Home » 2011 » January » 29

Daily Archives: January 29, 2011

अवाप्तवान् mNs

Today we will look at the form अवाप्तवान् from श्रीमद्वाल्मीकि-रामायणम् ।

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः |
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || १-१-७९ ||

Gita Press translation “Having disentangled his matted hair at Nandigrāma along with his (three) brothers and got back Sītā, the sinless Rāma regained his kingdom (too).”

‘अवाप्तवत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अवाप्तवत्’

(1) अवाप्तवत् + सुँ । “अवाप्तवत्” is a क्तवतुँ-प्रत्ययान्त-शब्दः (obtained using using 1-1-26 क्तक्तवतू निष्ठा and 3-2-102 निष्ठा) । Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in क्तवतुँ is an इत्)।

(2) अवाप्तवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.

(3) अवाप्तवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. See questions 6 and 7.

(4) अवाप्तवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(5) अवाप्तवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् अवाप्तवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) अवाप्तवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “अवाप्तवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. In the first verse of which chapter of the गीता do we find a क्तवतुँ-प्रत्ययान्त-शब्दः declined पुंलिङ्गे प्रथमा-एकवचनम्? (Just as we have in this example.)

2. A क्तवतुँ-प्रत्ययान्त-शब्दः is an adjective – it gets its विभक्ति:/वचनम्/लिङ्गम् from another word which is a noun. Which noun is अवाप्तवान् qualifying?

3. How would you say this in Sanskrit?
“Yesterday, I saw my friend after a long time.” Use the adjective प्रातिपदिकम् “दृष्टवत्” (दृष्टवती in feminine) for “saw” and the अव्ययम् “ह्यस्” for “yesterday” and चिरात् for “after a long time.”

4. A क्तवतुँ-प्रत्ययान्त-शब्दः can function like a verb (even though technically it is an adjective.) In this example अवाप्तवान् is the उत्तरवर्तिनी क्रिया (later action) of a common doer. Who is the common doer and what is/are his prior action(s)?

5. Please state the one synonym of the word “जटा” (प्रातिपदिकम् “जटा” feminine, meaning “matted hair of an ascetic”) as given in the अमरकोश:।
व्रतिनस्तु सटा जटा ।।२-६-९७।।
(इति द्वे “व्रतिन: शिखायां” नाम्नी)

6. What is the purpose of having the मकार: as an इत् in the नुँम्-आगम:?

7. By which two rules does पाणिनि: define the सर्वनामस्थान-सञ्ज्ञा? Which one of these two applies in the present example?

8. We have studied one अपवाद-सूत्रम् (exception) to 7-1-23 स्वमोर्नपुंसकात्‌। Which one is it and where has it been used in this verse?

Easy questions:

1. Please do पदच्छेद: of सहितोऽनघः and mention the relevant rules.

2. By which सूत्रम् do we get सीता + अम् = सीताम् (द्वितीया-एकवचनम्)। (The answer is not 6-1-101 अकः सवर्णे दीर्घः।)

Recent Posts

January 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics