good example is in the गीता 18-72. Please use कच्चित् to form the following sentence in Sanskrit:

    “I hope the गीता has been read by you.” Use the adjective प्रातिपदिकम् “पठित” for “read.”
    कच्चित् गीता पठिता त्वया = कच्चिद्गीता पठिता त्वया ।

    3. Where has the युष्मद्-प्रातिपदिकम् been used in this verse?
    In ते, प्रातिपदिकम् “युष्मद्”, अत्र षष्ठी-एकवचनम् ।

    4. Why didn’t the नकार: in the word हृदयेन change to a णकार: even though there is a ऋकार: prior to it in the same पदम्? Which intervening letter blocked the change?
    The नकार: did not change to a णकार: due the intervening दकार:।
(reference 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि).

    5. Where has the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् been used?
    In आत्मबन्धुना, प्रातिपदिकम् “आत्मबन्धु”, तृतीया-एकवचनम्।
    आत्मबन्धु + टा (4-1-2 स्वौजसमौट्छस्टा…) = आत्मबन्धुना (7-3-120 आङो नाऽस्त्रियाम् )

    6. Can you spot where the सूत्रम् 8-2-30 चोः कुः has been used with a चकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् in the tenth chapter of the गीता? (Steps will be same as in this example.)
    वाक्, प्रातिपदिकम् “वाच्”, प्रथमा-एकवचनम्।
    मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्‌ |
    
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा || 10-34||

    वाच् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = वाच् + स् ( 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    = वाच् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्, Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, वाच् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्) = वाक् (8-2-30 चोः कुः) = वाग् (8-2-39 झलां जशोऽन्ते) = वाक् / वाग् (8-4-56 वाऽवसाने)

    7. Which सूत्रम् should actually be applied after step 4? (The application of this सूत्रम् will not change the form.)
    8-2-39 झलां जशोऽन्ते, by this the गकारः at the end of the पदम् “रुग्” will remain as गकारः।

    8. Can you recall a सूत्रम् (that we have studied) which contains an अपवाद: for 8-2-30 चोः कुः?
    8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः contains an अपवादः for 8-2-30 चोः कुः। The वृत्ति: of 8-2-36 is “व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च।” The seven verbal roots listed (व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
    All the seven roots end in a consonant of the च-वर्ग: so 8-2-30 चोः कुः would be applicable. But 8-2-36 is an exception for these seven roots which change their ending consonant to a षकार: when they are at the end of a पदम् or are followed by a झल् letter.

    Easy questions:
    1. Which सूत्रम् was used to get प्रेष्ठतमेन + अथ = प्रेष्ठतमेनाथ? (Same one is used in हृदयेन + आत्मबन्धुना = हृदयेनात्मबन्धुना।)
    6-1-101 अकः सवर्णे दीर्घः ।

    2. Where has 6-1-109 एङः पदान्तादति been used?
    In the सन्धि-कार्यम् between शून्यः, अस्मि forming शून्योऽस्मि|
    शून्यस् + अस्मि = शून्यरुँ + अस्मि (8-2-66 ससजुषो रुः)
= शून्यर् + अस्मि (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = शून्य उ + अस्मि (6-1-113 अतो रोरप्लुतादप्लुते) = शून्यो + अस्मि (6-1-87 आद्गुणः) = शून्योऽस्मि (6-1-109 एङः पदान्तादति)

    Also in the सन्धि-कार्यम् between ते, अन्यथा forming तेऽन्यथा।
    ते + अन्यथा = तेऽन्यथा (6-1-109 एङः पदान्तादति)

Leave a comment

Your email address will not be published.

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics